9. रूपियसंवोहारसिक्खापदवण्णना
587. नवमे जातरूपादिचतुब्बिधनिस्सग्गियवत्थु इध रूपियग्गहणेनेव गहितन्ति आह जातरूपरजतपरिवत्तनन्ति.पटिग्गहितपरिवत्तनेति कप्पियवोहारेन, अकप्पियवोहारेन वा पटिग्गहितस्स रूपियस्सपरिवत्तने. 589. पाळियं घनकतन्ति इट्ठकादि. रूपियं नाम सत्थुवण्णोति-आदीसु किञ्चापिकेवलं रजतं न गहितं, तथापि रूपियपदेनेव तं गहितन्ति दट्ठब्बं. सुद्धो रूपियसंवोहारोएव वुत्तोति अज्झाहरितब्बं. रूपिये रूपियसञ्ञीति-आदिम्हि विनिच्छयं वक्खामातिपाठसेसो. 591. पाळियं रूपिये रूपियसञ्ञीति अत्तना दिय्यमानं सकसन्तकं सन्धाय vutta½.रूपियं चेतापेतीति परसन्तकं. एस नयो सेसेसुपि. तत्थ अरूपिय-सद्देनदुक्कटवत्थुम्पि सङ्गण्हाति. पच्छिमे पन तिके अरूपिये रूपियसञ्ञी अरूपियं चेतापेति,आपत्ति दुक्कटस्साति इमिना नयेन सब्बत्थ योजना वेदितब्बा. इमस्मिञ्च तिकेअरूपिय-सद्देन कप्पियवत्थुयेव गहितं, न मुत्तादिदुक्कटवत्थु अन्ते पञ्चन्नं sahaan±patt²ti वुत्तत्ता. किञ्चापि दुक्कटवत्थु न गहितं, तथापिदुक्कटवत्थुना दुक्कटवत्थुं, कप्पियवत्थुना दुक्कटवत्थुञ्च परिवत्तयतो दुक्कटं,नयतो सिद्धमेव होति. तञ्च दुक्कटवत्थुम्हि तथसञ्ञाय वा अतथसञ्ञाय वा विमतियावा परिवत्तेन्तस्सपि होतियेव अचित्तकत्ता इमस्स सिक्खापदस्स. पञ्चन्नं सहातिपञ्चहि सहधम्मिकेहि सह.इदानि निस्सग्गियवत्थुना दुक्कटवत्थुं वाति-आदिना वुत्तस्स अत्थस्स पाळियं sar³penaan±gatattepi नयतो लब्भमानतं दस्सेतुं यो हि अयन्ति-आदि वुत्तं. एत्थ चयस्मा रूपियेन परिवत्तितं अरूपियं निस्सट्ठम्पि सब्बेसम्पि अकप्पियत्ता निस्सग्गियमेवन होति निस्सज्जित्वा परिभुञ्जितब्बस्सेव निस्सज्जितब्बतो, केवलं पन इदं छड्डेत्वापाचित्तियमेव परिवत्तकेन देसेतब्बं, तस्मा रूपिये रूपियसञ्ञी अरूपियं चेतापेति,निस्सग्गियं पाचित्तियन्ति-आदि तिको भगवता न वुत्तो, तीसुपि पदेसु parivattiyam±nassaar³piyattena निस्सग्गियवचनायोगा रूपियस्सेव निस्सज्जितब्बतो. रूपियस्सेव हि निस्सट्ठस्सआरामिकादीहि पटिपज्जनविधि पाळियं दस्सितो, न अरूपियस्स. तस्मा पाचित्तियमत्तसम्भवदस्सनत्थमेवपनेत्थ अट्ठकथायं अवुत्तोपि अयं
पे
