7. एळकलोमधोवापनसिक्खापदवण्णना

581. सत्तमे पाळियं अनापत्तिवारे अपरिभुत्तं कतभण्डं धोवापेतीति एत्थपरिभुत्तस्स कम्बलादिकतभण्डस्स धोवापनं पुराणचीवरधोवापनसिक्खापदेन आपत्तिकरन्तितन्निवत्तनत्थं “अपरिभुत्तं कतभण्डन्”ति वुत्तं. सेसमेत्थ उत्तानत्थमेव.

एळकलोमधोवापनसिक्खापदवण्णना निट्ठिता.

8. रूपियसिक्खापदवण्णना

583-4. अट्ठमे सुवण्णमयकहापणेन कहापणोपि रजते एव सङ्गय्हतीति आह“सोवण्णमयो वा”ति. रूपियमयो वाति रजतेन रूपं समुट्ठपेत्वा katakah±paºo.पाकतिको नाम एतरहि पकतिकहापणो.
इच्चेतं सब्बम्पीति सिक्खापदेन, विभङ्गेन च वुत्तं सब्बम्पि निदस्सेति. तस्स चतुब्बिधंनिस्सग्गियवत्थूति इमिनाव सम्बन्धो, न पन अनन्तरेन “रजतन्”ति पदेन. इदानितं चतुब्बिधं निस्सग्गियवत्थुं सरूपतो दस्सेन्तो “रजतन्”ति-आदिमाह. तत्थकिञ्चापि हेट्ठा रजतमासकोव वुत्तो, न केवलं रजतं, तथापि सिक्खापदे “जातरूपरजतन्”तिपदेनेव वुत्तन्ति तम्पि दस्सेतुं “रजतन्”ति इदं विसुं वुत्तं. पदभाजने पनमातिकापदेनेव सिद्धत्ता तं अवत्वा तेन सह सङ्गय्हमानमेव दस्सेतुं “रजतं नामकहापणो”ति-आदि वुत्तन्ति वेदितब्बं. जातरूपमासकोति सुवण्णमयकहापणो.वुत्तप्पभेदोति “रूपियमयो वा पाकतिको वा”ति-आदिना वुत्तप्पभेदो. पटोवपटको, वत्थं. दुक्कटमेवाति पटिग्गाहकस्सेव पटिग्गहणपच्चया दुक्कटं,परिभोगे पन पञ्चसहधम्मिकेहि पटिग्गहितानं धञ्ञविरहितमुत्तादीनं कारणा उप्पन्नपच्चयंपरिभुञ्जन्तानं सब्बेसम्पि दुक्कटमेव. केचि पन “धञ्ञम्पि पञ्चसहधम्मिकेहिपटिग्गहितं मुत्तादिखेत्तादि विय सब्बेसम्पि परिभुञ्जितुं न वट्टति, केवलं सङ्घिकभूमियंकप्पियवोहारेन च उप्पन्नस्स धञ्ञस्स विचारणमेव सन्धाय ‘तस्सेवेतं अकप्पियन्’तिवुत्तन्”ति वदन्ति.
एको सतं वा सहस्सं वाति-आदि रूपिये हेट्ठिमकोटिया पवत्तनाकारं दस्सेतुंवुत्तं, न पन “एवं पटिपज्जितब्बमेवा”ति दस्सेतुं. “इध निक्खिपाही”ति वुत्तेउग्गण्हापनं होतीति आह “इध निक्खिपाहीति न वत्तब्बन्”ति. कप्पियञ्च…पे…होतीति यस्मा असादितत्ता ततो उप्पन्नपच्चया वट्टन्ति, तस्मा कप्पियं निस्साय ठितं.यस्मा पन दुब्बिचारणाय सति ततो उप्पन्नम्पि न कप्पति, तस्मा अकप्पियं निस्साय ठितन्तिवेदितब्बं.
