10. दन्तपोनसिक्खापदवण्णना
263. दसमे घनबद्धोति घनमंसेन सम्बद्धो, कथिनसंहतसरीरोति अत्थो. 264. मुखद्वारन्ति मुखतो हेट्ठा द्वारं मुखद्वारं, गलनाळिकन्ति अत्थो. एवञ्चनासिकाय पविट्ठम्पि मुखद्वारं पविट्ठमेव होति, मुखे पक्खित्तमत्तञ्च अप्पविट्ठं.आहारन्ति अज्झोहरितब्बं कालिकं अधिप्पेतं, न उदकं. तञ्हि भेसज्जसङ्गहितम्पिअकालिकमेव पटिग्गहितस्सेव कालिकत्ता. उदके हि पटिग्गहणं न रुहति. तेनेवभिक्खुना तापितेन उदकेन चिरपटिग्गहितेन च अकप्पियकुटियं वुत्थेन च सह आमिसंभुञ्जन्तस्सापि सामपाकादिदोसो न होति. वक्खति हि “भिक्खु यागु-अत्थाय…पे…उदकं तापेति, वट्टती”ति-आदि (पाचि. अट्ठ. 265). भिक्खू पन एतं अधिप्पायंतदा न जानिंसु. तेनाह “सम्मा अत्थं असल्लक्खेत्वा”ति-आदि. 265. रथरेणुम्पीति रथे गच्छन्ते उट्ठहनरेणुसदिसरेणुं. तेन ततो सुखुमं आकासेपरिब्भमनकं दिस्समानम्पि अब्बोहारिकन्ति दस्सेति. अकल्लकोति गिलानो.“गहेतुं वा…पे… तस्स ओरिमन्तेना”ति इमिना आकासे उजुं ठत्वापरेन उक्खित्तं गण्हन्तस्सापि आसन्नङ्गभूतपादतलतो पट्ठाय हत्थपासो परिच्छिन्दितब्बो,न पन सीसन्ततो पट्ठायाति दस्सेति. तत्थ “ओरिमन्तेना”ति इमस्स हेट्ठिमन्तेनातिअत्थो गहेतब्बो.एत्थ च पवारणासिक्खापदट्ठकथायं “सचे भिक्खु निसिन्नो होति, आसनस्स पच्छिमन्ततोपट्ठाया”ति-आदिना (पाचि. अट्ठ. 238-239) पटिग्गाहकानं आसन्नङ्गस्स पारिमन्ततोपट्ठाय परिच्छेदस्स दस्सितत्ता इधापि आकासे ठितस्स पटिग्गाहकस्स आसन्नङ्गभूतपादङ्गुलस्सपारिमन्तभूततो पण्हिपरियन्तस्स हेट्ठिमतलतो पट्ठाय, दायकस्स पन ओरिमन्तभूततो पादङ्गुलस्सहेट्ठिमतलतो पट्ठाय हत्थपासो परिच्छिन्दितब्बोति दट्ठब्बं. इमिनाव नयेन भूमियं निपज्जित्वाउस्सीसे निसिन्नस्स हत्थतो पटिग्गण्हन्तस्सपि आसन्नसीसङ्गस्स पारिमन्तभूततो गीवन्ततोपट्ठायेव हत्थपासो मिनितब्बो, न पादतलतो पट्ठाय. एवं निपज्जित्वा दानेपियथानुरूपं वेदितब्बं. “यं आसन्नतरं अङ्गन्”ति हि वुत्तं.पटिग्गहणसञ्ञायाति “मञ्चादिना पटिग्गहेस्सामी”ति उप्पादितसञ्ञाय. इमिना “पटिग्गण्हामी”तिवाचाय वत्तब्बकिच्चं नत्थीति दस्सेति. कत्थचि अट्ठकथासु, पदेसेसु वा.असंहारिमे फलकेति थाममज्झिमेन पुरिसेन असंहारिये. पुञ्छित्वा पटिग्गहेत्वातिपुञ्छितेपि रजनचुण्णसङ्काय सति पटिग्गहणत्थाय वुत्तं, नासति. तं पनाति पतितरजंअप्पटिग्गहेत्वा उपरि गहितपिण्डपातं. अनापत्तीति दुरुपचिण्णादिदोसो नत्थि.