4. Bhojanavaggo

1. आवसथपिण्डसिक्खापदवण्णना

206. चतुत्थवग्गस्स पठमे इमेसंयेवाति इमेसं पासण्डानंयेव. Ettak±nantiimasmi½ पासण्डे एत्तकानं.
208. “गच्छन्तो वा आगच्छन्तो वा”ति इदं अद्धयोजनवसेन गहेतब्बं. अञ्ञे उद्दिस्सपञ्ञत्तञ्च भिक्खूसु अप्पसन्नेहि तित्थियेहि सामञ्ञतोपि पञ्ञत्तम्पि भिक्खूनं न वट्टतिएव. आवसथपिण्डता, अगिलानता, अनुवसित्वा भोजनन्ति इमानेत्थ तीणि अङ्गानि.

आवसथपिण्डसिक्खापदवण्णना निट्ठिता.

2. गणभोजनसिक्खापदवण्णना

209. दुतिये अभिमारेति अभिभवित्वा भगवन्तं मारणत्थाय पयोजिते धनुधरे.ननु “राजानम्पि मारापेसी”ति वचनतो इदं सिक्खापदं अजातसत्तुनो काले पञ्ञत्तन्तिसिद्धं, एवञ्च सति पाळियं “तेन खो पन समयेन रञ्ञो मागधस्स…पे… ञातिसालोहितोआजीवकेसु पब्बजितो होति…पे… बिम्बिसारं एतदवोचा”ति-आदि विरुज्झतीति?न विरुज्झति. सो किर आजीवको बिम्बिसारकालतो पभुति अन्तरन्तरा भिक्खूनिमन्तेत्वा दानं देन्तो अजातसत्तुकालेपि सिक्खापदे पञ्ञत्तेपि भिक्खूनं सन्तिकेदूतं पाहेसि, भिक्खू च कुक्कुच्चायन्ता निवारेसुं. तस्मा आदितो पट्ठाय तंवत्थु दस्सितन्ति वेदितब्बं.
215. अञ्ञमञ्ञं विसदिसं रज्जं विरज्जं, विरज्जतो आगता वेरज्जका.ते च यस्मा जातिगोत्तादितो नानाविधा, तस्मा नानावेरज्जकेतिपि अत्थो.
217-8. इमस्स सिक्खापदस्स वत्थुवसेनेव विञ्ञत्तितो गणभोजनत्थता सिद्धाति तं अवत्वापदभाजने असिद्धमेव निमन्तनतो गणभोजनं दस्सितन्ति वेदितब्बं. तेनाह “द्वीहाकारेही”ति-आदि. “येन केनचि वेवचनेना”ति वुत्तत्ता “भोजनं गण्हथा”ति-आदिसामञ्ञनामेनापिगणभोजनं होति. यं पन पाळियं अद्धानगमनादिवत्थूसु “इधेव भुञ्जथा”ति वुत्तवचनस्सकुक्कुच्चायनं, तम्पि ओदनादिनामं गहेत्वा वुत्तत्ता एव कतन्ति वेदितब्बं.एकतो गण्हन्तीति अञ्ञमञ्ञस्स द्वादसहत्थं अमुञ्चित्वा एकतो ठत्वा गण्हन्ति.
“अम्हाकं चतुन्नम्पि भत्तं देही”ति वुत्तत्ता पाळि (वण्णना) यं “त्वं एकस्सभिक्खुनो भत्तं देही”ति-आदिनो वुत्तत्ता च भोजननामेन विञ्ञत्तमेव गणभोजनं होति,तञ्च अञ्ञेन विञ्ञत्तम्पि एकतो गण्हन्तानं सब्बेसम्पि होतीति दट्ठब्बं. विसुं गहितंपन विञ्ञत्तं भुञ्जतो पणीतभोजनादिसिक्खापदेहि आपत्ति एव.
आगन्तुकपट्टन्ति अच्छिन्दित्वा अन्वाधिं आरोपेत्वा करणचीवरं सन्धाय वुत्तं.Ýhapet²ti एकं अन्तं चीवरे बन्धनवसेन ठपेति. पच्चागतं सिब्बतीति तस्सेवदुतिय-अन्तं परिवत्तित्वा आहतं सिब्बति. आगन्तुकपट्टं बन्धतीति चीवरेन लग्गंकरोन्तो पुनप्पुनं तत्थ तत्थ सुत्तेन बन्धति. घट्टेतीति पमाणेन गहेत्वा दण्डादीहिघट्टेति. सुत्तं करोतीति गुणादिभावेन वट्टेति. वलेतीति अनेकगुणसुत्तंहत्थेन वा चक्कदण्डेन वा वट्टेति एकत्तं करोति. परिवत्तनं करोतीतिपरिवत्तनदण्डयन्तकं करोति, यस्मिं सुत्तगुळं पवेसेत्वा वेळुनाळिकादीसु ठपेत्वापरिब्भमापेत्वा सुत्तकोटितो पट्ठाय आकड्ढन्ति.
220. अनिमन्तितचतुत्थन्ति अनिमन्तितो चतुत्थो यस्स भिक्खुचतुक्कस्स, तं अनिमन्तितचतुत्थं.एवं सेसेसुपि. तेनाह “पञ्चन्नं चतुक्कानन्”ति. सम्पवेसेत्वाति तेहियोजेत्वा. गणो भिज्जतीति निमन्तितसङ्घो न होतीति अत्थो.
अधिवासेत्वा गतेसूति एत्थ अकप्पियनिमन्तनाधिवासनक्खणे पुब्बपयोगेदुक्कटम्पि नत्थि, विञ्ञत्तितो पसवने पन विञ्ञत्तिक्खणे इतरसिक्खापदेहि दुक्कटंहोतीति गहेतब्बं. निमन्तनं सादियथाति निमन्तनभत्तं पटिग्गण्हथ. तानिचाति कुम्मासादीनि च तेहि भिक्खूहि एकेन पच्छा गहितत्ता एकतो न गहितानि.
“भत्तुद्देसकेन पण्डितेन भवितब्बं…पे… मोचेतब्बा”ति एतेन bhattuddesakenaakappiyanimantane सादिते सब्बेसम्पि सादितं होति. एकतो गण्हन्तानं गणभोजनापत्तिच होतीति दस्सेति. दूतस्स द्वारे आगन्त्वा पुन “भत्तं गण्हथा”ति वचनभयेन “गामद्वारेअट्ठत्वा”ति वुत्तं. गणभोजनता, समयाभावो, अज्झोहरणन्ति इमानेत्थ तीणि अङ्गानि.

गणभोजनसिक्खापदवण्णना निट्ठिता.