7. ततुत्तरिसिक्खापदवण्णना
522-524. सत्तमे पाळियं पग्गाहिकसालन्ति दुस्सापणं. तञ्हि वाणिजकेहिदुस्सानि पग्गहेत्वा दस्सनट्ठानताय “पग्गाहिकसाला”ति वुच्चति. अस्स चीवरस्सातिसादितब्बचीवरस्स. “तिचीवरिकेना”ति इमिना अच्छिन्नतिचीवरतो अञ्ञस्स विहारादीसुनिहितस्स चीवरस्स अभावं दस्सेति. यदि भवेय्य, विञ्ञापेतुं न वट्टेय्य. तावकालिकंनिवासेत्वा अत्तनो चीवरं गाहेतब्बं, तावकालिकम्पि अलभन्तस्स भूतगामविकोपनंकत्वा तिणपण्णेहि छदनं विय विञ्ञापनम्पि वट्टति एव. अञ्ञेनाति अच्छिन्न-असब्बचीवरेन.द्वे नट्ठानीति अधिकारतो वुत्तं “द्वे सादितब्बानी”ति. 526. पाळिया न समेतीति “अनापत्ति ञातकानं पवारितानन्”ति इमाय पाळियान समेति ततुत्तरिविञ्ञापन-आपत्तिप्पसङ्गे एव वुत्तत्ता. “अञ्ञस्सत्थायाति न वुत्तन्”tiida½ अञ्ञस्सत्थाय ततुत्तरि विञ्ञापने निस्सग्गियं पाचित्तियं होतीति इममत्थं दीपेति,तञ्च पाचित्तियं येसं अत्थाय विञ्ञापेति, तेसं वा सिया, विञ्ञापकस्सेव वा, नताव तेसं तेहि अविञ्ञापितत्ता, नापि विञ्ञापकस्स अत्तानं उद्दिस्स अविञ्ञापितत्ता.तस्मा अञ्ञस्सत्थाय विञ्ञापेन्तस्सापि निस्सग्गियं पाचित्तियं न दिस्सति. पाळियंपन इमस्स सिक्खापदस्स अत्तनो सादियनपटिबद्धतावसेन पवत्तत्ता “अञ्ञस्सत्थाया”ति अनापत्तिवारेन वुत्तन्ति वदन्ति, तञ्च युत्तं विय दिस्सति, वीमंसित्वा गहेतब्बं. ततुत्तरिचीवरता,अच्छिन्नादिकारणता, अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि.
ततुत्तरिसिक्खापदवण्णना निट्ठिता.