दन्तपोनकथावण्णना
109. दन्तकट्ठकथायं ततो पट्ठाय अवहारो नत्थीति “यथासुखं भिक्खुसङ्घो परिभुञ्जतू”ति अभाजेत्वाव यावदिच्छकं गहणत्थमेव ठपितत्ता अरक्खितत्ता सब्बसाधारणत्ता च अञ्ञं सङ्घिकं विय न होतीति थेय्यचित्तेन गण्हन्तस्सापि नत्थि अवहारो. खादन्तु, पुन सामणेरा आहरिस्सन्तीति केचि थेरा वदेय्युन्ति योजेतब्बं.
वनप्पतिकथावण्णना
110. वनप्पतिकथायं सन्धारितत्ताति छिन्नस्स रुक्खस्स पतितुं आरद्धस्स सन्धारणमत्तेन वुत्तं, न पन मरिचवल्लि-आदीहि पुब्बे वेठेत्वा ठितभावेन. तादिसे हि छिन्नेपि अवहारो नत्थि अरञ्ञट्ठकथायं वेठितवल्लियं विय. उजुकमेव तिट्ठतीति इमिना सब्बसो छिन्दनमेव वल्लि-आदीहि असम्बद्धस्स रुक्खस्स ठानाचावनं पुब्बे विय आकासादीसु फुट्ठसकलपदेसतो मोचनन्ति आवेणिकमिध ठानाचावनं दस्सेति. केचि पन “रुक्खभारेन किञ्चिदेव भस्सित्वा ठितत्ता होतियेव ठानाचावनन्”ति वदन्ति, तन्न, रुक्खेन फुट्ठस्स सकलस्स आकासपदेसस्स पञ्चहि छहि वा आकारेहि अनतिक्कमितत्ता. वातमुखं सोधेतीति यथा वातो आगन्त्वा रुक्खं पातेति, एवं वातस्स आगमनमग्गं रुन्धित्वा ठितानि साखागुम्बादीनि छिन्दित्वा अपनेन्तो सोधेति. मण्डूककण्टकं वाति मण्डूकानं नङ्गुट्ठे अग्गकोटियं ठितकण्टकन्ति वदन्ति, एके “विसमच्छकण्टकन्”तिपि वदन्ति.