पदभाजनीयवण्णना
199. एवन्ति च पठमज्झानादिपरामसनं पठमज्झानं जानामि दुतियादिझानन्ति. असुभज्झानादीनीति आदि-सद्देन कायगतासतिज्झानं कसिणज्झानं कसिणमूलकानि आरुप्पज्झानानि च सङ्गण्हाति. विमोक्खोति चतुब्बिधो मग्गो, तस्स सगुणतो सुञ्ञतादिनामं दस्सेन्तो आह सो पनायन्ति-आदि. मग्गो हि नाम पञ्चहि कारणेहि नामं लभति सरसेन वा पच्चनीकेन वा सगुणेन वा आरम्मणेन वा आगमनेन वा. सचे हि सङ्खारुपेक्खा अनिच्चतो सङ्खारे सम्मसित्वा वुट्ठाति, मग्गो अनिमित्तविमोक्खेन विमुच्चति. सचे दुक्खतो सम्मसित्वा वुट्ठाति, अप्पणिहितविमोक्खेन विमुच्चति. सचे अनत्ततो सम्मसित्वा वुट्ठाति, सुञ्ञतविमोक्खेन विमुच्चति, इदं सरसतो नामं नाम. यस्मा पनेस सङ्खारेसु अनिच्चानुपस्सनाय निच्चनिमित्तं पजहन्तो आगतो, तस्मा अनिमित्तो. दुक्खानुपस्सनाय सुखसञ्ञं पणिधिं पत्थनं पहाय आगतत्ता अप्पणिहितो. अनत्तानुपस्सनाय अत्तसञ्ञं पहाय अत्तसुञ्ञतादस्सनवसेन सुञ्ञता होति, इदं पच्चनीकतो नामं नाम. रागादीहि पनेस सुञ्ञतत्ता सुञ्ञतो, रूपनिमित्तादीनं, रागनिमित्तादीनं एव वा अभावेन अनिमित्तो, रागपणिधि-आदीनं अभावतो अप्पणिहितोति वुच्चति, इदं अस्स सगुणतो नामं. रागादिसुञ्ञं अनिमित्तं अप्पणिहितञ्च निब्बानं आरम्मणं करोतीति सुञ्ञतो अनिमित्तो अप्पणिहितोति वुच्चति, इदमस्स आरम्मणतो नामं. आगमनं पन दुविधं विपस्सनागमनं मग्गागमनञ्च. तत्थ मग्गे विपस्सनागमनमेव, फले पन मग्गानन्तरे मग्गागमनं, फलसमापत्तियं विपस्सनागमनम्पि. अनत्तानुपस्सनावसेन मग्गो सुञ्ञतो अनिच्चदुक्खानुपस्सनाहि अनिमित्तो अप्पणिहितोति एवं विपस्सना अत्तनो नामं मग्गस्स देति, मग्गो फलस्साति इदं आगमनतो नामं.सुञ्ञत्ताति विवित्तत्ता. रागादयोव पतिट्ठानट्ठेन पणिधीति आह “रागदोसमोहपणिधीनन्”ति. इमिस्सा विज्जायाति दिब्बचक्खुविज्जायाति-आदिना एकेकविज्जं सन्धाय वदन्ति. एवं एकिस्सापि नामं अग्गहेत्वापि ता एव सन्धाय “विज्जानं लाभिम्ही”ति भणन्तोपि पाराजिको होतीति सङ्खेपट्ठकथायं अधिप्पायो. वत्थुविज्जादीनि पन सन्धाय वदन्तो न होति. एकेककोट्ठासवसेनाति महा-अट्ठकथायं वुत्तनयेन लोकुत्तरविसेसं अकत्वा केवलं “सतिपट्ठानानं लाभी”ति एकेककोट्ठासवसेनाति अधिप्पायो. तत्थाति तेसु कोट्ठासेसु. किलेसानं पहानं नाम अभावमत्तम्पि लोकुत्तरकिच्चत्ता लोकुत्तरन्ति समत्थेतुं तं पनाति-आदि वुत्तं. रागा चित्तं विनीवरणताति रागतो चित्तस्स विनीवरणता, ततो रागतो विमुत्तत्ता एव वीतरागनीवरणताति अत्थो, या च पञ्च विज्जाति योजेतब्बं. न आगताति इध पदभाजने “ञाणन्ति तिस्सो विज्जा”ति (पारा. 199) वुत्तत्ता सेसा पञ्च विज्जा न आगताति अत्थो. निब्बत्तितलोकुत्तरत्ताति लोकियधम्मसाधारणसङ्खतस्सापि अभावा लोकियेहि सब्बथा असम्मिस्सलोकुत्तरत्ता. अञ्ञन्ति सङ्खेपट्ठकथादिं वदन्ति, तम्पि तत्थेव पटिक्खित्तन्ति सम्बन्धो. 