8. सन्निधिकारकसिक्खापदवण्णना

252-3. अट्ठमे तादिसन्ति असूपब्यञ्जनं. यावकालिकं वा यामकालिकं वा…पे…पाचित्तियन्ति एत्थ किञ्चापि पाळियं खादनीयभोजनीयपदेहि यावकालिकमेवसङ्गहितं, न यामकालिकं. तथापि “अनापत्ति यामकालिकं यामे निदहित्वा भुञ्जती”tiidha चेव–
“यामकालिकेन भिक्खवे, सत्ताहकालिकं…पे… यावजीविकंतदहुपटिग्गहितं यामे कप्पति, यामातिक्कन्ते न कप्पती”ति (महाव. 305)–

अञ्ञत्थ च वुत्तत्ता, “यामकालिकन्”ति वचनसामत्थियतो च भगवतो अधिप्पायञ्ञूहिअट्ठकथाचरियेहि यामकालिकं सन्निधिकारककतं पाचित्तियवत्थुमेव वुत्तन्तिदट्ठब्बं. यन्ति पत्तं, घंसनकिरियापेक्खाय चेतं उपयोगवचनं. अङ्गुलिलेखा पञ्ञायतीतिसिनेहाभावेपि पत्तस्स सुच्छविताय पञ्ञायति. यन्ति यावकालिकं, यामकालिकञ्च.अपरिच्चत्तमेवाति निरपेक्खताय अनुपसम्पन्नस्स अदिन्नं, अपरिच्चत्तञ्च यावकालिकादिवत्थुमेवसन्धाय वदति, न पन तग्गतपटिग्गहणं. न हि वत्थुं अपरिच्चजित्वा तत्थगतपटिग्गहणंपरिच्चजितुं सक्का, न च तादिसं वचनमत्थि. यदि भवेय्य, “सचे पत्तो दुद्धोतोहोति…पे… भुञ्जन्तस्स पाचित्तियन्”ति वचनं विरुज्झेय्य. न हि धोवनेनआमिसं अपनेतुं वायमन्तस्स पटिग्गहणे अपेक्खा वत्तति. येन पुनदिवसे भुञ्जतोपाचित्तियं जनेय्य, पत्ते पन वत्तमाना अपेक्खा तग्गतिके आमिसेपि वत्तति एवनामातिआमिसे अनपेक्खता एत्थ न लब्भति, ततो आमिसे अविजहितपटिग्गहणं पुनदिवसे पाचित्तियंजनेतीति इदं वुत्तं. अथ मतं “यदग्गेनेत्थ आमिसानपेक्खता न लब्भति. तदग्गेनपटिग्गहणानपेक्खापि न लब्भती”ति. तथा सति यत्थ आमिसापेक्खा अत्थि, तत्थ पटिग्गहणापेक्खापिन विगच्छतीति आपन्नं, एवञ्च पटिग्गहणे अनपेक्खविस्सज्जनं विसुं न वत्तब्बं सिया.अट्ठकथायञ्चेतम्पि पटिग्गहणविजहनकारणत्तेन अभिमतं सिया, इदं सुट्ठुतरं कत्वाविसुं वत्तब्बं चीवरापेक्खाय वत्तमानायपि पच्चुद्धारेन अधिट्ठानविजहनं विय. एतस्मिञ्चउपाये सति गण्ठिकाहतपत्तेसु अवट्टनता नाम न सियाति वुत्तोवायमत्थो. तस्मा यंवुत्तं सारत्थदीपनियं “यं परस्स परिच्चजित्वा अदिन्नम्पि सचे पटिग्गहणे निरपेक्खनिस्सज्जनेनविजहितपटिग्गहणं होति, तम्पि दुतियदिवसे वट्टती”ति-आदि (सारत्थ. टी. p±cittiyakaº¹a3.252-253), तं न सारतो पच्चेतब्बं.

पकति-आमिसेति ओदनादिकप्पिययावकालिके. द्वेति पुरेभत्तं पटिग्गहितंयामकालिकं पुरेभत्तं सामिसेन मुखेन भुञ्जतो सन्निधिपच्चया एकं, यामकालिकसंसट्ठताययावकालिकत्तभजनेन अनतिरित्तपच्चया एकन्ति द्वे पाचित्तियानि.विकप्पद्वयेति सामिसनिरामिसपक्खद्वये. थुल्लच्चयञ्च दुक्कटञ्चाति मनुस्समंसेथुल्लच्चयं, सेसेसु दुक्कटं. यावकालिकयामकालिकता, सन्निधिभावो, tassaajjhoharaºanti इमानेत्थ तीणि अङ्गानि.

सन्निधिकारकसिक्खापदवण्णना निट्ठिता.