सुङ्कघातकथावण्णना

113. सुङ्कघातकथायं सुङ्कं यत्थ राजपुरिसा हनन्ति अददन्तानं सन्तकं अच्छिन्दित्वापि गण्हन्ति, तं ठानं सुङ्कघातन्ति एवम्पि अत्थो दट्ठब्बो. वुत्तमेवत्थं पाकटं कातुं तञ्हीति-आदि वुत्तं. दुतियं पादं अतिक्कामेतीति एत्थ पठमपादं परिच्छेदतो बहि ठपेत्वा दुतियपादे उद्धटमत्ते पाराजिकं. उद्धरित्वा बहि अट्ठपितेपि बहि ठितो एव नाम होतीति कत्वा एवं सब्बत्थ पदवारेसुपीति दट्ठब्बं. परिवत्तित्वा अब्भन्तरिमं बहि ठपेति, पाराजिकन्ति इदं सयं बहि ठत्वा पठमं अब्भन्तरिमं उक्खिपित्वा वा समकं उक्खिपित्वा वा परिवत्तनं सन्धाय वुत्तं. बहि ठत्वा उक्खित्तमत्ते हि सब्बं बहिगतमेव होतीति. सचे पन सो बहि ठत्वापि बाहिरपुटकं पठमं अन्तो ठपेत्वा पच्छा अब्भन्तरिमं उक्खिपित्वा बहि ठपेति, तदापि एकाबद्धताय अविजहितत्ता अवहारो न दिस्सति. केचि पन “भूमियं पतित्वा वत्तन्तं पुन अन्तो पविसति, पाराजिकमेवाति (पारा. अट्ठ. 1.113) वुत्तत्ता बाहिरपुटके अन्तोपविट्ठेपि बहिगतभावतो न मुच्चति, अन्तोगतं पन पुटकं पठमं, पच्छा एव वा बहि ठपितमत्ते वा पाराजिकमेवा”ति वदन्ति, तं न युत्तं. बहि भूमियं पातितस्स केनचि सद्धिं एकाबद्धताय अभावेन अन्तोपविट्ठेपि पाराजिकमेवाति वत्तुं युत्तं, इदं पन एकाबद्धत्ता तेन सद्धिं न समेति. तस्मा यथा अन्तोभूमिगतेन एकाबद्धता न होति, एवं उभयस्सापि बहिगतभावे साधितेयेव अवहारोति विञ्ञायति, वीमंसित्वा गहेतब्बं. ये पन परिवत्तित्वाति इमस्स निवत्तित्वाति अत्थं वदन्ति, तेहि पन अब्भन्तरिमं बहि ठपेतीति अयमत्थो गहितो होतीति तत्थ सङ्कायेव नत्थि. एकाबद्धन्ति काजकोटियं रज्जुया बन्धनं सन्धाय वुत्तं. अबन्धित्वा काजकोटियं ठपितमत्तमेव होति, पाराजिकन्ति बहि गहितकाजकोटियं ठपितं यदि पादं अग्घति, पाराजिकमेव, अन्तोठपितेन एकाबद्धताय अभावाति अधिप्पायो. गच्छन्ते याने वा…पे… ठपेतीति सुङ्कघातं पविसित्वा अप्पविसित्वा वा ठपेति. सुङ्कट्ठानस्स बहि ठितन्ति यानादीहि नीहटत्ता बहि ठितं. केचि पन “बहि ठपितन्”ति पाठं विकप्पेत्वा सुङ्कट्ठानतो पुब्बेव बहि ठपितन्ति अत्थं वदन्ति, तं न सुन्दरं; सुङ्कट्ठाने पविसित्वा याने ठपितेपि पवत्तित्वा गते विय दोसाभावतो. यो पन सुङ्कट्ठानस्स अन्तोव पविसित्वा “सुङ्कट्ठानन्”ति ञत्वा थेय्यचित्तेन आगतमग्गेन पटिनिवत्तित्वा गच्छति, तस्सापि यदि तेन दिसाभागेन गच्छन्तानम्पि हत्थतो सुङ्कं गण्हन्ति, पाराजिकमेव. इमस्मिं ठानेति यानादीहि नीहरणे. तत्राति तस्मिं एळकलोमसिक्खापदे (पारा. 571 आदयो).