3. भेसज्जसिक्खापदवण्णना
618-621. ततिये पाळियं पिलिन्दवच्छत्थेरेन “न खो, महाराज, भगवता आरामिको अनुञ्ञातो”तिपठमं पटिक्खिपित्वा “अनुजानामि, भिक्खवे, आरामिकन्”ति पुग्गलानम्पि आरामिकनामेनदासग्गहणे अनुञ्ञाते एव आरामिकानं गहितत्ता खेत्तवत्थादीनि कप्पियवोहारेनपिपुग्गलानं गहेतुं न वट्टति, तथा अननुञ्ञातत्ताति विञ्ञायति. “खेत्तवत्थुपटिग्गहणापटिविरतो होती”ति-आदिना (दी. नि. 1.10, 194) हि पटिक्खित्तेसु एकस्सेव पुग्गलिकवसेनगहणे अनुञ्ञाते इतरीतरानं तथा न गहेतब्बता सिद्धाव होति. यञ्च पिलिन्दवच्छत्थेरेनदायककुलस्स दारिकाय सुवण्णमालावसेन तिणण्डुपकस्स निम्मानं, तं “अनापत्ति,भिक्खवे, इद्धिमस्स इद्धिविसये”ति (पारा. 159) वचनतो कुलसङ्गहादि न होतीतिकतन्ति दट्ठब्बं, केचि पन “खीणासवानं लाभिच्छाय अभावतो कुलसङ्गहेपि जीवकोपो नत्थी”ति वदन्ति, तं न युत्तं खीणासवानम्पि आजीवविपत्तिहेतूनंपिण्डपातादीनं परिवज्जेतब्बतो. वुत्तञ्हि धम्मसेनापतिना “नेव भिन्देय्यमाजीवं,चजमानोपि जीवितन्”ति (मि. प. 6.1.5). भगवता च “गाथाभिगीतं मे अभोजनीयन्”ति-आदिवुत्तं (सु. नि. 81, 484; मि. प. 4.5.9; सं. नि. 1.197). 622. उग्गहितकन्ति परिभोगत्थाय सयं गहितं. सयं करोतीति पचित्वाकरोति. पुरेभत्तन्ति तदहुपुरेभत्तमेव वट्टति सवत्थुकपटिग्गहितत्ता. सयंकतन्तिखीरनवनीतं पचित्वा कतं. निरामिसमेवाति तदहुपुरेभत्तं सन्धाय वुत्तं.अज्ज सयंकतं निरामिसमेव भुञ्जन्तस्स कस्मा सामपाको न होतीति आह “नवनीतंतापेन्तस्सा”ति-आदि. पटिग्गहितेहीति खीरदधीनि सन्धाय वुत्तं. उग्गहितकेहिकतं अब्भञ्जनादीसु उपनेतब्बन्ति योजना. एसेव नयोति निस्सग्गियापत्तिंसन्धाय वुत्तं. अकप्पियमंससप्पिम्हीति हत्थि-आदीनं सप्पिम्हि.एत्थ पनाति नवनीते विसेसो अत्थीति अत्थो. धोतं वट्टतीति धोतमेव पटिग्गहितुम्पिन वट्टति, इतरथा सवत्थुकपटिग्गहितं होतीति थेरानं अधिप्पायो.महासिवत्थेरस्स पन वत्थुनो वियोजितत्ता दधिगुळिकादीहि युत्ततामत्तेन सवत्थुकपटिग्गहितंनाम न होति, तस्मा तक्कतो उद्धटमत्तमेव पटिग्गहेत्वा धोवित्वा, पचित्वा वा निरामिसमेवकत्वा परिभुञ्जिंसूति अधिप्पायो, न पन दधिगुळिकादीहि सह विकाले भुञ्जिंसु.तेनाह “तस्मा नवनीतं परिभुञ्जन्तेन…पे… सवत्थुकपटिग्गहितं नाम न होती”ति.तत्थ अधोतं पटिग्गहेत्वापि तं नवनीतं परिभुञ्जन्तेन दधि-आदीनि अपनेत्वा परिभुञ्जितब्बन्तिअत्थो. खयं गमिस्सतीति निरामिसं होति, तस्मा विकालेपि वट्टतीति अत्थो.