9. दुतिय-उपक्खटसिक्खापदवण्णना
533. नवमे पाळियं पच्चेकचीवरचेतापन्नाति पच्चेकं नियमेत्वा चीवरचेतापन्ना,एकेकेन विसुं विसुं नियमिता चीवरचेतापन्नाति अत्थो. उभोव सन्ता एकेनातिउभो एकतोव सन्ता, उभो एकतो हुत्वाति अत्थो.
दुतिय-उपक्खटसिक्खापदवण्णना निट्ठिता.
10. राजसिक्खापदवण्णना
537. दसमे अज्जण्होति अज्ज नोति वत्तब्बे ह-कारागमं, न-कारस्सच ण-कारं कत्वा वुत्तोति आह अज्ज एकदिवसं अम्हाकन्ति. 538-9. यं वुत्तं मातिकाट्ठकथायं (कङ्खा. अट्ठ. राजसिक्खापदवण्णना) इमिना चीवरचेतापन्नेनचीवरं चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेन अच्छादेहीति इदं आगमनसुद्धिं दस्सेतुंवुत्तं, सचे हि इदं इत्थन्नामस्स भिक्खुनो देहीति पेसेय्य, आगमनस्स असुद्धत्ताअकप्पियवत्थुं आरब्भ भिक्खुना कप्पियकारकोपि निद्दिसितब्बो न भवेय्याति, तंनिस्सग्गियवत्थुदुक्कटवत्थुभूतं अकप्पियचीवरचेतापन्नं असुकस्स भिक्खुनो देहीतिएवं आगमनसुद्धिया असति, सिक्खापदे आगतनयेन दूतवचने च असुद्धे सब्बथा पटिक्खेपोएव कातुं वट्टति, न पन चीवरञ्च खो मयं पटिग्गण्हामाति वत्तुं, तदनुसारेनन वेय्यावच्चकरञ्च निद्दिसितुं आगमनदूतवचनानं उभिन्नं असुद्धत्ता. पाळियं आगतनयेनपन आगमनसुद्धिया सति दूतवचने असुद्धेपि सिक्खापदे आगतनयेन सब्बं कातुं वट्टतीतिदस्सनत्थं वुत्तं. तेन च यथा दूतवचनासुद्धियम्पि आगमने सुद्धे वेय्यावच्चकरम्पिनिद्दिसितुं वट्टति, एवं आगमनासुद्धियम्पि दूतवचने सुद्धे वट्टति एवाति अयमत्थो अत्थतोसिद्धोव होति, उभयसुद्धियं वत्तब्बमेव नत्थीति उभयासुद्धिपक्खमेव सन्धाय मातिकाट्ठकथायं(कङ्खा. अट्ठ. राजसिक्खापदवण्णना) कप्पियकारकोपि निद्दिसितब्बो न भवेय्यातिवुत्तन्ति वेदितब्बं.यं पनेत्थ सारत्थदीपनियं (सारत्थ. टी. 2.537-539) आगमनस्स सुद्धिया वा असुद्धियावा विसेसप्पयोजनं न दिस्सतीति-आदि वुत्तं, तं मातिकाट्ठकथावचनस्स अधिप्पायं असल्लक्खेत्वा वुत्तं यथावुत्तनयेन आगमनसुद्धि-आदिना सप्पयोजनत्ता. यो पनेत्थमूलसामिकेन कप्पियवोहारवसेन, पेसितस्स दूतस्स अकप्पियवोहारवसेन च वदतोपिकप्पियकारको निद्दिसितब्बो भवेय्याति अनिट्ठप्पसङ्गो वुत्तो, सो अनिट्ठप्पसङ्गो एव नहोति अभिमतत्ता. तथा हि सिक्खापदे एव पटिग्गण्हातु आयस्मा चीवरचेतापन्नन्तिअकप्पियवोहारेन वदतो दूतस्स कप्पियेन कम्मेन वेय्यावच्चकरोनिद्दिसितब्बो वुत्तो आगमनस्स सुद्धत्ता, आगमनस्सापि असुद्धियं पन कप्पियेनापिकम्मेन वेय्यावच्चकरो न निद्दिसितब्बोति अत्थेव आगमनस्स सुद्धि-असुद्धीसु पयोजनं.