6. एळकलोमसिक्खापदवण्णना
572. छट्ठे पाळियं अद्धानमग्गप्पटिपन्नस्साति इदं वत्थुवसेनवुत्तं. निवासट्ठाने लद्धानिपि तियोजनतो परं हरितुं न वट्टति एव. असन्ते हारकेतिअनुरूपतो वुत्तं. सन्तेपि हारके हरतो नत्थि दोसो. आपत्तियेवाति अनाणत्तेनहटत्ता. पक्खद्वयस्सपि कारणमाह स-उस्साहत्ताति, अनुपरतगमनिच्छत्ताति अत्थो.सुद्धचित्तपक्खस्सेव कारणमाह अचित्तकत्ताति. न समेतीति अनापत्ति,अञ्ञं हरापेतीति एत्तकस्सेव परिहरणे वुत्तत्ता. अगच्छन्तेति ठिते. हेट्ठातिभूमिया. 575. तं हरन्तस्साति पठमं पटिलाभट्ठानतो पट्ठाय तियोजनतो उद्धं हरन्तस्साति अत्थो.तथा हरन्तस्स हि चोरेहि अच्छिन्दित्वा पुन दिन्नट्ठानतो तियोजनं हरितुं वट्टति.केचि पन मातिकाट्ठकथायं अङ्गेसु पठमप्पटिलाभोति वुत्तत्ता दुतियपटिलाभट्ठानतोतियोजनातिक्कमेपि अनापत्तीति वदन्ति, तं न युत्तं, दुतियपटिलाभस्सापि पटिलाभट्ठानेपविसनतो वासत्थाय गमनट्ठानतो पुन गमने विय. कायबन्धनादीनन्ति द्विपटलकायबन्धनादीनंअन्तरे पक्खित्तं पसिब्बके पक्खित्तसदिसं, न कतभण्डन्ति वुत्तं, तथा निधानमुखन्ति.अकतभण्डता, पठमप्पटिलाभो, तियोजनातिक्कमनं, आहरणपच्चाहरणं, av±s±dhipp±yat±tiim±nettha पञ्च अङ्गानि.
एळकलोमसिक्खापदवण्णना निट्ठिता.