6. दुतियपवारणासिक्खापदवण्णना
243. छट्ठे “भुत्तस्मिन्”ति मातिकायं वुत्तत्ता भोजनपरियोसाने पाचित्तियं.पवारितता, तथासञ्ञिता, आसादनापेक्खता, अनतिरित्तेन अभिहटपवारणा, भोजनप-ayos±nantiim±nettha पञ्च अङ्गानि.
दुतियपवारणासिक्खापदवण्णना निट्ठिता.
7. विकालभोजनसिक्खापदवण्णना
247. सत्तमे नटानं नाटकाति नटनाटका, सीताहरणादीनि. 248-9. खादनीये खादनीयत्थन्ति पूवादिखादनीये विज्जमानखादनीयकिच्चं खादनीयेहिकातब्बं जिघच्छाहरणसङ्खातं अत्थं पयोजनं नेव फरन्ति न निप्फादेन्ति.एकस्मिं देसे आहारकिच्चं साधेन्तं वा अञ्ञस्मिं देसे उट्ठितभूमिरसादिभेदेन आहारकिच्चंअसाधेन्तम्पि वा सम्भवेय्याति आह “तेसु तेसु जनपदेसू”ति-आदि. केचि पन“एकस्मिं जनपदे आहारकिच्चं साधेन्तं सेसजनपदेसुपि विकाले न कप्पति एवातिदस्सनत्थं इदं वुत्तन्”तिपि (सारत्थ. टी. पाचित्तियकण्ड 3.248-249) वदन्ति.पकति-आहारवसेनाति अञ्ञेहि यावकालिकेहि अयोजितं अत्तनो पकतियाव आहारकिच्चकरणवसेन.सम्मोहोयेव होतीति अनेकत्थानं नामानं, अप्पसिद्धानञ्च सम्भवतो सम्मोहो एव सिया.तेनेवेत्थ मयम्पि मूलकमूलादीनं परियायन्तरदस्सनेन अदस्सनं करिम्ह उपदेसतोवगहेतब्बतो.यन्ति वट्टकन्दं. मुळालन्ति थूलतरुणमूलमेव, रुक्खवल्लि-आदीनं मत्थकोतिहेट्ठा वुत्तमेव सम्पिण्डेत्वा वुत्तं. अच्छिवादीनं अपरिपक्कानेव फलानि यावजीविकानीतिदस्सेतुं “अपरिपक्कानी”ति वुत्तं. हरीतकादीनं अट्ठीनीति एत्थ मिञ्जंयावकालिकन्ति केचि वदन्ति, तं न युत्तं अट्ठकथायं अवुत्तत्ता.हिङ्गुरुक्खतो पग्घरितनिय्यासो हिङ्गु नाम. हिङ्गुजतुआदयो च हिङ्गुविकतियोव.तत्थ हिङ्गुजतु नाम हिङ्गुरुक्खस्स दण्डपत्तानि पचित्वा कतनिय्यासो. हिङ्गुसिपाटिकानाम हिङ्गुपत्तानि पचित्वा कतनिय्यासो. अञ्ञेन मिस्सेत्वा कतोतिपि वदन्ति. तकन्तिअग्गकोटिया निक्खन्तसिलेसो. तकपत्तिन्ति पत्ततो निक्खन्तसिलेसो. तकपण्णिन्तिपलासे भज्जित्वा कतसिलेसो. दण्डतो निक्खन्तसिलेसोतिपि वदन्ति. विकालता,यावकालिकता, अज्झोहरणन्ति इमानेत्थ तीणि अङ्गानि.
विकालभोजनसिक्खापदवण्णना निट्ठिता.