एत्तावताति नवनीते लग्गमत्तेन विसुं दधि-आदिवोहारं अलद्धेन अप्पमत्तेन दधि-आदिनातिअत्थो, एतेन विसुं पटिग्गहितदधि-आदीहि सह पक्कं सवत्थुकपटिग्गहितसङ्ख्यमेव गच्छतीतिदस्सेति. तस्मिम्पीति निरामिसभूतेपि. कुक्कुच्चकानं पन अयं अधिप्पायो–पटिग्गहणे ताव दधि-आदीहि असम्भिन्नरसत्ता भत्तेन सहितेन गुळपिण्डादि विय सवत्थुकपटिग्गहितंनाम न होति, तं पन पचन्तेन धोवित्वाव पचितब्बं, इतरथा पचनक्खणेपच्चमानदधिगुळिकादीहि सम्भिन्नरसताय सामंपक्कं जातं, तेसु खीणेसु सामंपक्कमेवहोति, तस्मा निरामिसमेव पचितब्बन्ति. तेनेव “आमिसेन सह पक्कत्ता”तिकारणं वुत्तं.एत्थ चायं विचारणा– सवत्थुकपटिग्गहितत्ताभावे आमिसेन सह भिक्खुना पक्कस्ससयंपाकदोसो वा परिसङ्कीयति यावकालिकता वा, तत्थ न ताव सयंपाकदोसो एत्थसम्भवति सत्ताहकालिकत्ता. यञ्हि तत्थ दधि-आदि आमिसगतं, तं परिक्खीणन्ति. अथपटिग्गहितदधिगुळिकादिना सह अत्तना पक्कत्ता सवत्थुकपक्कं विय भवेय्याति परिसङ्कीयति,तदा आमिसेन सह पटिग्गहितत्ताति कारणं वत्तब्बं, न पन पक्कत्ताति. तथा च उपड्ढत्थेरानंमतमेव अङ्गी कतं सिया. तत्थ च सामणेरादीहि पक्कम्पि यावकालिकमेव सियापटिग्गहितखीरादिं पचित्वा अनुपसम्पन्नेहि कतसप्पि-आदि विय च, न च तं युत्तं,भिक्खाचारेन लद्धनवनीतादीनं तक्कादि-आमिससंसग्गसम्भवेन अपरिभुञ्जितब्बतापसङ्गतो.न हि गहट्ठा धोवित्वा, सोधेत्वा वा पत्ते आकिरन्तीति नियमो अत्थि, अट्ठकथायञ्च“यथा तत्थ पतिततण्डुलकणादयो न पच्चन्ति, एवं…पे… पुन पचित्वा देति,पुरिमनयेनेव सत्ताहं वट्टती”ति इमिना वचनेनपेतं विरुज्झति, तस्मा इध कुक्कुच्चकानंकुक्कुच्चुप्पत्तिया निमित्तमेव न दिस्सति. यथा चेत्थ, एवं “लज्जी सामणेरोयथा तत्थ पतिततण्डुलकणादयो न पच्चन्ति, एवं सामिसपाकं मोचेन्तो अग्गिम्हि विलीयापेत्वा…पे…वट्टती”ति वचनस्सापि निमित्तं न दिस्सति. यदि हि एतं यावकालिकसंसग्गपरिहारायवुत्तं सिया, अत्तनापि तथा कातब्बं भवेय्य. गहट्ठेहि दिन्नसप्पि-आदीसु च आमिससंसग्गसङ्कान विगच्छेय्य. न हि गहट्ठा एवं विलीयापेत्वा पन तण्डुलादिं अपनेत्वा पुन पचन्ति,अपिच भेसज्जेहि सद्धिं खीरादिं पक्खिपित्वा यथा खीरादि खयं गच्छति, एवं परेहिपक्कभेसज्जतेलादिपि यावकालिकमेव सिया, न च तम्पि युत्तं दधि-आदिखयकरणत्थं“पुन पचित्वा देती”ति वुत्तत्ता. तस्मा महासिवत्थेरवादे कुक्कुच्चं अकत्वाअधोतम्पि नवनीतं तदहुपि पुनदिवसादीसुपि पचितुं, तण्डुलादिमिस्सं सप्पि-आदिं अत्तनापिअग्गिम्हि विलीयापेत्वा परिस्सावेत्वा पुन तक्कादिखयत्थं पचितुञ्च वट्टति.