“न तेन किञ्चि कप्पियभण्डं चेतापितन्”ति इमिना चेतापितं चे, नत्थि परिभोगूपायोउग्गहेत्वा अनिस्सट्ठरूपियेन चेतापितत्ता. ¿दिसञ्हि सङ्घमज्झे निस्सज्जनं कत्वाव छड्डेत्वापाचित्तियं देसेतब्बन्ति दस्सेति. केचि पन “यस्मा निस्सग्गियवत्थुंपटिग्गहेत्वापि चेतापितं कप्पियभण्डं सङ्घे निस्सट्ठं कप्पियकारकेहि निस्सट्ठरूपियंपरिवत्तेत्वा आनीतकप्पियभण्डसदिसं होति, तस्मा विनाव उपायं भाजेत्वा परिभुञ्जितुंवट्टती”ति वदन्ति, तं पत्तचतुक्कादिकथाय (पारा. अट्ठ. 2.589) न समेति. तत्थरूपियेन परिवत्तितपत्तस्स अपरिभोगोव दस्सितो, न निस्सज्जनविधानन्ति. उपनिक्खेपंठपेत्वाति कप्पियकारकेहि वड्ढिया पयोजनं सन्धाय वुत्तं. अकप्पियन्ति तेनवत्थुना गहितत्ता वुत्तं.
585. “पतितोकासं असमन्नाहरन्तेना”ति इदं निरपेक्खभावदस्सनपरन्ति वेदितब्बं.असन्तसम्भावनायाति परियायादिना अभूतारोचनं सन्धाय वुत्तं. थेय्यपरिभोगोतिपच्चयसामिना भगवता अननुञ्ञातत्ता वुत्तं. इणपरिभोगोति भगवता अनुञ्ञातम्पिकत्तब्बं अकत्वा परिभुञ्जनतो वुत्तं, तेन च पच्चयसन्निस्सितसीलं विपज्जतीतिदस्सेति. परिभोगे परिभोगेति कायतो मोचेत्वा मोचेत्वा परिभोगे. पच्छिमयामेसुपच्चवेक्खितब्बन्ति योजना. इणपरिभोगट्ठाने तिट्ठतीति एत्थ “हिय्यो यं मया चीवरंपरिभुत्तन्”ति-आदिनापि अतीतपच्चवेक्खणा वट्टतीति वदन्ति. परिभोगे परिभोगेतिउदकपतनट्ठानतो अन्तोपवेसनेसु, निसीदनसयनेसु च. सतिपच्चयता वट्टतीति पच्चवेक्खणसतियापच्चयत्तं लद्धुं वट्टति. पटिग्गहणे च परिभोगे च पच्चवेक्खणासति अवस्सं लद्धब्बातिदस्सेति. तेनाह “सतिं कत्वा”ति-आदि. केचि पन “सतिपच्चयता पच्चये सतिभेसज्जपरिभोगस्स कारणे सती”ति एवम्पि अत्थं वदन्ति, तेसम्पि पच्चये सतीति पच्चयसब्भावसल्लक्खणेसतीति एवमत्थो गहेतब्बो पच्चयसब्भावमत्तेन सीलस्स असुज्झनतो. “परिभोगे अकरोन्तस्सेवआपत्ती”ति इमिना पातिमोक्खसंवरसीलस्स भेदो दस्सितो, न पच्चयसन्निस्स्सिसीलस्स,तस्स अतीतपच्चवेक्खणाय विसुज्झनतो. एतस्मिं, पन सेसपच्चयेसु च इणपरिभोगादिवचनेनपच्चयसन्निस्सितसीलस्सेव भेदोति एवमिमेसं नानाकरणं वेदितब्बं.
एवं पच्चयसन्निस्सितसीलस्स विसुद्धिं दस्सेत्वा तेनेव पसङ्गेन सब्बापि विसुद्धियो दस्सेतुं“चतुब्बिधा हि सुद्धी”ति-आदिमाह. तत्थ सुज्झति देसनादीहि, सोधीयतीतिवा सुद्धि, चतुब्बिधसीलं. तेनाह “देसनाय सुज्झनतो”ति-आदि. एत्थ देसनाग्गहणेनवुट्ठानम्पि छिन्नमूलानं अभिक्खुतापटिञ्ञापि सङ्गहिता. छिन्नमूलानम्पि हि पाराजिकापत्तिवुट्ठानेनहेट्ठा परिरक्खितं भिक्खुसीलं विसुद्धं नाम होति, तेन तेसं मग्गपटिलाभोपि सम्पज्जति.
दातब्बट्ठेन दायं, तं आदियन्तीति दायादा. सत्तन्नं सेक्खानन्ति एत्थ कल्याणपुथुज्जनापिसङ्गहिता तेसं आणण्यपरिभोगस्स दायज्जपरिभोगे सङ्गहितत्ताति वेदितब्बं धम्मदायादसुत्तन्ति“धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा”ति-आदिना (म. नि. 1.29)पवत्तं सुत्तं. तत्थ मा मे आमिसदायादाति एवं मे-सद्दं आनेत्वा अत्थो गहेतब्बो.एवञ्हि तथा वुत्तत्थसाधकं होति.