तिको वेदितब्बोति वुत्तं, नपन तस्स वत्थुनो निस्सग्गियतादस्सनत्थं. तेनेव पत्तचतुक्के न सक्का केनचि उपायेनकप्पियं कातुन्ति-आदि वुत्तं. अयं अम्हाकं खन्ति. अत्तनो वा हीति-आदिदुतियतिकानुलोमेनेव ततियत्तिकस्स सिज्झनप्पकारं समत्थेतुं वुत्तं. तत्रायंअधिप्पायो यस्मा हि यथा अत्तनो अरूपियेन परस्स रूपियं चेतापेन्तस्स एकस्मिं अन्तेरूपियसम्भवतो रूपियसंवोहारो कतो एव होतीति दुतियत्तिको वुत्तो, एवं अत्तनोरूपियेन परस्स अरूपियं चेतापेन्तस्सापि होतीति ततियो तिको वत्तब्बो भवेय्य, सोपन दुतियत्तिकेनेव एकतो रूपियपक्खसामञ्ञेन सिज्झतीति पाळियं न वुत्तोति. तत्थएकन्तेन रूपियपक्खेति एकेन अन्तेन रूपियपक्खे, एकतो रूपियपक्खेति वापाठो.इदानि दुतियत्तिके अरूपियपदस्स अत्थभूतेसु दुक्कटवत्थुकप्पियवत्थूसु दुक्कटवत्थुनारूपियादिपरिवत्तने आपत्तिभेदं दस्सेतुं दुक्कटवत्थुनाति-आदि रद्धं. दुक्कटवत्थुना दुक्कटवत्थुन्ति-आदि पन दुक्कटवत्थुना परिवत्तनप्पसङ्गेपाळियं अवुत्तस्सापि अत्थस्स नयतो लब्भमानतं दस्सेतुं वुत्तं. तत्थ इमिनातिरूपियसंवोहारसिक्खापदेन, तेन च दुक्कटस्स अचित्तकतम्पि दस्सेति. अञ्ञत्र सहधम्मिकेहीतिपञ्चन्नं सह अनापत्तीति वचनतो वुत्तं, तेनापि कयविक्कयसिक्खापदस्स कप्पियवत्थुनिस्सिततंएव साधेति. इमं
पे
रूपियचेतापनञ्च सन्धाय वुत्तन्ति पकतेन सम्बन्धो.इधाति इमस्मिं सिक्खापदे. तत्थाति कयविक्कयसिक्खापदे (पारा. 593).एवं दुक्कटवत्थुना रूपियादिपरिवत्तने आपत्तिभेदं दस्सेत्वा इदानि कप्पियवत्थुनापिदस्सेतुं कप्पियवत्थुना पनाति-आदि आरद्धं. तत्थ तेनेवाति कप्पियवत्थुनाएव. रूपियं उग्गण्हित्वाति इदं उक्कट्ठवसेन वुत्तं. मुत्तादिदुक्कटवत्थुम्पिउग्गहेत्वा कारितम्पि पञ्चन्नम्पि न वट्टति एव. समुट्ठापेतीति सयं गन्त्वा, इमंकहापणादिं कम्मकारानं दत्वा बीजं समुट्ठापेहीति एवं अञ्ञं आणापेत्वा वासमुट्ठापेति. महा-अकप्पियोति अत्तनाव बीजतो पट्ठाय दूसितत्ता अञ्ञस्स m³las±mikassaabh±vato वुत्तं. सो हि चोरेहि अच्छिन्नोपि पुन लद्धो जानन्तस्स कस्सचिपि न वट्टति.यदि हि वट्टेय्य, तळाकादीसु विय अच्छिन्नो वट्टतीति आचरिया वदेय्युं. न सक्काकेनचि उपायेनाति सङ्घे निस्सज्जनेन, चोरादि-अच्छिन्दनादिना च कप्पियं कातुंन सक्का, इदञ्च तेन रूपेन ठितं, तम्मूलिकेन वत्थुमुत्तादिरूपेन ठितञ्च सन्धायवुत्तं. दुक्कटवत्थुम्पि हि तम्मूलिककप्पियवत्थुञ्च न सक्का केनचि उपायेनतेन रूपेन कप्पियं कातुं. यदि पन सो भिक्खु तेन कप्पियवत्थुदुक्कटवत्थुनापुन रूपियं चेतापेय्य, तं रूपियं निस्सज्जापेत्वा अञ्ञेसं कप्पियं कातुम्पिसक्का भवेय्याति दट्ठब्बं.