“अनुपसम्पन्नस्स दस्सामी”ति-आदिपि विनयदुक्कटपरिहाराय वुत्तं. तथा अकत्वागहितेपि पटिग्गहेत्वा परिभुञ्जतो अनापत्ति एव. “अनुपसम्पन्नस्स दत्वा”tiidampi पुरिमाभोगानुगुणताय वुत्तं.चरुकेनाति खुद्दकभाजनेन. अभिहटत्ताति दिय्यमानक्खणं सन्धाय वुत्तं.दत्वा अपनयनकाले पन छारिका वा बिन्दूनि वा पतन्ति, पुन पटिग्गहेतब्बं अभिहारस्सविगतत्ताति वदन्ति. तं यथा न पतति, तथा अपनेस्सामीति परिहरन्ते युज्जति. Pakatisaññ±yaapanente अभिहारो न छिज्जति, तं पटिग्गहितमेव होति. मुखवट्टियापि गहेतुं वट्टतीति अभिहरियमानस्स पत्तस्स मुखवट्टिया उपरिभागे हत्थं पसारेत्वा phusitu½vaµµati.पादेन पेल्लेत्वाति “पादेन पटिग्गहेस्सामी”तिसञ्ञाय अक्कमित्वा. केचीतिअभयगिरिवासिनो. वचनमत्तमेवाति पटिबद्धप्पटिबद्धन्ति सद्दमत्तमेव नानं, कायपटिबद्धमेवहोति. तस्मा तेसं वचनं न गहेतब्बन्ति अधिप्पायो.तेन आहरापेतुन्ति यस्स भिक्खुनो सन्तिकं गतं, तं इध आनेहीति आणापेत्वातेन आहरापेतुं इतरस्स वट्टतीति अत्थो. न ततो परन्ति तदहेव सामं अप्पटिग्गहितंसन्धाय वुत्तं. तदहेव पटिग्गहितं पन पुनदिवसादीसु अप्पटिग्गहेत्वापि परिभुञ्जितुंवट्टतीति वदन्ति.खिय्यन्तीति खयं गच्छन्ति, तेसं चुण्णेहि थुल्लच्चय-अप्पटिग्गहणापत्तियो न होन्तीतिअधिप्पायो. “नवसमुट्ठितन्”ति एतेनेव उच्छु-आदीसु अभिनवलग्गत्ताअब्बोहारिकं न होतीति दस्सेति. एसेव नयोति सन्निधिदोसादिं सन्धाय वदति.तेनाह “न ही”ति-आदि. तेन च पटिग्गहणङ्गेसु पञ्चसुपि समिद्धेसु अज्झोहरितुकामतायगहितमेव पटिग्गहितं नाम होति अज्झोहरितब्बेसु एव पटिग्गहणस्स अनुञ्ञातत्तातिदस्सेति. तथा बाहिरपरिभोगत्थाय गहेत्वा ठपिततेलादिं अज्झोहरितुकामताय सति पटिग्गहेत्वापरिभुञ्जितुं वट्टति.केसञ्चीति-आदीसु अनुपसम्पन्नानं अत्थाय कत्थचि ठपियमानम्पि हत्थतो मुत्तमत्तेएव पटिग्गहणं न विजहति, अथ खो भाजने पतितमेव पटिग्गहणं विजहति. भाजनञ्चभिक्खुना पुनदिवसत्थाय अपेक्खितमेवाति तग्गतम्पि आमिसं दुद्धोतपत्तगतं विय पटिग्गहणंन विजहतीति आसङ्काय “सामणेरस्स हत्थे पक्खिपितब्बन्”ति वुत्तन्ति वेदितब्बं.¿दिसेसु हि युत्ति न गवेसितब्बा, वुत्तनयेनेव पटिपज्जितब्बं. “पत्तगता यागू”tiimin± पत्तमुखवट्टिया फुट्ठेपि कूटे यागु पटिग्गहिता, उग्गहिता वा न होति भिक्खुनोअनिच्छाय फुट्ठत्ताति दस्सेति. आरोपेतीति हत्थं फुसापेति. पटिग्गहणूपगंभारं नाम मज्झिमस्स पुरिसस्स उक्खेपारहं. न पिदहितब्बन्ति हत्थतो मुत्तं सन्धायवुत्तं, हत्थगतं पन इतरेन हत्थेन पिदहतो, हत्थतो मुत्तम्पि वा अफुसित्वा उपरिपिधानंपातेन्तस्स न दोसो.