3. परम्परभोजनसिक्खापदवण्णना

221. ततिये पाळियं भत्तपटिपाटि अट्ठिताति कुलपटिपाटिया दातब्बा भत्तपटिपाटिअट्ठिता न ठिता, अब्बोच्छिन्ना निरन्तरप्पवत्ताति अत्थो. बदरफलानि पक्खिपित्वापक्कयागु-आदिकं “बदरसाळवन्”ति वुच्चति.
पाळियं परम्परभोजनेति येन पठमं निमन्तितो, तस्स भोजनतो परस्स भोजनस्स भुञ्जने.विकप्पनाव इध अनुपञ्ञत्तिवसेन मातिकायं अनारोपितापि परिवारे “चतस्सोअनुपञ्ञत्तियो”ति (परि. 86) अनुपञ्ञत्तियं गणिता. तत्थ किञ्चापि अट्ठकथायंमहापच्चरिवादस्स पच्छा कथनेन परम्मुखाविकप्पना पतिट्ठपिता, तथापि सम्मुखाविकप्पनापिगहेतब्बाव. तेनेव मातिकाट्ठकथायम्पि “यो भिक्खु पञ्चसु सहधम्मिकेसु अञ्ञतरस्स‘मय्हं भत्तपच्चासं तुय्हं दम्मी’ति वा ‘विकप्पेमी’ति वा एवं सम्मुखा”ति-आदि(कङ्खा. अट्ठ. परम्परभोजनसिक्खापदवण्णना) वुत्तं.
229. खीरं वा रसं वाति पञ्चभोजनामिसं भत्ततो उपरि ठितं सन्धाय वुत्तं.तञ्हि अभोजनत्ता उप्पटिपाटिया पिवतोपि अनापत्ति. तेनाह “भुञ्जन्तेना”ति-आदि.
विकप्पनाय अकरणतो अकिरियावसेन इदं वाचायपि समुट्ठितन्ति आह “वचीकम्मन्”ति.परम्परभोजनता, समयाभावो, अज्झोहरणन्ति इमानेत्थ तीणि अङ्गानि.

परम्परभोजनसिक्खापदवण्णना निट्ठिता.