8. पठम-उपक्खटसिक्खापदवण्णना

528-531. अट्ठमे यो कत्ताति दायकं सन्धाय वुत्तं. पटो एव पटको. “अप्पग्घंचेतापेती”ति इदं निस्सग्गियपाचित्तिया अनापत्तिं सन्धाय वुत्तं, विञ्ञत्तिपच्चयापन दुक्कटमेव. “पुब्बे अप्पवारितो”ति हि सुत्ते विञ्ञत्तिकारणंवुत्तं. मातिकाट्ठकथायम्पि “चीवरे भिय्योकम्यता, अञ्ञातकविञ्ञत्ति, तायच पटिलाभोति इमानेत्थ तीणि अङ्गानी”ति (कङ्खा. अट्ठ. उपक्खटसिक्खापद) अञ्ञातकविञ्ञत्तितापकासिता, केचि पन “दायकेन दातुकामोम्हीति अत्तनो सन्तिके अवुत्तेपि यदग्घनकंसो दातुकामो, तदग्घनकं आहरापेतुं वट्टति एवा”ति वदन्ति, तं राजसिक्खापदट्ठकथायपिन समेति, दूतेन वा दायकेन वा “आयस्मन्तं उद्दिस्स चीवरचेतापन्नं आभतन्”तिआरोचितेपि मुखवेवटियकप्पियकारकादीनं सन्तिका आहरापनस्स तत्थ पटिक्खित्तत्ता.वुत्तञ्हि तत्थ “इमे द्वे अनिद्दिट्ठकप्पियकारका नाम, एतेसु अञ्ञातक-अप्पवारितेसुविय पटिपज्जितब्बं…पे… न किञ्चि वत्तब्बा. देसनामत्तमेव चेतं ‘दूतेनचीवरचेतापन्नं पहिणेय्या’ति सयं आहरित्वापि पिण्डपातादीनं अत्थाय ददन्तेसुपिएसेव नयो”ति. मुखवेवटियकप्पियकारकादयो हि दायकेन परिच्चत्तेपि वत्थुम्हि“असुकस्स सन्तिके चीवरपिण्डपातादिं गण्हथा”ति अनिद्दिट्ठत्ता एव “न किञ्चिवत्तब्बा”ति वुत्तं, न पन तस्स वत्थुनो मुखवेवटियादीनं सन्तकत्ता, तस्मा इधापिदायकेन वा दूतेन वा “यं इच्छथ, तं वदथा”ति अप्पवारितस्स वदतो दुक्कटमेव.अग्घवड्ढनकन्ति चीवरे अग्घवड्ढनकं निस्साय पवत्तं इदं सिक्खापदं, न पिण्डपातादीसुतेसु अग्घवड्ढनस्स दुक्कटमत्तत्ता, पणीतपिण्डपाते सुद्धिकपाचित्तियत्ता चाति गहेतब्बं.तेनेव “चीवरे भिय्योकम्यता”ति अङ्गं वुत्तं.

पठम-उपक्खटसिक्खापदवण्णना निट्ठिता.