10. कयविक्कयसिक्खापदवण्णना

593-5. दसमे पाळियं जानाहीति इदानेव उपधारेहि, इदं पच्छा छड्डेतुंन सक्काति अधिप्पायो. इमिनाति भिक्खुना दिय्यमानं वुत्तं. इमन्ति परेनपटिदिय्यमानं. सेसञातकेसु सद्धादेय्यविनिपातसम्भवतो तदभावट्ठानम्पि दस्सेतुं “मातरंपन पितरं वा”ति वुत्तं. न सक्का तं पटिक्खिपितुन्ति एत्थ यथा रूपियंभतकानं दत्वा अस्सामिकभूमियं अयोबीजसमुट्ठापने भतिया खणन्तानं सन्तिका गहितभण्डकभावेपिपाचित्तियं होति, एवमिधापीति केचि वदन्ति, तं न युत्तं. यञ्हि अस्सामिकभूमिंखणित्वा समुट्ठापितं अयोबीजं, तं भतकानं सन्तकं नाम होति, तदत्थञ्च तेसं रूपियंदेन्तस्स रूपियसंवोहारोव होति अकप्पियवोहारेन रजनच्छल्लि-आदीनं आहरापने कयविक्कयोविय, तादिसम्पि परभण्डं इध वत्थधोवनादीसु नत्थि, तस्मा अट्ठकथापमाणेनेवेत्थ पाचित्तियंगहेतब्बं.
597. पुञ्ञं भविस्सतीति देतीति एत्थ सचे भिक्खु अत्तनो भण्डस्स अप्पग्घतं ञत्वापिअकथेत्वा “इदानेव उपपरिक्खित्वा गण्ह, मा पच्छा विप्पटिसारी होही”ति वदति,इतरो च अत्तनो दिय्यमानस्स महग्घतं अजानन्तो “ऊनं वा अधिकं वा तुम्हाकमेवा”तिदत्वा गच्छति, भिक्खुस्स अनापत्ति उपनन्दस्स विय परिब्बाजकवत्थुग्गहणे. विप्पटिसारिस्सपुन सकसञ्ञाय आगतस्स यं अधिकं गहितं, तं दातब्बं. येन यं परिवत्तेति, तेसंउभिन्नं कप्पियवत्थुता, असहधम्मिकता, कयविक्कयापज्जनञ्चाति इमानेत्थ तीणिअङ्गानि.

कयविक्कयसिक्खापदवण्णना निट्ठिता.

निट्ठितो कोसियवग्गो दुतियो.