5. चीवर-अच्छिन्दनसिक्खापदवण्णना

631. पञ्चमे यम्पि…पे… अच्छिन्दीति एत्थ यं ते अहं चीवरंअदासिं, तं “मया सद्धिं पक्कमिस्सती”ति सञ्ञाय अदासिं, न अञ्ञथाति कुपितोअच्छिन्दीति एवं अज्झाहरित्वा योजेतब्बं.
633. एकं दुक्कटन्ति यदि आणत्तो अवस्सं अच्छिन्दति, आणत्तिक्खणे पाचित्तियमेव.यदि न अच्छिन्दति, तदा एव दुक्कटन्ति दट्ठब्बं. एकवाचाय सम्बहुला आपत्तियोतियदि आणत्तो अनन्तरायेन अच्छिन्दति, आणत्तिक्खणेयेव वत्थुगणनाय पाचित्तिय-आपत्तियोपयोगकरणक्खणेयेव आपत्तिया आपज्जितब्बतो, चीवरं पन अच्छिन्नेयेव निस्सग्गियं होति.यदि सो न अच्छिन्दति, आणत्तिक्खणे एकमेव दुक्कटन्ति दट्ठब्बं. एवं अञ्ञत्थापि ईदिसेसुनयो ञातब्बो.
635. उपज्झं गण्हिस्सतीति सामणेरस्स दानं दीपेति, तेन च सामणेरकाले दत्वाउपसम्पन्नकाले अच्छिन्दतोपि पाचित्तियं दीपेति. “भिक्खुस्स सामं चीवरं दत्वा”tiida½ उक्कट्ठवसेन वुत्तं. आहरापेतुं पन वट्टतीति कम्मे अकते भतिसदिसत्ता वुत्तं.विकप्पनुपगपच्छिमचीवरता, सामं दिन्नता, सकसञ्ञिता, उपसम्पन्नता, kodhavasenaacchindana½ वा अच्छिन्दापनं वाति इमानेत्थ पञ्च अङ्गानि.

चीवर-अच्छिन्दनसिक्खापदवण्णना निट्ठिता.