लज्जिना सद्धिं परिभोगोति धम्मामिसवसेन मिस्सभावो. अलज्जिना सद्धिन्तिएत्थापि एसेव नयो. “आदितो पट्ठाय हि अलज्जी नाम नत्थी”ति इमिना दिट्ठदिट्ठेसुआसङ्का नाम न कातब्बा, दिट्ठसुतादिकारणे सति एव कातब्बाति दस्सेति. अत्तनोभारभूता सद्धिविहारिकादयो. सचे न ओरमतीति अगतिगमनेन धम्मामिसपरिभोगतोन ओरमति. “आपत्ति नाम नत्थी”ति इदं अलज्जीनं धम्मेन उप्पन्नपच्चयं, धम्मकम्मञ्चसन्धाय वुत्तं. तेसम्पि हि कुलदूसनादिसमुप्पन्नपच्चयं परिभुञ्जन्तानं, वग्गकम्मादिंकरोन्तानञ्च आपत्ति एव.
“धम्मियाधम्मियपरिभोगो पच्चयवसेन वेदितब्बो”ति वुत्तत्ता हेट्ठा लज्जिपरिभोगोपच्चयवसेन च एककम्मादिवसेन च वुत्तो एवाति वेदितब्बं. तेनेव दुट्ठदोससिक्खापदट्ठकथायंचोदकचुदितकभावे ठिता द्वे अलज्जिनो धम्मपरिभोगम्पि सन्धाय “एकसम्भोगपरिभोगाहुत्वा जीवथा”ति (पारा. अट्ठ. 2.385-386) वुत्ता तेसं अञ्ञमञ्ञं धम्मामिसपरिभोगेविरोधाभावा. लज्जीनमेव हि अलज्जिना सह तदुभयपरिभोगा न वट्टन्तीति.
धम्मपरिभोगोति “एककम्मं एकुद्देसो”ति-आदिना (पारा. 55, 92, 172) वुत्तसंवासोचेव निस्सयग्गहणदानादिको सब्बो निरामिसपरिभोगो च वेदितब्बो “न सो आपत्तिया कारेतब्बो”ति वुत्तत्ता लज्जिनो अलज्जिपग्गहे आपत्तीतिवेदितब्बं. इतरोपीति लज्जीपि. तस्सापि अत्तानं पग्गण्हन्तस्स अलज्जिनो, इमिनाच लज्जिनो वण्णभणनादिलाभं पटिच्च आमिसगरुकताय वा गेहसितपेमेन वा तं अलज्जिंपग्गण्हन्तो लज्जी सासनं अन्तरधापेति नामाति दस्सेति. एवं गहट्ठादीसु उपत्थम्भितोअलज्जी बलं लभित्वा पेसले अभिभवित्वा नचिरस्सेव सासनं उद्धम्मं उब्बिनयं करोतीति.
“धम्मपरिभोगोपि तत्थ वट्टती”ति इमिना आमिसपरिभोगतो धम्मपरिभोगोव गरुको,तस्मा अतिविय अलज्जिविवेकेन कातब्बोति दस्सेति. “धम्मानुग्गहेन उग्गण्हितुंवट्टती”ति वुत्तत्ता अलज्जुस्सन्नताय सासने ओसक्कन्ते, लज्जीसु च अप्पहोन्तेसुअलज्जिम्पि पकतत्तं गणपूरकं गहेत्वा उपसम्पदादिकरणेन चेव केचि अलज्जिनोधम्मामिसपरिभोगेन सङ्गहेत्वा सेसालज्जिगणस्स निग्गहेन च सासनं पग्गण्हितुं वट्टतिएव.
