अधिमानवत्थुवण्णना

196. अरहत्तेति अग्गफले. ѱणचक्खुनाति पच्चवेक्खणञाणसङ्खातेन चक्खुना, अथ वा फलचित्तसम्पयुत्तेनेव ञाणचक्खुना. अत्तना सम्पयुत्तेनापि हि ञाणेन असम्मोहतो सयं दिट्ठं नाम होति, तथा तस्मिं अदिट्ठेति अत्थो. सब्बेसं किलेसानं पहायकवसेन आजानाति, समन्ततो सब्बेन वा पकारेन जानातीति “अञ्ञा”ति अग्गमग्गो वुच्चति, तदुपचारेन पन तप्फलम्पीति आह “अञ्ञं ब्याकरिंसूति अरहत्तं ब्याकरिंसू”ति. अन्तरा ठपेतीति सेखभूमियं अधिमानो ठपेति. किलेससमुदाचारं अपस्सन्तोति पुरिममग्गत्तयवज्झानंयेव किलेसानं वसेन वुत्तं, न भवरागादीनं.