सविभङ्गसिक्खापदवण्णना
197. पकतिमनुस्सेहि उत्तरितरानं बुद्धादि-उत्तमपुरिसानं अधिगमधम्मो उत्तरिमनुस्सधम्मोति आह उत्तरिमनुस्सानन्ति-आदि. पाळियं (पारा. 198) “अत्थि च मे एते धम्मा मयी”ति एत्थ मेति इदं पदपूरणमत्तं. अधिगन्तब्बतो अधिगमसङ्खातस्स झानादिनो पुच्छा अधिगमपुच्छा, सा च झानादीसु सामञ्ञतो पवत्ताति इदानि तत्थ पठमज्झानं वा दुतियादीसु अञ्ञतरं वा तत्थापि कसिणादि-आरम्मणेसु कतरमारम्मणं झानं वा लोकुत्तरेसु च सोतापत्तिमग्गं वा सकदागामिमग्गादीसु अञ्ञतरं वा तत्थापि सुञ्ञतविमोक्खं वा अप्पणिहितविमोक्खादीसु अञ्ञतरं वाति एवं पच्चेकं भेदनिद्धारणवसेन पुच्छनाकारं दस्सेतुं पाळियं (पारा. 198) “पुन कतमेसं त्वं धम्मानं लाभी”ति अयं पुच्छा दस्सिताति दट्ठब्बा, तेनाह पठममग्गादीसूति-आदि. याय अनुक्कमपटिपत्तिया लोकुत्तरो अधिगमो आगच्छति, सा पुब्बभागपटिपत्ति आगमनपटिपदा. न सुज्झतीति पुच्छियमानो पटिपत्तिक्कमं उल्लङ्घित्वा कथेति. अपनेतब्बोति तया वुत्तक्कमेनायं न सक्का अधिगन्तुन्ति अधिगतमानतो अपनेतब्बो. सन्निहितेसु कप्पियेसुपि चतूसु पच्चयेसु अलग्गत्ता “आकासे पाणिसमेन चेतसा”ति वुत्तं. वुत्तसदिसं ब्याकरणं होतीति योजना. खीणासवपटिपत्तिसदिसा पटिपदा होति सुविक्खम्भितकिलेसत्ता. इदञ्च अरहत्तं पटिजानन्तस्स वसेन वुत्तं, तेनाह खीणासवस्स नामाति-आदि. एवं सुविक्खम्भितकिलेसस्स वत्तनसेक्खधम्मपटिजाननं इमिना भयुप्पादनेन, अम्बिलादिदस्सने खेळुप्पादादिना च न सक्का वीमंसितुं, तस्मा तस्स वचनेनेव तं सद्धातब्बं. अयं भिक्खु सम्पन्नब्याकरणोति इदं न केवलं अभायनकमेव सन्धाय वुत्तं एकच्चस्स सूरजातिकस्स पुथुज्जनस्सापि अभायनतो, रज्जनीयारम्मणानं बदरसाळवादि-अम्बिलमद्दनादीनं उपनयनेपि खेळुप्पादादितण्हापवत्तरहितं सब्बथा सुसोधितमेव सन्धाय वुत्तन्ति गहेतब्बं.असन्तगुणसम्भावनलक्खणा पापिच्छाति आह या सा इधेकच्चोति-आदि. आदि-सद्देन अस्सद्धोति-आदिपाठं सङ्गण्हाति. सामञ्ञं दुप्परामट्ठन्ति समणधम्मसङ्खातं सामञ्ञं खण्डसीलादिताय दुप्परामट्ठं दुट्ठु गहितं निरयाय निरयदुक्खाय तं पुग्गलं तत्थ निरये उपकड्ढति निब्बत्तापेतीति अत्थो. सिथिलोति ओलीयित्वा करणेन सिथिलगाहेन कतो, सथेन वा साठेय्येन आदिण्णो सिथिलो. परिब्बजोति समणभावो. भिय्योति पुब्बे विज्जमानानं रागरजादीनं उपरि अपरम्पि रजं आकिरतीति अत्थो. भिक्खुभावोति अधम्मिकपटिञ्ञामत्तसिद्धो भिक्खुभावो. अजानमेवाति एत्थ एव-सद्दो अवधारणे अजानन्तो एवाति, “अजानमेवन्”तिपि पाठो, तत्थ पन एवं जानामि एवं पस्सामीति योजेतब्बं.