6. सुत्तविञ्ञत्तिसिक्खापदवण्णना

636. छट्ठे वीतवीतट्ठानं यस्मिं चतुरस्सदारुम्हि पलिवेठेन्ति, तस्स तुरीति n±ma½.वायन्ता तिरियं सुत्तं पवेसेत्वा येन आकोटेन्ता वत्थे घनभावं आपादेन्ति,तं “वेमन्”ति वुच्चति.
“इतरस्मिं तथेव दुक्कटन्”ति इमिना वायितुं आरद्धकालतो पट्ठाय यथावुत्तपरिच्छेदनिट्ठितेयेवदुक्कटम्पि होति, न ततो पुब्बे वायनपयोगेसूति दस्सेति.
तन्ते ठितंयेव अधिट्ठातब्बन्ति एत्थ एकवारं अधिट्ठिते पच्छा वीतंअधिट्ठितगतिकमेव होति, पुन अधिट्ठानकिच्चं नत्थि. सचे पन अन्तरन्तरा दसा ठपेत्वाविसुं विसुं सपरिच्छेदं वीतं होति, पच्चेकं अधिट्ठातब्बमेवाति दट्ठब्बं. एत्थच कप्पियसुत्तं गहेत्वा अञ्ञातक-अप्पवारितेनापि अकप्पियतन्तवायेन “सुत्तमत्थि,वायन्तो नत्थी”ति-आदिपरियायमुखेन वायापेन्तस्स अनापत्ति. तेनेव मातिकाट्ठकथायं(कङ्खा. अट्ठ. सुत्तविञ्ञत्तिसिक्खापदवण्णना) “वायापेय्या”ति पदस्स “चीवरंमे, आवुसो, वायथाति अकप्पियविञ्ञत्तिया वायापेय्या”ति अत्थो वुत्तो, एवंवदन्तो अकप्पियतन्तवायेन वायापेति नाम, नाञ्ञथा.
640. अनापत्ति चीवरं सिब्बेतुन्ति-आदीसु इमिना सिक्खापदेनेव अनापत्ति,अकतविञ्ञत्तिपच्चया पन दुक्कटमेवाति वदन्ति. अकप्पियसुत्तता, अत्तुद्देसिकता,अकप्पियतन्तवायेन अकप्पियविञ्ञत्तिया वायापनन्ति इमानेत्थ तीणि अङ्गानि.

सुत्तविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.