3. Pattavaggo

1. पत्तसिक्खापदवण्णना

602. ततियवग्गस्स पठमे अड्ढतेरसपलाति मागधिकाय मानतुलाय अड्ढतेरसपलपरिमितंउदकं गण्हन्तं सन्धाय वुत्तं, तथा परिमितं यवमासादिं गण्हन्तिंसन्धायाति केचि. आचरियधम्मपालत्थेरेन पन “पकतिचतुमुट्ठिकं कुडुवं,चतुकुडुवं नाळि, ताय नाळिया सोळस नाळियो दोणं, तं पन मगधनाळिया द्वादसनाळियो होन्तीति वदन्ती”ति वुत्तं. दमिळनाळीति पुराणनाळिं सन्धाय vutta½.सा च चतुमुट्ठिकेहि कुडुवेहि अट्ठ कुडुवा, ताय नाळिया द्वे नाळियो मगधनाळिंगण्हाति. पुराणा पन “सीहळनाळि तिस्सो नाळियो गण्हाती”ति वदन्ति, तेसंमतेन मगधनाळि इदानि पवत्तमानाय चतुकुडुवाय दमिळनाळिया चतुनाळिका होति,ततो मगधनाळितो उपड्ढञ्च पुराणदमिळनाळिसङ्खातं पत्थं नाम होति, एतेन च “ओमकोनाम पत्तो पत्थोदनं गण्हाती”ति पाळिवचनञ्च समेति, लोकियेहिपि–
“लोकियं मगधञ्चेति, पत्थद्वयमुदाहटं;
लोकियं सोळसपलं, मागधं दिगुणं मतन्”ति.–

एवं लोके नाळिया मगधनाळि दिगुणाति दस्सिता, एवञ्च गय्हमाने ओमकपत्तस्सच यापनमत्तोदनगाहिका च सिद्धा होति. न हि सक्का अट्ठकुडुवतो ऊनोदनगाहिनापत्तेन अथूपीकतं पिण्डपातं परियेसित्वा यापेतुं. तेनेव वेरञ्जकण्डट्ठकथायं“पत्थो नाम नाळिमत्तं होति एकस्स पुरिसस्स अलं यापनाय. वुत्तम्पि हेतं ‘पत्थोदनोनालमयं दुविन्न”n’ति (जा. 2.21.192) वुत्तं, “एकेकस्स द्विन्नं तिण्णं पहोती”तिच आगहं, तस्मा इध वुत्तनयानुसारेनेव गहेतब्बं.

आलोपस्स अनुरूपन्ति एत्थ “ब्यञ्जनस्स मत्ता नाम ओदनतो चतुत्थभागो”ति (म.नि. अट्ठ. 2.387) ब्रह्मायुसुत्तट्ठकथायं वुत्तत्ता आलोपस्स चतुत्थभागमेव ब्यञ्जनंअनुरूपन्ति दट्ठब्बं. ओदनगतिकानेवाति ओदनस्स अन्तो एव पविसनसीलानि सियुं,अत्तनो ओकासं न गवेसन्तीति अत्थो. नाममत्तेति “मज्झिमो पत्तो मज्झिमोमको”ति-आदिनाममत्ते.
607-8. एवं पयोगे पयोगेति परियोसानालोपज्झोहरणपयोगे पयोगे, आलोपे आलोपेतिअत्थो. कत्वाति पाकपरियोसानं कत्वा. पचित्वा ठपेस्सामीति काळवण्णपाकंसन्धाय वुत्तं. छिद्दन्ति मुखवट्टितो द्वङ्गुलस्स हेट्ठाछिद्दं वुत्तं.सेसं पठमकथिने वुत्तनयमेव.

पत्तसिक्खापदवण्णना निट्ठिता.