7. महापेसकारसिक्खापदवण्णना
642. सत्तमे “किञ्चिमत्तं अनुपदज्जेय्या”ति इदं पयोगभेददस्सनं, दानंपनेत्थ अङ्गं न होति. तेनेव तस्स विभङ्गे “अन्तमसो धम्मम्पि भणती”ति वुत्तं.सेसमेत्थ उत्तानमेव. अञ्ञातक-अप्पवारितानं तन्तवाये उपसङ्कमित्वा विकप्पमापज्जनता,चीवरस्स अत्तुद्देसिकता, तस्स वचनेन सुत्तवड्ढनं, चीवरपटिलाभोति इमानेत्थ चत्तारिअङ्गानि.
महापेसकारसिक्खापदवण्णना निट्ठिता.
8. अच्चेकचीवरसिक्खापदवण्णना
646. अट्ठमे छट्ठियं उप्पन्नचीवरस्स एकादसमारुणो चीवरकाले उट्ठातीतिआह “छट्ठितो पट्ठाया”ति-आदि, तेन च “दसाहानागतन्”ति वुत्तत्ता पञ्चमितोपट्ठाय पुण्णमितो पुब्बे दससु अरुणेसु उट्ठितेसुपि चीवरं निस्सग्गियं न होति.पुण्णमिया सह एकादस दिवसा लब्भन्तीति एत्तकमेव इमिना सिक्खापदेन लद्धं, छट्ठितोपट्ठाय उप्पन्नं सब्बचीवरं पठमकथिनसिक्खापदवसेनेव याव चीवरकालं निस्सग्गियंन होतीति दस्सेति. 650. इदानि पठमकथिनादिसिक्खापदेहि तस्स तस्स चीवरस्स लब्भमानं परिहारं इधेवएकतो सम्पिण्डेत्वा दस्सेन्तो “अतिरेकचीवरस्सा”ति-आदिमाह. “अनत्थतेकथिने एकादसदिवसाधिको मासो, अत्थते कथिने एकादसदिवसाधिका पञ्च मासा”तिअयमेव पाठो पाळिया समेति. केचि पन “दसदिवसाधिको मासो, दसदिवसाधिकापञ्च मासाति पाठेन भवितब्बन्”ति वदन्ति, तं न युत्तं, अञ्ञथा “नवाहानागतन्”तिवत्तब्बतो. यं पनेत्थ मातिकाट्ठकथायञ्च “कामञ्चेस ‘दसाहपरमं अतिरेकचीवरंधारेतब्बन्’ति इमिनाव सिद्धो, अट्ठुप्पत्तिवसेन पन अपुब्बं विय अत्थं दस्सेत्वा सिक्खापदंठपितन्”ति (कङ्खा. अट्ठ. अच्चेकचीवरसिक्खापदवण्णना) लिखन्ति, तं पमादलिखितं“पवारणमासस्स जुण्हपक्खपञ्चमितो पट्ठाय उप्पन्नस्स चीवरस्स निधानकालो दस्सितो होती”ति(कङ्खा. अट्ठ. अच्चेकचीवरसिक्खापदवण्णना) वुत्तत्ता. इममेव च पमादलिखितं गहेत्वाभदन्तबुद्धदत्ताचरियेन च “परिहारेकमासोव, दसाहपरमो मतो”ति-आदि वुत्तन्तिगहेतब्बं.अच्चेकचीवरसदिसे अञ्ञस्मिन्ति पुब्बे अधिट्ठिते उप्पन्नकालाकारादि s±disenaaccekac²varasadise अञ्ञस्मिं चीवरे अच्चेकचीवरसञ्ञाय चीवरकालं अतिक्कमेतीतिअत्थो. तेनेवेत्थ दुक्कटं, अनापत्ति च वुत्ता, इतरथा तीसुपि पदेसु पाचित्तियस्सेववत्तब्बतो. अनच्चेकचीवरम्पि हि चीवरकालं अतिक्कमयतो पाचित्तियमेव अच्चेकचीवरत्तिकेवियाति दट्ठब्बं. विकप्पनुपगपच्छिमप्पमाणस्स अच्चेकचीवरस्स अत्तनो सन्तकता दसाहानागताय कत्तिकतेमासिपुण्णमाय उप्पन्नभावो, अनधिट्ठित-अविकप्पितता,चीवरकालातिक्कमोति इमानेत्थ चत्तारि अङ्गानि.अच्चेकचीवरसिक्खापदवण्णना निट्ठिता.