पटिग्गण्हातीति छायत्थाय उपरि धारयमाना महासाखा येन केनचि छिज्जेय्य, तत्थलग्गरजं मुखे पातेय्य चाति कप्पियं कारापेत्वा पटिग्गण्हाति. कुण्डकेतिमहाघटे. तस्मिम्पीति चाटिघटेपि. गाहापेत्वाति अप्पटिग्गहितं कालिकंगाहापेत्वा.दुतियत्थेरस्साति “थेरस्स पत्तं मय्हं देथा”ति तेन अत्तनो परिच्चजापेत्वा दुतियत्थेरस्सदेति. एत्थ पनाति पत्तपरिवत्तने. कारणन्ति एत्थ यथा “सामणेरा इतोअम्हाकम्पि देन्ती”ति वितक्को उप्पज्जति, न तथाति कारणं वदन्ति, तञ्च युत्तं.यस्स पन तादिसो वितक्को नत्थि, तेन अपरिवत्तेत्वापि भुञ्जितुं वट्टति.निच्चालेतुन्ति चालेत्वा पासाणसक्खरादि-अपनयं कातुं. उद्धनंआरोपेतब्बन्ति अनग्गिकं उद्धनं सन्धाय वुत्तं. उद्धने पच्चमानस्स आलुळने उपरिअपक्कतण्डुला हेट्ठा पविसित्वा पच्चतीति आह “सामंपाकञ्चेव होती”ति.आधारके पत्तो ठपितोति अप्पटिग्गहितामिसो पत्तो पुन पटिग्गहणत्थाय ठपितो.एकग्गहणेनेवाति सामणेरानं गहितस्स पुन अच्छड्डनवसेन गहणेन. भुञ्जितुंवट्टतीति धूमवट्टिया तदहुपटिग्गहितत्ता वुत्तं. भत्तुग्गारोति-आदि अब्बोहारिकप्पसङ्गेनविकालभोजनविनिच्छयदस्सनं. समुद्दोदकेनाति अप्पटिग्गहितेन. हिमकरकानाम कदाचि वस्सोदकेन सह पतनका पासाणलेखा विय घनीभूत-उदकविसेसा, तेसुपटिग्गहणकिच्चं नत्थि. तेनाह “उदकगतिका एवा”ति. पुरेभत्तमेव वट्टतीतिअप्पटिग्गहितापत्तीहि अब्बोहारिकम्पि विकालभोजनापत्तीहि सब्बोहारिकन्ति दस्सेति.लग्गतीति मुखे च हत्थे च मत्तिकावण्णं दस्सेति. बहलन्ति हत्थमुखेसु अलग्गनकम्पिपटिग्गहेतब्बं. वासमत्तन्ति रेणुखीराभावं दस्सेति. आकिरति पटिग्गहेतब्बन्तिपुप्फरसस्स पञ्ञायनतो वुत्तं.महाभूतेसूति पाणसरीरसन्निस्सितेसु पथवी-आदिमहाभूतेसु. सब्बं वट्टतीति अत्तनो,परेसञ्च सरीरनिस्सितं सब्बं वट्टति. अकप्पियमंसानुलोमताय थुल्लच्चयादिं न जनेतीतिअधिप्पायो. पततीति अत्तनो सरीरतो विच्छिन्दित्वा पतति. “रुक्खतो छिन्दित्वा”तिवुत्तत्ता मत्तिकत्थाय पथविं खणितुं, अञ्ञम्पि यंकिञ्चि मूलपण्णादिविसभेसज्जंछिन्दित्वा छारिकं अकत्वापि अप्पटिग्गहितम्पि परिभुञ्जितुं वट्टतीति दट्ठब्बं.अप्पटिग्गहितता, अननुञ्ञातता, धूमादि-अब्बोहारिकताभावो, अज्झोहरणन्ति इमानेत्थचत्तारि अङ्गानि.
दन्तपोनसिक्खापदवण्णना निट्ठिता.
निट्ठितो भोजनवग्गो चतुत्थो.