9. पणीतभोजनसिक्खापदवण्णना

259. नवमे पणीतसंसट्ठानि भोजनानि पणीतभोजनानीति पाळियं पन भोजनानि पुब्बेवुत्तत्ता पाकटानीति अदस्सितानि, तादिसेहि पणीतेहि मिस्सत्ता पणीतभोजनानिनाम होन्ति. तेसं पभेददस्सनत्थं “सेय्यथिदं सप्पि नवनीतन्”ति-आदि वुत्तं.सप्पिभत्तन्ति एत्थ किञ्चापि सप्पिना संसट्ठं भत्तं, सप्पि च भत्तञ्चातिपि अत्थोविञ्ञायति, अट्ठकथायं पन “सालिभत्तं विय सप्पिभत्तं नाम नत्थी”ति-आदिना वुत्तत्तान सक्का अञ्ञं वत्थुं. अट्ठकथाचरिया एव हि ईदिसेसु ठानेसु पमाणं.
मूलन्ति कप्पियभण्डं वुत्तं. तस्मा अनापत्तीति एत्थ विसङ्केतेन पाचित्तियाभावेपिसूपोदनदुक्कटा न मुच्चतीति वदन्ति. “कप्पियसप्पिना, अकप्पियसप्पिना”तिच इदं कप्पियाकप्पियमंससत्तानं वसेन वुत्तं.
261. महानामसिक्खापदं नाम उपरि चातुमासपच्चयपवारणासिक्खापदं (पाचि. 303आदयो). अगिलानो हि अप्पवारितट्ठाने विञ्ञापेन्तोपि कालपरिच्छेदं, भेसज्जपरिच्छेदंवा कत्वा सङ्घवसेन पवारितट्ठानतो तदुत्तरि विञ्ञापेन्तेन, परिच्छेदब्भन्तरेपि नभेसज्जकरणीयेन रोगेन भेसज्जं विञ्ञापेन्तेन च समो होतीति “महानामसिक्खापदेनकारेतब्बो”ति वुत्तं. पणीतभोजनता, अगिलानता, अकतविञ्ञत्तिया पटिलाभो,अज्झोहरणन्ति इमानेत्थ चत्तारि अङ्गानि.

पणीतभोजनसिक्खापदवण्णना निट्ठिता.