कथं पन दूतवचनेन आगमनसुद्धि विञ्ञायतीति? नायं भारो. दूतेन हि अकप्पियवोहारेनेववुत्ते एव आगमनसुद्धि गवेसितब्बा, न इतरथा, तत्थ च तस्स वचनक्कमेन पुच्छित्वाच युत्ति-आदीहि च सक्का विञ्ञातुं. इधापि हि सिक्खापदे चीवरचेतापन्नं आभतन्तिदूतवचनेनेव चीवरं किणित्वा दातुं पेसितभावो विञ्ञायति. यदि हि सब्बथा आगमनसुद्धिन विञ्ञायति, पटिक्खेपो एव kattabboti.पाळियञ्च चीवरञ्च खो मयं पटिग्गण्हामाति-आदि दूतवचनस्स अकप्पियत्तेपि आगमनसुद्धियासति पटिपज्जनविधिदस्सनत्थं वुत्तं. एसो खो
पे
न वत्तब्बो तस्स देहीति-आदिअकप्पियवत्थुसादियनपरिमोचनत्थं वुत्तं. सञ्ञत्तोति-आदि एवं दूतेन पुनवुत्ते एव चोदेतुं वट्टति, न इतरथाति दस्सनत्थं वुत्तं. न वत्तब्बो देहिमे चीवरं
पे
चेतापेहि मे चीवरन्ति इदं दूतेनाभतरूपियं पटिग्गहेतुंअत्तना निद्दिट्ठकप्पियकारकत्ताव देहि मे चीवरं
पे
चेतापेहि मे चीवरन्तिवदन्तो रूपियस्स पकतत्ता तेन रूपियेन परिवत्तेत्वा देहि चेतापेहीति रूपियसंवोहारंसमापज्जन्तो नाम होतीति तं दोसं दूरतो परिवज्जेतुं वुत्तं रूपियपटिग्गहणेन सङ्घमज्झेनिस्सट्ठरूपिये विय. वुत्तञ्हि तत्थ न वत्तब्बो इमं वा इमं वा आहराति. तस्मान इदं विञ्ञत्तिदोसं परिवज्जेतुं वुत्तन्ति वेदितब्बं, अत्थो मे, आवुसो, चीवरेनातिपिअवत्तब्बतापसङ्गतो, तेनेव दूतनिद्दिट्ठेसु रूपियसंवोहारसङ्काभावतो अञ्ञं कप्पियकारकंठपेत्वापि आहरापेतब्बन्ति वुत्तं. तत्थापि दूतेन ठपितरूपियेन चेतापेत्वा चीवरंआहरापेहीति अवत्वा केवलं चीवरं आहरापेहीति एवं आहरापेतब्बन्तिअधिप्पायो गहेतब्बो. Żh±na½ भञ्जतीति एत्थ ठानन्ति ठितिया च कारणस्स चनामं, तस्मा आसने निसीदनेन ठानम्पि कुप्पति, आगतकारणम्पि तेसं न विञ्ञायति.Żhita½ पन अकोपेत्वा आमिसपटिग्गहणादीसु आगतकारणमेव भञ्जति, न ठानं.तेनाह आगतकारणं भञ्जतीति केचि पन आमिसपटिग्गहणादिना ठानम्पिभञ्जतीति वदन्ति, तं अट्ठकथाय न समेति.यतस्स चीवरचेतापन्नन्ति-आदि येन अत्तना वेय्यावच्चकरो निद्दिट्ठो,चीवरञ्च अनिप्फादितं, तस्स कत्तब्बविधिदस्सनं. एवं भिक्खुना वत्थुसामिकानंवुत्ते ते चोदेत्वा देन्ति, वट्टति सामिका चोदेत्वा देन्तीति अनापत्तियं वुत्तत्ता.तेन च यो सयं अचोदेत्वा उपासकादीहि परियायेन वत्वा चोदापेति, तेसु सत्तक्खत्तुम्पिचोदेत्वा चीवरं दापेन्तेसु तस्स अनापत्ति सिद्धा होति सिक्खापदस्स अनाणत्तिकत्ता.केनचि अनिद्दिट्ठो अत्तनो मुखेनेव ब्यावटभावं वेय्यावच्चकरत्तं पत्तो मुखवेवटिको.