4. वस्सिकसाटिकसिक्खापदवण्णना
628. चतुत्थे जेट्ठमूलपुण्णमासिया
पे
करणक्खेत्तञ्चाति पठमद्धमासम्पिकरणक्खेत्तं वुत्तं. तं कत्वा निवासेतब्बन्ति इमस्स पुरिमद्धमासे वा पच्छिमद्धमासेवा कत्वा पच्छिममासेव निवासेतब्बन्ति एवमत्थं गहेत्वा वुत्तं निवासनेयेव आपत्तियावुत्तत्ताति. यं पन मातिकाट्ठकथायं गिम्हानं पच्छिमो मासो परियेसनक्खेत्तं,पच्छिमो अद्धमासो करणनिवासनक्खेत्तम्पीति (कङ्खा. अट्ठ. वस्सिकसाटिकसिक्खापदवण्णना)वुत्तं, तं तस्मिंयेव अद्धमासे कत्वा निवासेतब्बन्ति एवमत्थं गहेत्वा वुत्तं.इध वुत्तनयेनेव अत्थे गहिते विरोधो नत्थि.वत्तभेदे दुक्कटन्ति इदं वस्सिकसाटिक-अदिन्नपुब्बे सन्धाय वुत्तं. तेनाहये मनुस्साति-आदि. पकतिया वस्सिकसाटिकदायका नाम सङ्घं वाअत्तानं वा अप्पवारेत्वाव अनुसंवच्छरं दायका. 630. छ मासे परिहारं लभतीति एतेन अन्तोवस्सेपि याव वस्सानस्स पच्छिमदिवसाअकता परिहारं लभतीति दीपितं होति. एकमासन्ति हेमन्तस्स पच्छिमुपोसथेनसह गणेत्वा वुत्तं. तस्मिं उपोसथदिवसे एव हि तं मूलचीवरं कातब्बं,इतरथा हि निस्सग्गियतो. एकाहद्वीहादिवसेन
पे
लद्धा चेव निट्ठिता चातिएत्थ एकाहानागताय वस्सूपनायिकाय लद्धा चेव निट्ठिता च द्वीहानागताय
पे
दसाहानागताय वस्सूपनायिकाय लद्धा चेव निट्ठिता च, अन्तोवस्से वा लद्धा चेव निट्ठिताचाति एवमत्थो दट्ठब्बो. तत्थ आसळ्हीमासस्स जुण्हपक्खपुण्णमियं लद्धा, तदहेव रजनकप्पपरियोसानेहिनिट्ठिता च वस्सिकसाटिका एकाहानागताय वस्सूपनायिकाय लद्धा चेव निट्ठिताचाति वुच्चति. एतेनेव नयेन जुण्हपक्खस्स छट्ठियं लद्धा, निट्ठिता च दसाहानागतायवस्सूपनायिकाय लद्धा चेव निट्ठिता चाति वुच्चति. याव पठमकत्तिकतेमासिपुण्णमा,ताव लद्धा, निट्ठिता च अन्तोवस्से लद्धा चेव निट्ठिता चाति वुच्चति. पठमकत्तिकतेमासिपुण्णमितोपरं लद्धा चेव निट्ठिता च याव चीवरकालो नातिक्कमति, ताव अनधिट्ठहित्वापि ठपेतुंवट्टतीति अधिप्पायो.एत्थ च तस्मिंयेव अन्तोदसाहे अधिट्ठातब्बाति अविसेसेन वुत्तेपि वस्सानतो पुब्बेएकाहद्वीहादिवसेन अनागताय वस्सूपनायिकाय लद्धा तेहि दिवसेहि दसाहं अनतिक्कमन्तेन अस्सूपनायिकदिवसतो पट्ठाय अधिट्ठानक्खेत्तं सम्पत्ता एव अधिट्ठातब्बा, ततो पन पुब्बेदसाहातिक्कमेन निट्ठितापि न अधिट्ठातब्बा अधिट्ठानस्स अखेत्तत्ता. तादिसा पन वस्सूपनायिकदिवसेएव अधिट्ठातब्बा, अनधिट्ठहतो अरुणुग्गमनेन निस्सग्गियं होति. यदि एवं das±h±n±gat±y±tiimin± किं पयोजनन्ति चे? वस्सानतो पुब्बे एव दसाहे अतिक्कन्ते निट्ठिता वस्सूपनायिकदिवसेएव अधिट्ठातब्बाति दस्सनत्थं वुत्तं. तेनेवाह दसाहातिक्कमे निट्ठिता tadahevaadhiµµh±tabb±ti.