केचि पन “कोटियं ठितो गन्थोति वुत्तत्ता गन्थपरियापुणनमेव धम्मपरिभोगो, नएककम्मादि. तस्मा अलज्जीहिपि सद्धिं उपोसथादिकं कम्मं कातुं वट्टति, आपत्तिनत्थी”ति वदन्ति, तं न युत्तं, एककम्मादीसु बहूसु धम्मपरिभोगेसु अलज्जिनापिसद्धिं कत्तब्बावत्थायुत्तं धम्मपरिभोगं दस्सेतुं इध निदस्सनवसेन गन्थस्सेव समुद्धटत्ता.न हि एककम्मादिको विधि धम्मपरिभोगो न होतीति सक्का वत्तुं अनामिसत्ता धम्मामिसेसुअपरियापन्नस्स कस्सचि अभावा. तेनेव अट्ठसालिनियं धम्मपटिसन्धारकथायं (ध.स. अट्ठ. 1351)“कम्मट्ठानं कथेतब्बं, धम्मो वाचेतब्बो…पे… अब्भानवुट्ठानमानत्तपरिवासादातब्बा, पब्बज्जारहो पब्बाजेतब्बो, उपसम्पदारहो उपसम्पादेतब्बो…पे… अयंधम्मपटिसन्धारो नामा”ति एवं सङ्घकम्मादिपि धम्मकोट्ठासे दस्सितं. तेसु पन धम्मकोट्ठासेसुयं गणपूरणादिवसेन अलज्जिनो अपेक्खित्वा उपोसथादि वा तेसं सन्तिका धम्मुग्गहणनिस्सयग्गहणादिवा करीयति, तं धम्मो चेव परिभोगो चाति धम्मपरिभोगोति वुच्चति, एतं तथारूपपच्चयंविना कातुं न वट्टति, करोन्तस्स अलज्जिपरिभोगो च होति दुक्कटञ्च. यं पन अलज्जिसतंअनपेक्खित्वा तज्जनीयादिनिग्गहकम्मं वा परिवासादि-उपकारकम्मं वाउग्गहपरिपुच्छादानादि वा करीयति, तं धम्मो एव, नो परिभोगो. एतं अनुरूपानंकातुं वट्टति, आमिसदानं विय आपत्ति नत्थि. निस्सयदानम्पि तेरससम्मुतिदानादिच वत्तपटिवत्तसादियनादिपरिभोगस्सापि हेतुत्ता न वट्टति.
यो पन महा-अलज्जी उद्धम्मं उब्बिनयं सत्थु सासनं करोति, तस्स सद्धिविहारिकादीनंउपसम्पदादि-उपकारकम्मम्पि उग्गहपरिपुच्छादानादि च कातुं न वट्टति, आपत्ति एवहोति, निग्गहकम्ममेव कातब्बं. तेनेव अलज्जिपग्गहोपि पटिक्खित्तो. धम्मामिसपरिभोगविवज्जनेनापिहि दुम्मङ्कूनं पुग्गलानं निग्गहो अधिप्पेतो, सो च पेसलानं फासुविहारसद्धम्मट्ठितिविनयानुग्गहादि-अत्थायएतदत्थत्ता सिक्खापदपञ्ञत्तिया. तस्मा यं यं दुम्मङ्कूनं उपत्थम्भाय पेसलानं अफासुविहारायसद्धम्मपरिहानादि-अत्थाय होति, तं सब्बम्पि परिभोगो वा होतु अपरिभोगो वा कातुंन वट्टति, एवं करोन्ता सासनं अन्तरधापेन्ति, आपत्तिञ्च आपज्जन्ति. धम्मामिसपरिभोगेसुचेत्थ अलज्जीहि एककम्मादिधम्मपरिभोगो एव पेसलानं अफासुविहारसद्धम्मपरिहानादि-अत्थायहोति, न तथा आमिसपरिभोगो. न हि अलज्जीनं पच्चयपरिभोगमत्तेन पेसलानं अफासुविहारादिहोति, यथावुत्तधम्मपरिभोगेन पन होति तप्परिवज्जनेन च फासुविहारादयो. तथाहि कतसिक्खापदवीतिक्कमा अलज्जिपुग्गला उपोसथादीसु पविट्ठा “तुम्हे कायद्वारे,वचीद्वारे च वीतिक्कमं करोथा”ति-आदिना भिक्खूहि वत्तब्बा होन्ति, यथा vinayañcaatiµµhant± सङ्घतो बहिकरणादिवसेन सुट्ठु निग्गहेतब्बा, तथा अकत्वा तेहि सह संवसन्तापिअलज्जिनोव होन्ति “एकोपि अलज्जी अलज्जिसतम्पि करोती”ति-आदिवचनतो (पारा.अट्ठ. 2.585). यदि हि ते एवं न निग्गहिता सियुं, सङ्घे कलहादिं वड्ढेत्वा उपोसथादिसामग्गीकम्मपटिबाहनादिनापेसलानं अफासुं कत्वा कमेन ते देवदत्तवज्जिपुत्तकादयो विय परिसं वड्ढेत्वाअत्तनो विप्पटिपत्तिं धम्मतो विनयतो दीपेन्ता सङ्घभेदादिम्पि कत्वा नचिरस्सेव सासनंअन्तरधापेय्युं, तेसु पन सङ्घतो बहिकरणादिवसेन निग्गहितेसु सब्बोपायं उपद्दवो नहोति. वुत्तञ्हि–
“दुस्सीलपुग्गले निस्साय उपोसथो न तिट्ठति, पवारणा न तिट्ठति, सङ्घकम्मानिनप्पवत्तन्ति, सामग्गी न होति…पे… दुस्सीलेसु पन निग्गहितेसु सब्बोपि अयंउपद्दवो न होति, ततो पेसला भिक्खू फासु विहरन्ती”ति (पारा. अट्ठ. 1.39).