200. पुन आनेत्वा पठमज्झानादीहि न योजितन्ति एत्थ “पठमज्झानेनाति पाठो”ति केचि वदन्ति, तं युत्तमेव आदि-सद्देन गहेतब्बस्स झानस्स अभावा. पठमज्झानमूलकञ्हि एकमेव खण्डचक्कं. कत्तुसाधनोपि भणित-सद्दो होतीति आह अथ वाति-आदि. येन चित्तेन मुसा भणति, तेनेव चित्तेन न सक्का “मुसा भणामी”ति जानितुं, अन्तरन्तरा पन अञ्ञाहि मनोद्वारवीथीहि “मुसा भणामी”ति जानातीति वुत्तं “भणन्तस्स होति मुसा भणामी”ति. अयमेत्थ अत्थो दस्सितोति तीहि अङ्गेहि समन्नागतो मुसावादोति अयमत्थो दस्सितो. दवाति सहसा. रवाति अञ्ञं वत्तुकामस्स खलित्वा अञ्ञभणनं. तं जानातीति तंञाणं, तस्स भावो तंञाणता, ञाणस्स विसयविसयीभावेन अत्तसंवेदनन्ति अत्थो. ѱणसमोधानन्ति बहूनं ञाणानं एकस्मिं खणे समोधानं, सहुप्पत्तीति अत्थो. येन चित्तेन “मुसा भणिस्सन्”ति जानातीति इदं पुब्बभागचेतनञ्च सन्निट्ठानचेतनञ्च एकतो कत्वा वुत्तं. येन चित्तेन पुब्बभागचेतनाभूतेन सन्निट्ठानचेतनाभूतेन च विसंवादितब्बसत्तसङ्खारे जानाति, येन चित्तेन मुसा भणिस्सन्ति अत्थो. तेनेव…पे… परिच्चजितब्बाति तेनेव चित्तेन “एवं अहं मुसा भणामी”ति वा “भणितन्”ति वा तदेव मुसावादचित्तमारम्मणं कत्वा भिक्खु जानातीति एवं पुब्बापरसन्निट्ठानचेतनाक्खणेसु तीसु एकेनेव चित्तेन ञाणविसयञ्च ञाणञ्चाति उभयम्पि एकक्खणे पुग्गलो जानातीति अयं तंञाणता परिच्चजितब्बा विसयस्सेव तदा पकासनतोति अधिप्पायो, तेनाह न हीति-आदि. यदि ञाणस्स अत्तनो सरूपं न ञायति, कथं पच्छिमं चित्तं जानातीति आह पुरिमं पुरिमन्ति-आदि. तत्थ भणिस्सामीति-आदिना तीसु कालेसु उप्पन्नं पुरिमपुरिमचित्तं अत्तानं विसयं कत्वा उप्पज्जमानस्स पच्छिमस्स पच्छिमस्स चित्तस्स तथा उप्पत्तिया पच्चयो होतीति अत्थो. तेनाति येन कारणेन तीसु खणेसु चित्तानि तदञ्ञेहेव चित्तेहि जानितब्बानि, तानि च पुरिमपुरिमचित्तेनेव अवस्सं उप्पज्जन्ति, तेन कारणेनाति अत्थो. तस्मिं सतीति भणिस्सामीति पुब्बभागे सति. सेसद्वयन्ति भणामि, भणितन्ति इदं द्वयं न हेस्सतीति एतं नत्थीति योजना होतियेवाति अत्थो. एकं विय पकासतीति भिन्नक्खणानम्पि निरन्तरुप्पत्तिया “तदेवेदन्”ति गहेतब्बतं सन्धाय वदति.बलवधम्मविनिधानवसेनाति बलवगाहस्स विनिधानवसेन. दुब्बलदुब्बलानन्ति दुब्बलदुब्बलानं गाहानं. सकभावपरिच्चजनवसेनाति अत्तनो सन्तकभावस्स परिच्चजनवसेन. 207. उत्तासितत्ताति भयं जनेत्वा विय पलापितत्ता. एवं पलापितो न पुन तं ठानं आगच्छतीति आह “पुन अनल्लीयनभावदस्सनवसेना”ति. खेट-सद्दं सद्दत्थविदू उत्तासत्थे पठन्तीति आह स्वायमत्थोति-आदि. अणु एव अणुसहगतं, अणुत्तेन वा युत्तन्ति अत्थो.