उपनिधिकथावण्णना

112. उपनिधिकथायं सङ्गोपनत्थाय अत्तनो हत्थे निक्खित्तस्स भण्डस्स गुत्तट्ठाने पटिसामनप्पयोगं विना नाहं गण्हामीति-आदिना अञ्ञस्मिं पयोगे अकते रज्जसङ्खोभादिकाले “न दानि तस्स दस्सामि, न मय्हं दानि दस्सती”ति उभोहिपि सकसकट्ठाने निसीदित्वा धुरनिक्खेपे कतेपि अवहारो नत्थि. केचि पनेत्थ “पाराजिकमेव पटिसामनप्पयोगस्स कतत्ता”ति वदन्ति, तं तेसं मतिमत्तं, न सारतो पच्चेतब्बं. पटिसामनकाले हिस्स थेय्यचित्तं नत्थि, “न दानि तस्स दस्सामी”ति थेय्यचित्तुप्पत्तिक्खणे पन सामिनो धुरनिक्खेपचित्तुप्पत्तिया हेतुभूतो कायवचीपयोगो नत्थि, येन सो आपत्तिं आपज्जेय्य. न हि अकिरियसमुट्ठानायं आपत्तीति. दाने स-उस्साहो, रक्खति तावाति अवहारं सन्धाय अवुत्तत्ता नाहं गण्हामीति-आदिना मुसावादकरणे पाचित्तियमेव होति, न दुक्कटं थेय्यचित्ताभावेन सहपयोगस्सापि अभावतोति गहेतब्बं. यदिपि मुखेन दस्सामीति वदति…पे… पाराजिकन्ति एत्थ कतरपयोगेन आपत्ति, न ताव पठमेन भण्डपटिसामनप्पयोगेन तदा थेय्यचित्ताभावा, नापि “दस्सामी”ति कथनप्पयोगेन तदा थेय्यचित्ते विज्जमानेपि पयोगस्स कप्पियत्ताति? वुच्चते– सामिना “देही”ति बहुसो याचियमानोपि अदत्वा येन पयोगेन अत्तनो अदातुकामतं सामिकस्स ञापेति, येन च सो “अदातुकामो अयं विक्खिपती”ति ञत्वा धुरं निक्खिपति, तेनेव पयोगेनस्स आपत्ति. न हेत्थ उपनिक्खित्तभण्डे परियायेन मुत्ति अत्थि. अदातुकामताय हि कदा ते दिन्नं, कत्थ ते दिन्नन्ति-आदिपरियायवचनेनापि सामिकस्स धुरे निक्खिपापिते आपत्तियेव. तेनेव अट्ठकथायं वुत्तं– “किं तुम्हे भणथ…पे… एवं उभिन्नं धुरनिक्खेपेन भिक्खुनो पाराजिकन्”ति (पारा. अट्ठ. 1.111). परसन्तकस्स परेहि गण्हापने एव परियायतो मुत्ति, न सब्बत्थाति गहेतब्बं. अत्तनो हत्थे निक्खित्तत्ताति एत्थ अत्तनो हत्थे सामिना दिन्नताय भण्डागारिकट्ठाने ठितत्ता च ठानाचावनेपि नत्थि अवहारो, थेय्यचित्तेन पन गहणे दुक्कटतो न मुच्चतीति वेदितब्बं.
एसेव नयोति उद्धारेयेव चोरस्स पाराजिकं, कस्मा? अञ्ञेहि साधारणस्स अभिञ्ञाणस्स वुत्तत्ता. अञ्ञं तादिसमेव गण्हन्ते युज्जतीति सञ्ञाणतो ओकासतो च तेन सदिसमेव अञ्ञं गण्हन्ते युज्जति, चोरेन सल्लक्खितप्पदेसतो तं अपनेत्वा केहिचि तत्थ तादिसे अञ्ञस्मिं पत्ते ठपिते तं गण्हन्तेयेव युज्जतीति अधिप्पायो, तेन चोरेन दिवा सल्लक्खितपत्तं अञ्ञत्थ अपनेत्वा तदञ्ञे तादिसे पत्ते तत्थ ठपितेपि चोरस्स पच्छा रत्तिभागे उप्पज्जमानं थेय्यचित्तं दिवा सल्लक्खितप्पदेसे ठपितं अञ्ञं तादिसं पत्तमेव आलम्बित्वा उप्पज्जतीति दस्सितं होति. पदवारेनाति थेरेन नीहरित्वा दिन्नं पत्तं गहेत्वा गच्छतो चोरस्स पदवारेन. अतादिसमेव गण्हन्ते युज्जतीति अतादिसस्स थेरेन गहणक्खणे अवहाराभावतो पच्छा हत्थपत्तं “तन्”ति वा “अञ्ञन्”ति वा सञ्ञाय “इदं गहेत्वा गच्छामी”ति गमने पदवारेनेव अवहारो युज्जतीति अधिप्पायो.