पत्तं किणातीति एत्थ इमिना कहापणादिना कम्मारकुलतो पत्तं किणित्वाएहीति आरामिकादीहि किणापनम्पि सङ्गहितन्ति वेदितब्बं. तेनेव राजसिक्खापदट्ठकथायंएत्तकेहि कहापणेहि साटके आहर, एत्तकेहि यागु-आदीनि सम्पादेहीति वदति,यं ते आहरन्ति, सब्बेसं अकप्पियं. कस्मा? कहापणानं विचारितत्ताति (पारा.अट्ठ. 2.538-539) वुत्तं इमिना पन वचनेन यं मातिकाट्ठकथायंरूपियसंवोहारसिक्खापदं अनाणत्तिकन्ति वुत्तं, तं न समेति. न केवलञ्चैमिना, पाळियापि तं न समेति. पाळियञ्हि निस्सट्ठरूपियेन आरामिकादीहि सप्पियादिंपरिवत्तापेतुं सो वत्तब्बो आवुसो, इमं जानाहीति. सचे सो भणति इमिनाकिं आहरीयतूति, न वत्तब्बो इमं वा इमं वा आहराति. कप्पियं आचिक्खितब्बंसप्पि वाति-आदिना रूपियसंवोहारं परिमोचेत्वाव वुत्तं. इमिना रूपियेनकिं आहरीयतूति पुच्छन्तो इमं आहराति वुत्तेपि अधिकारतो इमिना रूपियेनैमं आहराति भिक्खूहि आणत्तो एव होतीति तं रूपियसंवोहारं परिवज्जेतुं नवत्तब्बो इमं वा इमं वा आहराति पटिक्खेपो कतो, अनापत्तिवारेपि कप्पियकारकस्सआचिक्खतीति न वुत्तं. कयविक्कयसिक्खापदे (पारा. 595) पन तथा वुत्तं,तस्मा इदं साणत्तिकं कयविक्कयमेव अनाणत्तिकन्ति gahetabba½.मूलस्स अनिस्सट्ठत्ताति येन उग्गहितमूलेन पत्तो कीतो, तस्स मूलस्स सङ्घमज्झेअनिस्सट्ठत्ता, एतेन रूपियमेव निस्सज्जितब्बं, न तम्मूलिकं अरूपियन्ति दस्सेति.यदि हि तेन रूपियेन अञ्ञं रूपियं चेतापेय्य, तं रूपियसंवोहारसिक्खापदे आगतनयेनेवनिस्सज्जापेत्वा सेसेहि परिभुञ्जितब्बं भवेय्याति. मूलस्स asampaµicchitatt±tiimin± मूलस्स गिहिसन्तकत्तं, तेनेव पत्तस्स रूपियसंवोहारानुप्पन्नतञ्च दस्सेति.पञ्चसहधम्मिकसन्तकेनेव हि रूपियसंवोहारदोसो. तत्थ च अत्तनो सन्तके पाचित्तियं,इतरत्थ दुक्कटं.निस्सज्जीति दानवसेन वुत्तं, न विनयकम्मवसेन. तेनेव सप्पिस्स पूरेत्वातिवुत्तं. यं अत्तनो धनेन परिवत्तेति, तस्स वा धनस्स रूपियभावो, परिवत्तनपरिवत्तापनेसुअञ्ञतरभावो चाति इमानेत्थ द्वे अङ्गानि.
रूपियसंवोहारसिक्खापदवण्णना निट्ठिता.