हरणककथावण्णना
111. हरणककथायं हरणकन्ति वत्थुसामिना हरियमानं. सो च पादं अग्घति, पाराजिकमेवाति “अन्तं न गण्हिस्सामी”ति असल्लक्खितत्ता सामञ्ञतो “गण्हिस्सामि एतन्”ति सल्लक्खितस्सेव पटस्स एकदेसताय तम्पि गण्हितुकामोवाति पाराजिकं वुत्तं. सभण्डहारकन्ति सहभण्डहारकं, सकारादेसस्स विकप्पत्ता सह सद्दोव ठितो, भण्डहारकेन सह तं भण्डन्ति अत्थो. सासङ्कोति “यदि उपसङ्कमित्वा भण्डं गण्हिस्सामि, आवुधेन मं पहरेय्या”ति भयेन सञ्जातासङ्को. एकमन्तं पटिक्कम्माति भयेनेव अनुपगन्त्वा मग्गतो सयं पटिक्कम्म. सन्तज्जेत्वाति फरुसवाचाय चेव आवुधपरिवत्तनादिकायविकारेन च सन्तज्जेत्वा. अनज्झावुत्थकन्ति अपरिग्गहितकं. आलयेन अनधिमुत्तम्पि भण्डं अनज्झावुत्थकं नाम होतीति आह “आहरापेन्ते दातब्बन्”ति, इमिना पठमं परिच्चत्तालयानम्पि यदि पच्छापि सकसञ्ञा उप्पज्जति, तेसञ्ञेव तं भण्डं होति, बलक्कारेनापि सकसञ्ञाय तस्स गहणे दोसो नत्थि, अददन्तस्सेव अवहारोति दस्सेति. यदि पन सामिनो “परिच्चत्तं मया पठमं, इदानि मम सन्तकं वा एतं, नो”ति आसङ्का होति, बलक्कारेन गहेतुं न वट्टति सकसञ्ञाबलेनेव पुन गहेतब्बभावस्स आपन्नत्ता. “अदेन्तस्स पाराजिकन्”ति वचनतो चोरस्स सकसञ्ञाय विज्जमानायपि सामिकेसु सालयेसु अदातुं न वट्टतीति दीपितं होति. अञ्ञेसूति महापच्चरियादीसु. विचारणायेव नत्थीति इमिना तत्थापि पटिक्खेपाभावतो अयमेव अत्थोति दस्सेति.