तस्मा एककम्मादिधम्मपरिभोगोव आमिसपरिभोगतोपि अतिविय अलज्जिविवेकेन कातब्बो,आपत्तिकरो च सद्धम्मपरिहानिहेतुत्ताति वेदितब्बं.
अपिच उपोसथो न तिट्ठति, पवारणा न तिट्ठति, सङ्घकम्मानि नप्पवत्तन्तीति एवं अलज्जीहिसद्धिं सङ्घकम्माकरणस्स अट्ठकथायं पकासितत्तापि चेतं सिज्झति, तथा परिवत्तलिङ्गस्सभिक्खुनो भिक्खुनुपस्सयं गच्छन्तस्स पटिपत्तिकथायं “आराधिका च होन्ति सङ्गाहिकालज्जिनियो, ता कोपेत्वा अञ्ञत्थ न गन्तब्बं. गच्छति चे, गामन्तरनदीपाररत्तिविप्पवासगण-ओहीयनापत्तीहिन मुच्चति…पे… अलज्जिनियो होन्ति, सङ्गहं पन करोन्ति, तापि परिच्चजित्वाअञ्ञत्थ गन्तुं लब्भती”ति एवं अलज्जिनीसु दुतियिकागहणादीसु संवासापत्तिपरिहारायनदीपारगमनादिगरुकापत्तिट्ठानानं अनुञ्ञातत्ता ततोपि अलज्जिसंवासापत्ति एव सद्धम्मपरिहानिहेतुतोगरुकतराति विञ्ञायति. न हि लहुकापत्तिट्ठानं, अनापत्तिट्ठानं वा परिहरितुं गरुकापत्तिट्ठानवीतिक्कमंआचरिया अनुजानन्ति, तथा असंवासपदस्स अट्ठकथायं “सब्बेहिपि लज्जिपुग्गलेहिसमं सिक्खितब्बभावतो समसिक्खाता नाम. एत्थ यस्मा सब्बेपि लज्जिनो एतेसु कम्मादीसुसह वसन्ति, न एकोपि ततो बहिद्धा सन्दिस्सति, तस्मा तानि सब्बानिपि गहेत्वाएसो संवासो नामा”ति एवं लज्जीहेव एककम्मादिसंवासो वट्टतीति पकासितो.