पाराजिकं नत्थीति पदवारेपि पाराजिकं नत्थि उपनिधिभण्डे वियाति गहेतब्बं. गामद्वारन्ति बहिगामे विहारस्स पतिट्ठितत्ता गामप्पवेसस्स आरम्भप्पदेसदस्सनवसेन वुत्तं, अन्तोगामन्ति अत्थो. द्विन्नम्पि उद्धारेयेव पाराजिकन्ति थेरस्स अभण्डागारिकत्ता वुत्तं. यदि हि सो भण्डागारिको भवेय्य, सब्बम्पि उपनिक्खित्तमेव सिया, उपनिक्खित्तभण्डे च थेय्यचित्तेन गण्हतोपि न ताव थेरस्स अवहारो होति, चोरस्सेव अवहारो. उभिन्नम्पि दुक्कटन्ति थेरस्स अत्तनो सन्तकताय चोरस्स सामिकेन दिन्नत्ता अवहारो न जातो, उभिन्नम्पि असुद्धचित्तेन गहितत्ता दुक्कटन्ति अत्थो.
आणत्तिया गहितत्ताति “पत्तचीवरं गण्हा”ति एवं थेरेन कत-आणत्तिया गहितत्ता. अटविं पविसति, पदवारेन कारेतब्बोति “पत्तचीवरं गण्ह, असुकं नाम गामं गन्त्वा पिण्डाय चरिस्सामा”ति थेरेन विहारतो पट्ठाय गाममग्गेपि सकलेपि गामे विचरणस्स नियमितत्ता मग्गतो ओक्कम्म गच्छन्तस्सेव पदवारेन आपत्ति वुत्ता. विहारस्स हि परभागे उपचारतो पट्ठाय याव तस्स गामस्स परतो उपचारो, ताव सब्बं दहरस्स थेराणत्तिया सञ्चरणूपचारोव होति, न पन ततो परं. तेनेव “उपचारातिक्कमे पाराजिकं. गामूपचारातिक्कमे पाराजिकन्”ति च वुत्तं. पटिनिवत्तने चीवरधोवनादि-अत्थाय पेसनेपि एसेव नयो. अट्ठत्वा अनिसीदित्वाति एत्थ विहारं पविसित्वा सीसादीसु भारं भूमियं अनिक्खिपित्वा तिट्ठन्तो वा निसीदन्तो वा विस्समित्वा थेय्यचित्ते वूपसन्ते पुन थेय्यचित्तं उप्पादेत्वा गच्छति चे, पादुद्धारेन कारेतब्बो. सचे भूमियं निक्खिपित्वा पुन तं गहेत्वा गच्छति, उद्धारेन कारेतब्बो. कस्मा? आणापकस्स आणत्तिया यं कत्तब्बं, तस्स तावता परिनिट्ठितत्ता. “असुकं नाम गामन्”ति अनियमेत्वा “अन्तोगामं गमिस्सामा”ति अविसेसेन वुत्ते विहारसामन्ता पुब्बे पिण्डाय पविट्ठपुब्बा सब्बे गोचरगामापि खेत्तमेवाति वदन्ति. सेसन्ति मग्गुक्कमनविहाराभिमुखगमनादि सब्बं. पुरिमसदिसमेवाति अनाणत्तिया गहितेपि सामिकस्स कथेत्वा गहितत्ता हेट्ठा वुत्तविहारूपचारादि सब्बं खेत्तमेवाति कत्वा वुत्तं. एसेव नयोति अन्तरामग्गे थेय्यचित्तं उप्पादेत्वाति-आदिना (पारा. अट्ठ. 1.112) वुत्तं नयं अतिदिसति.
निमित्ते वा कतेति चीवरं मे किलिट्ठं, को नु खो रजित्वा दस्सतीति-आदिना निमित्ते कते. वुत्तनयेनेवाति अनाणत्तस्स थेरेन सद्धिं पत्तचीवरं गहेत्वा गमनवारे वुत्तनयेनेव. एकपस्सेति विहारस्स महन्तताय अत्तानं अदस्सेत्वा एकस्मिं पस्से. थेय्यचित्तेन परिभुञ्जन्तो जीरापेतीति थेय्यचित्ते उप्पन्ने ठानाचावनं अकत्वा निवत्थपारुतनीहारेनेव परिभुञ्जन्तो जीरापेति, ठाना चावेन्तस्स पन थेय्यचित्ते सति पाराजिकमेव सीसे भारं खन्धे करणादीसु विय (पारा. 101). यथा वा तथा वा नस्सतीति अग्गि-आदिना नस्सति, अञ्ञो वा कोचीति इमिना येन ठपितं, सोपि सङ्गहितोति वेदितब्बं.