दसाहे अप्पहोन्ते चीवरकालं नातिक्कमेतब्बाति तेमासब्भन्तरे दसाहे अप्पहोन्तेनवाहानागताय कत्तिकतेमासिपुण्णमाय सत्तमितो पट्ठाय लद्धा, निट्ठिता च चीवरकालंनातिक्कमेतब्बाति अत्थो. तथा हि मासो सेसो गिम्हानन्ति भिक्खुना वस्सिकसाटिकचीवरंपरियेसितब्बन्ति परियेसनक्खेत्तं वत्वा वस्सिकसाटिकं वस्सानं चातुमासंअधिट्ठातुन्ति (महाव. 358) वुत्तत्ता कतायपि अकतायपि मासमत्तंअनधिट्ठातब्बता सिद्धा. यस्मा च अकता वस्सिकसाटिकसङ्ख्यं न गच्छति, अकरणञ्चकेनचि वेकल्लेन, न अनादरेन, तस्मा चातुमासं अकतत्ता एव परिहारं लभति, कतापन अधिट्ठानक्खेत्ते, अकता च चीवरकाले दसाहपरमसिक्खापदेनेव परिहारं लभतीति अयमत्थोलब्भति. कस्माति अत्तनो मतिया कारणपुच्छा. तस्माति वस्सानेयेव vassikas±µik±yaadhiµµh±tabbat±vacanato. तिचीवरं अधिट्ठातुन्ति सुत्तं पनेत्थ सेसचीवरानं एवंकालनियमाभावं साधेतुं उद्धटं. न हि तेनेत्थ अञ्ञं पयोजनं अत्थि.कदा अधिट्ठातब्बाति-आदिकुरुन्दिवचनेनापि यदा वा तदा वा अधिट्ठातुं vaµµat²tiida½ पटिक्खिपित्वा दसाहब्भन्तरे एव कताय अधिट्ठातब्बतं dasseti.पाळियं अच्छिन्नचीवरस्साति-आदीसु अच्छिन्नसेसचीवरस्स नट्ठसेसचीवरस्स. एतेसञ्हिअसमये परियेसननिवासनापत्तिया एव अनापत्ति वुत्ता. तेनेव मातिकाट्ठकथायंअच्छिन्नचीवरस्स वा नट्ठचीवरस्स वा अनिवत्थं चोरा हरन्तीति एवं आपदासु वानिवासयतो उम्मत्तकादीनञ्च अनापत्तीति (कङ्खा. अट्ठ. वस्सिकसाटिकसिक्खापदवण्णना)वुत्तं, इध पन समन्तपासादिकायं अयं निस्सग्गिया अनापत्ति पाळितो सयमेव sijjhat²tiima½ अदस्सेत्वा असिज्झमानं नग्गस्स न्हायतो दुक्कटापत्तिया एव अनापत्तिं दस्सेतुंअच्छिन्नचीवरस्साति-आदि वुत्तन्ति गहेतब्बं. न हि एसा अनापत्ति अवुत्ते सिज्झतीति.वस्सिकसाटिकाय अत्तुद्देसिकता, असमये परियेसनता, ताय च पटिलाभोति इमानि तावपरियेसनापत्तिया तीणि अङ्गानि. निवासनापत्तिया पन सचीवरता, आपदाभावो, वस्सिकसाटिकायसकभावो, असमये निवासनन्ति चत्तारि अङ्गानि.
वस्सिकसाटिकसिक्खापदवण्णना निट्ठिता.