यदि एवं, कस्मा असंवासिकेसु अलज्जी न गणितोति? नायं विरोधो, ये गणपूरकेकत्वा कतं कम्मं कुप्पति, तेसं पाराजिकादि-अपकतत्तानञ्ञेव असंवासिकत्ते गहितत्ता.अलज्जिनो पन पकतत्तभूतापि सन्ति, ते चे गणपूरणा हुत्वा कम्मं साधेन्ति, केवलंकत्वा अगतिगमनेन करोन्तानं आपत्तिकरा होन्ति सभागापत्ति-आपन्ना इय अञ्ञमञ्ञं. यस्मा अलज्जितञ्च लज्जितञ्च पुथुज्जनानं चित्तक्खणपटिबद्धं, न सब्बकालिकं.सञ्चिच्च हि वीतिक्कमचित्ते उप्पन्ने अलज्जिनो “न पुन ईदिसं करिस्सामी”ति चित्तेनलज्जिनो च होन्ति, तेसु च ये पेसलेहि ओवदियमानापि न ओरमन्ति, पुनप्पुनंवीतिक्कमन्ति, ते एव असंवसितब्बा, न इतरे लज्जिधम्मे ओक्कन्तत्ता. तस्मापि अलज्जिनोअसंवासिकेसु अगणेत्वा तप्परिवज्जनत्थं सोधेत्वाव उपोसथादिकरणं अनुञ्ञातं.तथा हि “पारिसुद्धिं आयस्मन्तो आरोचेथ, पातिमोक्खं उद्दिसिस्सामी”ति-आदिना(महाव. 134) अपरिसुद्धाय परिसाय उपोसथकरणस्स अयुत्तता पकासिता, “यस्स सियाआपत्ति सो आविकरेय्य…पे… फासु होती”ति (महाव. 134) एवं अलज्जिम्पिलज्जिधम्मे पतिट्ठापेत्वा उपोसथकरणप्पकारो च वुत्तो, “कच्चित्थ परिसुद्धा…पे…परिसुद्धेत्थायस्मन्तो”ति (पारा. 442, 458, 662; पाचि. 551, 575, 655) च पारिसुद्धि-उपोसथे“परिसुद्धो अहं भन्ते, परिसुद्धोति मं धारेथा”ति (महाव. 168) च एवं उपोसथंकरोन्तानं परिसुद्धता च पकासिता, वचनमत्तेन अनोरमन्तानञ्च उपोसथपव-आरणट्ठपनविधिच वुत्ता, सब्बथा लज्जिधम्मं अनोक्कमन्तेहि संवासस्स अयुत्तताय निस्सयदानग्गहणपटिक्खेपो,तज्जनीयादिनिग्गहकम्मकरणञ्च उक्खेपनीयकम्मकरणेन सानुवत्तकपरिसस्स alajjissaasa½v±sikattap±panavidhi च वुत्ता. तस्मा यथावुत्तेहि सुत्तनयेहि, अट्ठकथावचनेहिच पकतत्तेहिपि अपकतत्तेहिपि सब्बेहि अलज्जीहि एककम्मादिसंवासो न वट्टति, करोन्तानंआपत्ति एव दुम्मङ्कूनं पुग्गलानं निग्गहत्थायेव सब्बसिक्खापदानं पञ्ञत्तत्ताति निट्ठमेत्थगन्तब्बं. तेनेव दुतियसङ्गीतियं पकतत्तापि अलज्जिनो वज्जिपुत्तका यसत्थेरादीहिमहन्तेन वायामेन सङ्घतो वियोजिता. न हि तेसु पाराजिकादि-असंवासिका अत्थितेहि दीपितानं दसन्नं वत्थूनं (चूळव. 452) लहुकापत्तिविसयत्ता.
तस्स पन सन्तिकेति महारक्खितत्थेरस्स सन्तिके. खरपत्तन्ति खरसङ्खातं सुवण्णपतिरूपकंवत्थु. दायकेहि असतिया दिन्नं रूपियं तेहि पुन सकसञ्ञाय गण्हन्ते अदातुं,निस्सग्गियवत्थुं गण्हाहीति दातुञ्च न वट्टतीति आह “तव चोळकंपस्साही”ति. एवं वत्वापि पन नट्ठवत्थुस्मिं विय निस्सज्जितब्बाभावेपि आपत्तिदेसेतब्बाव. असतियापि हि तं वत्थुं वत्थादिना सहत्थेन गहेत्वा “इदं देमी”तिदिन्नं, तदा परिच्चागसब्भावतो दानमेव होति “अप्पग्घं दस्सामी”ति महग्घस्स दानेविय. पटिग्गण्हन्तस्स च असतिया दिय्यमानत्ते ञातेपि अदिन्नादानं न होति दायकेहिदिन्नत्ता, तस्मा रूपियं निस्सग्गियमेव होति. केचि पन “ईदिसं नाम न होति,तेनेव चेत्थ ‘तव चोळकं पस्सा’ति वुत्तन्”ति वदन्ति, तं नो नक्खमति, वीमंसितब्बं.
586. एकपरिच्छेदानीति सिया किरियत्तं, सिया अकिरियत्तञ्च सन्धाय vutta½.जातरूपरजतभावो, अत्तुद्देसिकता, गहणादीसु अञ्ञतरभावोति इमानेत्थ तीणि अङ्गानि.

रूपियसिक्खापदवण्णना निट्ठिता.