इतरस्साति चोरस्स. इतरं गण्हतो उद्धारे पाराजिकन्ति एत्थ “पविसित्वा तव साटकं गण्हाही”ति इमिनाव उपनिधिभावतो मोचितत्ता, सामिकस्स इतरं गण्हतो अत्तनो साटके आलयस्स सब्भावतो च “उद्धारे पाराजिकन्”ति वुत्तं. सामिको चे “मम सन्तकं इदं वा होतु, अञ्ञं वा, किं तेन, अलं मय्हं इमिना”ति एवं सुट्ठु निरालयो होति, चोरस्स पाराजिकं नत्थीति गहेतब्बं. न जानन्तीति तेन वुत्तवचनं असुणन्ता न जानन्ति. एसेव नयोति एत्थ सचे जानित्वापि चित्तेन न सम्पटिच्छन्ति, एसेव नयोति दट्ठब्बं. पटिक्खिपन्तीति एत्थ चित्तेन पटिक्खेपोपि सङ्गहितोवाति वेदितब्बं. उपचारे विज्जमानेति भण्डागारस्स समीपे उच्चारपस्सावट्ठाने विज्जमाने. मयि च मते सङ्घस्स च सेनासने विनट्ठेति एत्थ “तं मारेस्सामा”ति एत्तके वुत्तेपि विवरितुं वट्टति गिलानपक्खे ठितत्ता अविसयोति वुत्तत्ता. मरणतो हि परं गेलञ्ञं अविसयत्तञ्च नत्थि. “द्वारं छिन्दित्वा परिक्खारं हरिस्सामा”ति एत्तके वुत्तेपि विवरितुं वट्टतियेव. सहायेहि भवितब्बन्ति तेहिपि भिक्खाचारादीहि परियेसित्वा अत्तनो सन्तकेपि किञ्चि किञ्चि दातब्बन्ति वुत्तं होति. अयं सामीचीति भण्डागारे वसन्तानं इदं वत्तं.
लोलमहाथेरोति मन्दो मोमूहो आकिण्णविहारी. इतरेहीति तस्मिंयेव गब्भे वसन्तेहि इतरभिक्खूहि. विहाररक्खणवारे नियुत्तो विहारवारिको, वुड्ढपटिपाटिया अत्तनो वारे विहाररक्खणको. निवापन्ति भत्तवेतनं. चोरानं पटिपथं गतेसूति चोरानं आगमनं ञत्वा “पठमतरञ्ञेव गन्त्वा सद्दं करिस्सामा”ति चोरानं अभिमुखं गतेसु, “चोरेहि हटभण्डं आहरिस्सामा”ति तदनुपथं गतेसुपि एसेव नयो. निबद्धं कत्वाति “असुककुले यागुभत्तं विहारवारिकानञ्ञेवा”ति एवं नियमनं कत्वा. द्वे तिस्सो यागुसलाका चत्तारि पञ्च सलाकभत्तानि च लभमानोवाति इदं निदस्सनमत्तं, ततो ऊनं वा होतु अधिकं वा अत्तनो वेय्यावच्चकरस्स च यापनमत्तं लभनमेव पमाणन्ति गहेतब्बं. निस्सितके जग्गेन्तीति तेहि विहारं जग्गापेन्तीति अत्थो. असहायकस्साति सहायरहितस्स. अत्तदुतियस्साति अप्पिच्छस्स अत्ता सरीरमेव दुतियो अस्स नाञ्ञोति अत्तदुतियो. तदुभयस्सापि अत्थस्स विभावनं यस्साति-आदि, एतेन सब्बेन एकेकस्स वारो न पापेतब्बोति दस्सितन्ति वेदितब्बं. पाकवत्तत्थायाति निच्चं पचितब्बयागुभत्तसङ्खातवत्तत्थाय. Ýhapent²ti दायका ठपेन्ति. तं गहेत्वाति तं आरामिकादीहि दिय्यमानं भागं गहेत्वा. न गाहापेतब्बोति एत्थ अब्भोकासिकस्सापि अत्तनो अधिकपरिक्खारो वा ठपितो अत्थि, चीवरादिसङ्घिकभागेपि आलयो वा अत्थि, सोपि गाहापेतब्बोव. दिगुणन्ति अञ्ञेहि लब्भमानतो दिगुणं. पक्खवारेनाति अड्ढमासवारेन.