अविचारेतुकामतायाति इमिना विज्जमानम्पि दातुं अनिच्छन्ता अरियापि वञ्चनाधिप्पायंविना वोहारतो नत्थीति वदन्तीति दस्सेति. भेसज्जक्खन्धके मेण्डकसेट्ठिवत्थुम्हि(महाव. 299) वुत्तं सन्ति, भिक्खवेति-आदिवचनमेव (महाव. 299) मेण्डकसिक्खापदंनाम. कप्पियकारकानं हत्थेति दूतेन निद्दिट्ठकप्पियकारके सन्धाय वुत्तं,न पन भिक्खुना निद्दिट्ठे, अनिद्दिट्ठे वाति. तेनाह एत्थ च चोदनाय पमाणं नत्थीति-आदि.सयं आहरित्वा ददन्तेसूति सम्बन्धो. पिण्डपातादीनं अत्थायाति इमिनाचीवरत्थायेव न होतीति दस्सेति. एसेव नयोति इमिना वत्थुसामिना निद्दिट्ठकप्पियकारकभेदेसुपिपिण्डपातादीनम्पि अत्थाय दिन्ने च ठानचोदनादि सब्बं हेट्ठा वुत्तनयेनेव कातब्बन्तिदस्सेति.सङ्घं वा
पे
अनामसित्वाति वुत्तत्ता सङ्घस्स विहारत्थाय देमाति-आदिनाआमसित्वा वदन्तेसु पटिक्खिपितब्बमेव. सङ्घो सम्पटिच्छतीति इदं उक्कट्ठवसेनवुत्तं, गणादीसुपि सङ्घस्सत्थाय सम्पटिच्छन्तेसुपि पटिग्गहणेपि परिभोगेपि dukkaµameva.सारत्थदीपनियं पटिग्गहणे पाचित्तियन्ति (सारत्थ. टी. 2.537-539) वुत्तं,तं न युत्तं सङ्घचेतियादीनं अत्थाय दुक्कटस्स वुत्तत्ता. चोदेतीति तस्स दोसाभावंञत्वापि कोधेन वा लोभेन वा भण्डदेय्यन्ति चोदेति. सो एव हि मुसावादादिपच्चयापाचित्तियदुक्कटादि-आपत्तीहि सापत्तिको होति, गीवातिसञ्ञाय पन वत्वा निद्दोसभावंञत्वा विरमन्तस्स नत्थि आपत्ति.तळाकं खेत्ते पविट्ठत्ता न सम्पटिच्छितब्बन्ति वुत्तं. चत्तारोपच्चये सङ्घो परिभुञ्जतूति देति, वट्टतीति एत्थ भिक्खुसङ्घस्स चतुपच्चयपरिभोगत्थायतळाकं दम्मीति वा भिक्खुसङ्घो चत्तारो पच्चये परिभुञ्जितुं तळाकं दम्मीतिवा इतो तळाकतो उप्पन्ने चत्तारो पच्चये दम्मीति वा वत्तुम्पि वट्टति, इदञ्चसङ्घस्स परिभोगत्थाय दिय्यमानञ्ञेव सन्धाय वुत्तं, पुग्गलस्स पन एवम्पि दिन्नं तळाकखेत्तादिन वट्टति. सुद्धचित्तस्स पन उदकपरिभोगत्थं कूपपोक्खरणी-आदयो वट्टन्ति. सङ्घस्स तळाकंअत्थि, तं कथन्ति हि आदिना सब्बत्थ सङ्घवसेनेव वुत्तं. हत्थेति वसे.Żhapeth±ti वुत्तेति इदं सामीचिवसेन वुत्तं, अवुत्तेपि ठपेन्तस्स दोसो नत्थि.तेनाह उदकं वारेतुं लब्भतीति. सस्सकालेपि तासेत्वा मुञ्चितुं वट्टति,अमुञ्चतो पन भण्डदेय्यं. पुन देतीति अच्छिन्दित्वा पुन देति, एवम्पि वट्टतीतिसम्बन्धो. इमिना येन केनचि इस्सरेन परिच्चत्तमिदं भिक्खूहि, ass±mikantisańń±yaattan± गहेत्वा दिन्नं वट्टतीति दस्सेति. कप्पियवोहारेपि विनिच्छयं वक्खामातिपाठसेसो.