तत्थ विज्जमानस्सपि पच्चमानक्खणे सम्भिन्नरसस्स यावकालिकस्स अब्बोहारिकत्तेनसवत्थुकपटिग्गहितपुरेपटिग्गहितानम्पि अब्बोहारिकतोति निट्ठमेत्थ गन्तब्बन्ति.तेनेव “एत्तावता सवत्थुकपटिग्गहितं नाम न होती”ति वुत्तं. विसुं पटिग्गहितेनपन खीरादि-आमिसेन नवनीतादिं मिस्सेत्वा भिक्खुना वा अञ्ञेहि वा पक्कतेलादिभेसज्जंसवत्थुकपटिग्गहितसङ्ख्यमेव गच्छति, तत्थ पविट्ठयावकालिकस्स अब्बोहारिकत्ताभावा.यं पन पुरेपरिग्गहितभेसज्जेहि अप्पटिग्गहितं खीरादिं पक्खिपित्वा पक्कतेलादिकंअनुपसम्पन्नेहेव पक्कम्पि सवत्थुकपटिग्गहितम्पि सन्निधिपि न होति, तत्थ पक्खित्तखीरादिकस्सपितस्मिं खणे सम्भिन्नरसताय पुरेपटिग्गहितत्तापत्तितो. सचे पन अप्पटिग्गहितेहेव,अञ्ञेहि वा पक्कतेलादीसुपि सचे आमिसरसो पञ्ञायति, तं यावकालिकमेव होतीतिवेदितब्बं. उग्गहेत्वाति सयमेव गहेत्वा.परिस्सावेत्वा गहितन्ति तण्डुलादिविगमत्थं परिस्सावेत्वा, तक्कादिविगमत्थं पुनपचित्वा गहितन्ति अत्थो. पटिग्गहेत्वा ठपितभेसज्जेहीति अतिरेकसत्ताहपटिग्गहितेहि,एतेन तेहि युत्तम्पि सप्पि-आदि अतिरेकसत्ताहपटिग्गहितं न होतीति दस्सेति.वद्दलिसमयेति वस्सकालसमये, अनातपकालेति अत्थो.निब्बट्टितत्ताति यावकालिकवत्थुतो विवेचितत्ता, एतेन तेले सभावतो यावकालिकत्ताभावं,भिक्खुनो सवत्थुकपटिग्गहणेन यावकालिकत्तुपगमनञ्च दस्सेति. उभयम्पीति अत्तना,अञ्ञेहि च कतं. 623. अच्छवसन्ति दुक्कटवत्थूनञ्ञेव उपलक्खणन्ति आह “ठपेत्वा मनुस्सवसन्”ति.संसट्ठन्ति परिस्सावितं. तिण्णं दुक्कटानन्ति अज्झोहारे अज्झोहारे तीणिदुक्कटानि सन्धाय वुत्तं. किञ्चापि परिभोगत्थाय विकाले पटिग्गहणपचनपरिस्सावनादीसुपुब्बपयोगेसु पाळियं, अट्ठकथायञ्च आपत्ति न वुत्ता, तथापि एत्थ आपत्तिया एवभवितब्बं पटिक्खित्तस्स करणतो आहारत्थाय विकाले यामकालिकादीनं पटिग्गहणेविय. यस्मा खीरादिं पक्खिपित्वा पक्कभेसज्जतेले कसटं आमिसगतिकं, तेन सहतेलं पटिग्गहेतुं, पचितुं वा भिक्खुनो न वट्टति. तस्मा वुत्तं “पक्कतेलकसटेविय कुक्कुच्चायती”ति. सचे वसाय सह पक्कत्ता न वट्टति, इदं कस्मा न वट्टतीतिपुच्छन्ता “भन्ते …पे… वट्टती”ति आहंसु. थेरो अतिकुक्कुच्चतायच “एतम्पि, आवुसो, न वट्टती”ति आह. रोगनिग्गहत्थाय एव वसाय अनुञ्ञातत्तंसल्लक्खेत्वा पच्छा “साधू”ति सम्पटिच्छि.