4. काणमातासिक्खापदवण्णना

231. चतुत्थे पाळियं पटियालोकन्ति पच्छिमदिसं, पच्छादिसन्ति अत्थो. अपाथेय्यादि-अत्थाय पटियादितन्तिसञ्ञाय गण्हन्तस्सापि आपत्ति एव अचित्तकत्ता सिक्खापदस्स. अत्तनोअत्थाय “इमस्स हत्थे देही”ति वचनेनापि आपज्जनतो “वचीकम्मन्”ति वुत्तं.वुत्तलक्खणपूवमन्थता, असेसकता, अप्पटिप्पस्सद्धगमनता, अञ्ञातकादिता, atirekapaµiggahaºantiim±nettha पञ्च अङ्गानि.

काणमातासिक्खापदवण्णना निट्ठिता.

5. पठमपवारणासिक्खापदवण्णना

237. पञ्चमे “ति-कारं अवत्वा”ति इमिना कातब्बसद्दसामत्थिया लद्धं इति-पदंकतकाले न वत्तब्बन्ति दस्सेति. इध पन अजानन्तेहि इति-सद्दे पयुत्तेपि अतिरित्तंकतमेव होतीति दट्ठब्बं.
238-9. “पवारितो”ति इदञ्च कत्तु-अत्थे निप्फन्नन्ति दस्सेतुं “कतपवारणो”ति-आदिवुत्तं. भुत्तावी-पदस्स निरत्थकभावमेव साधेतुं “वुत्तम्पि चेतन्”ति-आदिवुत्तं. ताहीति पुथुकाहि. सत्तुमोदकोति सत्तुं तेमेत्वा कतो अपक्को.सत्तुं पन पिसित्वा पिट्ठं कत्वा तेमेत्वा पूवं कत्वा पचन्ति, तं न पवारेति.“पटिक्खिपितब्बट्ठाने ठितमेव पटिक्खिपति नामा”ति वुत्तत्ता यं यं अलज्जिसन्तकंवा अत्तनो अपापुणकसङ्घिकादिं वा पटिक्खेपतो पवारणा न होतीति दट्ठब्बं.
आसन्नतरं अङ्गन्ति हत्थपासतो बहि ठत्वा ओनमित्वा देन्तस्स सीसं आसन्नतरं होति,तस्स ओरिमन्तेन परिच्छिन्दितब्बं.
अपनामेत्वाति अभिमुखं हरित्वा. “इमं भत्तं गण्हा”ति वदतीतिकिञ्चि अनामेत्वा वदति. केवलं वाचाभिहारस्स अनधिप्पेतत्ता गण्हथाति गहेतुंआरद्धं कटच्छुना अनुक्खित्तम्पि पुब्बेपि एवं अभिहटत्ता पवारणा होतीति “अभिहटावहोती”ति वुत्तं. उद्धटमत्तेति भाजनतो वियोजितमत्ते. द्विन्नं समभारेपीतिपरिवेसकस्स च अञ्ञस्स च भत्तपच्छिभाजनवहने समकेपीति अत्थो.
रसं गण्हथाति एत्थ केवलं मंसरसस्स अपवारणाजनकस्स नामेन वुत्तत्ता पटिक्खिपतो पवारणा न होति. मच्छरसन्ति-आदीसु मच्छो च रसञ्चाति अत्थस्स सम्भवतो वत्थुनोपितादिसत्ता पवारणा होति, “इदं गण्हथा”तिपि अवत्वा तुण्हीभावेन अभिहटं पटिक्खिपतोपिहोति एव. करम्बकोति मिस्सकाधिवचनमेतं. यञ्हि बहूहि मिस्सेत्वा करोन्ति,सो “करम्बको”ति वुच्चति.
“उद्दिस्स कतन्”ति मञ्ञमानोति एत्थ वत्थुनो कप्पियत्ता “पवारितोव होती”तिवुत्तं. तञ्चे उद्दिस्स कतमेव होति, पटिक्खेपो नत्थि. अयमेत्थ अधिप्पायोति“येनापुच्छितो”ति-आदिना वुत्तमेवत्थं सन्धाय वदति. कारणं पनेत्थ दुद्दसन्तिभत्तस्स बहुतरभावेन पवारणासम्भवकारणं दुद्दसं, अञ्ञथा करम्बकेपि मच्छादिबहुभावेपवारणा भवेय्याति अधिप्पायो. यथा चेत्थ कारणं दुद्दसं, एवं परतो “मिस्सकंगण्हथा”ति एत्थापि कारणं दुद्दसमेवाति दट्ठब्बं. यञ्च “इदं पन भत्तमिस्सकमेवा”ति-आदिकारणं वुत्तं, तम्पि “अप्पतरं न पवारेती”ति वचनेन न समेति. विसुं कत्वादेतीति “रसं गण्हथा”ति-आदिना वाचाय विसुं कत्वा देतीति अत्थो गहेतब्बो.न पन कायेन रसादिं वियोजेत्वाति. तथा अवियोजितेपि पटिक्खिपतो पवारणाय असम्भवतोअप्पवारणापहोणकस्स नामेन वुत्तत्ता भत्तमिस्सकयागुं आहरित्वा “यागुं गण्हथा”तिवुत्तट्ठानादीसु विय, अञ्ञथा वा एत्थ यथा पुब्बापरं न विरुज्झति, तथा अधिप्पायोगहेतब्बो.
नावा वा सेतु वाति-आदिम्हि नावादि-अभिरुहनादिक्खणे किञ्चि ठत्वापि अभिरुहनादिकातब्बत्तेपिगमनतप्परताय ठानं नाम न होति, जनसम्मद्देन पन अनोकासादिभावेन कातुं न वट्टति.अचालेत्वाति वुत्तट्ठानतो अञ्ञस्मिम्पि पदेसे वा उद्धं वा अपेसेत्वातस्मिं एव पन ठाने परिवत्तेतुं लभति. तेनाह “येन पस्सेना”ति-आदि.
अकप्पियभोजनं वाति कुलदूसनादिना उप्पन्नं, तं “अकप्पियन्”ति इमिनातेन मिस्सं ओदनादि अतिरित्तं होति एवाति दस्सेति. तस्मा यं तत्थ अकप्पकतंकन्दफलादि, तं अपनेत्वा सेसं भुञ्जितब्बमेव.
सो पुन कातुं न लभतीति तस्मिञ्ञेव भाजने करियमानं पठमकतेन सद्धिं कतंहोतीति पुन सो एव कातुं न लभति, अञ्ञो लभति. अञ्ञेन हि कततो अञ्ञो पुनकातुं लभति. अञ्ञस्मिं पन भाजने तेन वा अञ्ञेन वा कातुं वट्टति. तेनाह “yenaakata½, तेन कातब्बं, यञ्च अकतं, तं कातब्बन्”ति. एवं कतन्ति अञ्ञस्मिंभाजने कतं. सचे पन आमिससंसट्ठानीति एत्थ मुखादीसु लग्गम्पि आमिसं sodhetv±vaatiritta½ भुञ्जितब्बन्ति वेदितब्बं.
241. वाचाय आणापेत्वा अतिरित्तं अकारापनतो अकिरियसमुट्ठानन्ति दट्ठब्बं.पवारितभावो, आमिसस्स अनतिरित्तता, काले अज्झोहरणन्ति इमानेत्थ तीणि अङ्गानि.

पठमपवारणासिक्खापदवण्णना निट्ठिता.