उदकवसेनाति उदकपरिभोगत्थं. सुद्धचित्तानन्ति इदं सहत्थेन च अकप्पियवोहारेनच करोन्ते सन्धाय वुत्तं. सस्ससम्पादनत्थन्ति एवं असुद्धचित्तानम्पि पन सयं अकत्वाकप्पियवोहारेन आणापेतुं वट्टति एव. कप्पियकारकं ठपेतुं न vaµµat²tiida½ सहत्थादिना कततळाकत्ता असारुप्पन्ति वुत्तं, ठपेन्तस्स, पन तं पच्चयंपरिभुञ्जन्तस्सपि वा सङ्घस्स आपत्ति न विञ्ञायति, अट्ठकथापमाणेन वा एत्थ आपत्तिगहेतब्बा. लज्जिभिक्खुनाति लज्जिनापि, पगेव अलज्जिना मत्तिकुद्धरणादीसु कारापितेसूतिअधिप्पायो. नवसस्सेति अकतपुब्बे केदारे. कहापणेति इमिना धञ्ञुट्ठापनेतस्सेव अकप्पियन्ति दस्सेति, धञ्ञुट्ठापने चस्स पयोगेपि दुक्कटमेव, न कहापणुट्ठापनेविय.कसथ वपथाति वचने सब्बेसम्पि अकप्पियं सियाति आह अवत्वाति.एत्तको नाम भागोति एत्थ एत्तको कहापणोति इदम्पि सन्धाय वदति. तथा वुत्तेपिहि तदा कहापणानं अविज्जमानत्ता आयतिं उप्पन्नं अञ्ञेसं वट्टति एव.तेनाह तस्सेव तं अकप्पियन्ति. तस्स पन सब्बपयोगेसु, परिभोगेसुपिदुक्कटं. केचि पन धञ्ञपरिभोगे एव आपत्ति, न पुब्बपयोगेति वदन्ति,तं न युत्तं, येन मिननरक्खणादिपयोगेन पच्छा धञ्ञपरिभोगे आपत्ति होति, तस्स पयोगस्सकरणे अनापत्तिया अयुत्तत्ता. परियायकथाय पन सब्बत्थ अनापत्ति. तेनेव एत्तकेहिवीहीहि इदञ्चिदञ्च आहरथाति नियमवचने अकप्पियं वुत्तं, कहापणविचारणेपिएसेव नयो. वत्थु च एवरूपं नाम संविज्जति, कप्पियकारको नत्थीति वत्तब्बन्ति-आदिवचनञ्चेत्थसाधकं.वनं दम्मि
पे
वट्टतीति एत्थ निवासट्ठानत्ता पुग्गलस्सापि सुद्धचित्तेन गहेतुंवट्टति. सीमं देमाति विहारसीमादिसाधारणवचनेन वुत्तत्ता वट्टतीति वुत्तं.वेय्यावच्चकरन्ति-आदिना वुत्तेपि पुग्गलस्सपि दासं गहेतुं वट्टति अनुजानामि,भिक्खवे, आरामिकन्ति (पारा. 619; महाव. 270) विसेसेत्वा अनुञ्ञातत्ता,तञ्च खो पिलिन्दवच्छेन गहितपरिभुत्तक्कमेन, न गहट्ठानं दासपरिभोगक्कमेन. खेत्तादयोपन सब्बे सङ्घस्सेव वट्टन्ति पाळियं पुग्गलिकवसेन गहेतुं अननुञ्ञातत्ताति दट्ठब्बं.विहारस्स देमाति सङ्घिकविहारं सन्धाय वुत्तं, खेत्तवत्थुपटिग्गहणा पटिविरतोहोतीति-आदिना (दी. नि. 1.10, 194) सुत्तन्तेसु आगतपटिक्खेपो भगवता आपत्तियापिहेतुभावेन कतोति भगवतो अधिप्पायं जानन्तेहि सङ्गीतिमहाथेरेहि खेत्तपटिग्गहणादिनिस्सितोअयं सब्बोपि पाळिमुत्तविनिच्छयो वुत्तोति गहेतब्बो. कप्पियकारकस्स निद्दिट्ठभावो,दूतेन अप्पितता, ततुत्तरि वायामो, तेन पटिलाभोति इमानेत्थ चत्तारि अङ्गानि.
राजसिक्खापदवण्णना निट्ठिता.
निट्ठितो चीवरवग्गो पठमो.