“मधुकरीहि नाम मधुमक्खिकाही”ति इदं खुद्दकभमरानं द्विन्नं एव विसेसनन्तिकेचि वदन्ति अञ्ञे पन “दण्डकेसु मधुकारिका मधुकरीमक्खिका नाम, ताहिसह तिस्सो मधुमक्खिकाजातियो”ति वदन्ति. भमरमक्खिकाति महापटलकारिका.सिलेससदिसन्ति सुक्खताय वा पक्कताय वा घनीभूतं. इतरन्ति तनुकमधु.उच्छुरसं उपादायाति निक्कसटरसस्सपि सत्ताहकालिकतं दस्सेति “उच्छुम्हा निब्बत्तन्”तिपाळियं सामञ्ञतो वुत्तत्ता. यं पन सुत्तन्तट्ठकथायं “उच्छु चे, यावकालिको.उच्छुरसो चे, यामकालिको. फाणितं चे, सत्ताहकालिकं. तचो चे, यावजीवको”तिवुत्तं, तं अम्बफलरसादिमिस्सताय यामकालिकत्तं सन्धाय वुत्तन्ति गहेतब्बं, अविनयवचनत्तातं अप्पमाणन्ति. तेनेव “पुरेभत्तं पटिग्गहितेन अपरिस्सावित-उच्छुरसेना”ति-आदिवुत्तं. निरामिसमेव वट्टति तत्थ पविट्ठयावकालिकस्स अब्बोहारिकत्ताति इदंगुळे कते तत्थ विज्जमानम्पि कसटं पाकेन सुक्खताय यावजीविकत्तं भजतीति वुत्तं.तस्स यावकालिकत्ते हि सामंपाकेन पुरेभत्तेपि अनज्झोहरणीयं सियाति. “सवत्थुकपटिग्गहितत्ता”tiida½ उच्छुरसे चुण्णविचुण्णं हुत्वा ठितकसटं सन्धाय वुत्तं, तेन च apariss±vitenaappaµiggahitena अनुपसम्पन्नेहि कतं सत्ताहं वट्टतीति दस्सेति. झाम-उच्छुफाणितन्तिअग्गिम्हि उच्छुं तापेत्वा कतं. कोट्टित-उच्छुफाणितन्ति खुद्दानुखुद्दकं छिन्दित्वाकोट्टेत्वा निप्पीळेत्वा पक्कं.तं तत्थ विज्जमानम्पि कसटं पक्ककाले यावकालिकत्तं विजहतीति आह “तं युत्तन्”ti.सीतोदकेन कतन्ति मधुकपुप्फानि सीतोदकेन मद्दित्वा परिस्सावेत्वा पचित्वाकतं, अमद्दित्वा कतन्ति केचि, तत्थ कारणं न दिस्सति. खीरजल्लिकन्ति खीरफेणं.मधुकपुप्फं पनाति-आदि यावकालिकरूपेन ठितस्सपि अवट्टनकमेरयबीजवत्थुं दस्सेतुंआरद्धं.सब्बानिपीति सप्पि-आदीनि पञ्चपि. आहारकिच्चं करोन्तानि एतानिकस्मा एवं परिभुञ्जितब्बानीति चोदनापरिहाराय भेसज्जोदिस्सं दस्सेन्तेन तप्पसङ्गेनसब्बानिपि ओदिस्सकानि एकतो दस्सेतुं “सत्तविधं ही”ति-आदि वुत्तं. अपकतिभेसज्जत्ताविकटानि विरूपानि विसहरणतो महाविसयत्ता महन्तानि चाति महाविकटानि. उपसम्पदादीनीतिआदि-सद्देन गणङ्गणूपाहनादिं सङ्गण्हाति.अधिट्ठेतीति बाहिरपरिभोगत्थमेतन्ति चित्तं उप्पादेति, एवं परिभोगे अनपेक्खतायपटिग्गहणं विजहतीति अधिप्पायो. एवं अञ्ञेसुपि कालिकेसु अनज्झोहरितुकामतायसुद्धचित्तेन बाहिरपरिभोगत्थाय नियमेपि पटिग्गहणं विजहतीति इदम्पि विसुं एकंपटिग्गहणविजहनकारणन्ति दट्ठब्बं. 625. सचे द्विन्नं…पे… न वट्टतीति एत्थ पाठो गळितो, एवं पनेत्थ पाठो वेदितब्बो“सचे द्विन्नं सन्तकं एकेन पटिग्गहितं अविभत्तं होति, सत्ताहातिक्कमे द्विन्नम्पिअनापत्ति, परिभुञ्जितुं पन न वट्टती”ति. अञ्ञथा हि सद्दप्पयोगोपि न सङ्गहं गच्छति.“गण्ठिपदेपि च अयमेव पाठो दस्सितो”ति (सारत्थ. टी. 2.625) सारत्थदीपनियंवुत्तं. द्विन्नम्पि अनापत्तीति अविभत्तत्ता वुत्तं. “परिभुञ्जितुं पन न वट्टती”tiida½ “सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बन्”ति वचनतो वुत्तं. “येनपटिग्गहितं, तेन विस्सज्जितत्ता”ति इमिना उपसम्पन्नस्स दानम्पि सन्धाय “विस्सज्जेती”tiida½ वुत्तन्ति दस्सेति. उपसम्पन्नस्स निरपेक्खदिन्नवत्थुम्हि पटिग्गहणस्स अविगतत्तेपिसकसन्तकता विगताव होति, तेन निस्सग्गियं न होति. अत्तनाव पटिग्गहितत्तं, sakasantakattañc±tiimehi द्वीहि कारणेहि निस्सग्गियं होति, न एकेन. अनुपसम्पन्नस्स निरपेक्खदानेपन तदुभयम्पि विजहति, परिभोगोपेत्थ वट्टति, न सापेक्खदाने दानलक्खणाभावतो. “विस्सज्जेती”तिएतस्मिञ्च पाळिपदे कस्सचि अदत्वा अनपेक्खताय छड्डनम्पि सङ्गहितन्ति वेदितब्बं.“अनपेक्खो दत्वा”ति इदञ्च पटिग्गहणविजहनविधिदस्सनत्थमेव वुत्तं. पटिग्गहणेहि विजहिते पुन पटिग्गहेत्वा परिभोगो सयमेव वट्टिस्सति, तब्बिजहनञ्च वत्थुनोसकसन्तकतापरिच्चागेन होतीति, एतेन च वत्थुम्हि अज्झोहरणापेक्खाय सति पटिग्गहणविस्सज्जनंनाम विसुं न लब्भतीति सिज्झति. इतरथा हि “पटिग्गहणे अनपेक्खोव अटिग्गहणं विस्सज्जेत्वा पुन पटिग्गहेत्वा भुञ्जती”ति वत्तब्बं सिया. “अप्पटिग्गहितत्ता”tiimin± एकस्स सन्तकं अञ्ञेन पटिग्गहितम्पि निस्सग्गियं होतीति दस्सेति.एवन्ति “पुन गहेस्सामी”ति अपेक्खं अकत्वा सुद्धचित्तेन परिच्चत्ततं परामसति.परिभुञ्जन्तस्स अनापत्तिदस्सनत्थन्ति निस्सग्गियमूलिकाहि पाचित्तियादि-आपत्तीहिअनापत्तिदस्सनत्थन्ति अधिप्पायो. परिभोगे अनापत्तिदस्सनत्थन्ति एत्थ पन निस्सट्ठपटिलद्धस्सकायिकपरिभोगादीसु या दुक्कटापत्ति वुत्ता, ताय अनापत्तिदस्सनत्थन्ति अधिप्पायो.सप्पि-आदीनं पटिग्गहितभावो, अत्तनो सन्तकता, सत्ताहातिक्कमोति इमानेत्थ तीणिअङ्गानि.
भेसज्जसिक्खापदवण्णना निट्ठिता.