4. पदसोधम्मसिक्खापदवण्णना
45-6. सब्बमेतं पदसो धम्मो नामाति एत्थ धम्मो नाम बुद्धभासितोतिएवं सम्बन्धो. अक्खरसमूहोति असमत्तपदे. पच्चेकबुद्धभासितं बुद्धभासिते एव.अनुपासकगहट्ठेहि भासितो इसिभासितादिसङ्गहं गच्छतीति वेदितब्बं. कत्थचि पोत्थके“देवताभासितो”ति पदं नत्थि, यत्थ अत्थि, सा पाळि. गाथाबन्धेपि चएस नयोति एकमेव अक्खरं वत्वा ठानं लब्भति एव. “एवं मे सुतन्”ति-आदिसुत्तंभणापियमानो एकारं वत्वा तिट्ठति चे, अन्वक्खरेन पाचित्तियं, अपरिपुण्णपदं वत्वाठिते अनुब्यञ्जनेन. पदेसु एकं पठमपदं विरुज्झति चे, अनुपदेन पाचित्तियं.अट्ठकथानिस्सितोति अट्ठकथानिस्सितवसेन ठितो. पुब्बे पकतिभासाय वुत्तं अट्ठकथंसन्धाय. पाळिनिस्सितोति पाळियं एवागतो. मग्गकथादीनिपि पकरणानि. 48. उपचारन्ति द्वादसहत्थं. “ओपातेतीति एकतो भणति समागच्छती”तिलिखितं. किञ्चापि अपलालदमनम्पि सीलुपदेसोपि भगवतो काले उप्पन्नो, अथ खोतेसु यं यं बुद्धवचनतो आहरित्वा वुत्तं, तं तदेव आपत्तिवत्थु होतीति विञ्ञापनत्थंमहा-अट्ठकथायं “वदन्ती”ति वचनेहि सिथिलं कतं. बुद्धवचनतो आहरित्वा वुत्तस्सबहुलताय तब्बहुलनयेन तेसु आपत्ति वुत्ता, तस्मा महापच्चरियं तस्साधिप्पायोपकासितोति अत्थो. “सब्बेसमेव वचनन्ति अपरे”ति वुत्तं. सचे आचरियो ठितोनिसिन्नानं पाठं देति, “न ठितो निसिन्नस्स धम्मं देसेस्सामी”ति वुत्तापत्तिंनापज्जतीति एके. तेसम्पि पाठदानं धम्मदेसनतो न अञ्ञन्ति तं न युत्तं, छत्तपाणिकादीनंपाठदानेन अनापत्तिप्पसङ्गतो, आपत्तिभावो च सिद्धो. वुत्तञ्हेतं–
“उभो अत्थं न जानन्ति, उभो धम्मं न पस्सरे;
यो चायं मन्तं वाचेति, यो चाधम्मेनधीयती”ति. (पाचि. 647).
एत्थ अधीयतीति अत्थो, तस्मा पाठदानम्पि धम्मदेसनाव. सेखियट्ठकथायं (पाचि.अट्ठ. 634) “धम्मपरिच्छेदो पनेत्थ पदसोधम्मे वुत्तनयेन वेदितब्बो”ति वुत्तं तस्मा अयमेव धम्मो सब्बत्थ धम्मपटिसंयुत्तसिक्खापदेसु वेदितब्बो. यदिएवं सङ्खारभासादिवसेन चित्तधम्मं देसेन्तस्स सेखियवसेन अनापत्ति सिया, ततोछपकजातकविरोधो. तत्थ मन्तानं बाहिरगन्थत्ताति चे? न, तदधिप्पायाजाननतो.अयञ्हि तत्थ अधिप्पायो “बाहिरकगन्थसङ्खातम्पि मन्तं उच्चे आसने निसिन्नस्स वाचेतुंमे भिक्खवे अमनापं, पगेव धम्मं देसेतुन्”ति. “तदापि मे, भिक्खवे, अमनापंनीचे आसने निसीदित्वा उच्चे आसने निसिन्नस्स मन्तं वाचेतुं, किमङ्गं पन एतरहि…पे…धम्मं देसेतुन्”ति (पाचि. 647) हि अयं पाळि यथावुत्तमेव अधिप्पायं दीपेति,न अञ्ञं. तेनेव “मन्तं वाचेतुं धम्मं देसेतुन्”ति वचनभेदो कतो. अञ्ञथाउभयत्थ “धम्मं देसेतु”मिच्चेव वत्तब्बन्ति.मया सद्धिं मा वदाति-आदिम्हि पन अनुगण्ठिपदे एवं वुत्तो “सचे भिक्खु सामणेरेनसद्धिं वत्तुकामो, तथा सामणेरोपि भिक्खुना सद्धिं वत्तुकामो सहसा ओपातेति, ‘येभुय्येनपगुणं गन्थं भणन्तं ओपातेती”ति-आदीसु विय अनापत्ति, न हि एत्तावता भिक्खुसामणेरस्स उद्दिसति नाम होति. यस्मा महा-अट्ठकथायं नत्थि, तस्मापि युत्तमेवेतं.सचे तत्थ विचारेत्वा पटिक्खित्तं सिया आपत्ति, किरियाकिरियञ्च नापज्जति.कस्मा? यस्मा चित्तेन एकतो वत्तुकामो, अथ खो नं ‘एकतो मा वदा’ति पटिक्खिपित्वापिएकतो वदन्तो आपज्जति. अवत्तुकामस्स सहसा विरज्झित्वा एकतो वदन्तस्स अनापत्ति,तेन वुत्तं ‘मया सद्धिं मा वदाति वुत्तो यदि वदति, अनापत्ती’ति. तथापि आचरियानंमतिमनुवत्तन्तेन एवरूपेसु ठानेसु यथावुत्तनयेनेव पटिपज्जितब्बं. कस्मा? यस्मामहा-अट्ठकथायं नत्थि, नत्थिभावतोयेव आपत्ति. सचे तत्थ अनापत्ति-अवचनं न सम्भवतिअयमट्ठानत्ता”ति.तत्रायं विचारणा– “मया सद्धिं मा वदा”ति वुत्तो यदि वदति, भिक्खुनो अनापत्तीतियुत्तमेतं भिक्खुनो वत्तुकामतायाभावतो, भावेपि सज्झायकरणादीसु तीसु अनापत्तितोच. अथ सामणेरेन ब्यत्तताय “मया सद्धिं मा वदा”ति वुत्तो भिक्खु अब्यत्ततायवदति, आपत्ति एव वत्तुकामतासब्भावतो. सहसा चे वदति, अनापत्ति तदभावतो.सचे भिक्खु एवं “मया सद्धिं मा वदा”ति वत्वा तेन सद्धिं सयंवदति, आपत्ति एव. न हि एतं सिक्खापदं किरियाकिरियं. यदि एतं सिक्खापदंकिरियाकिरियं भवेय्य, युत्तं. तत्थ अनापत्तीति अधिप्पायो. महापच्चरियं imin±vaadhipp±yena “मया सद्धिं मा वदा”ति वुत्तं सिया. न हि सामणेरस्स किरियाइध पमाणन्ति, इमस्मिं पन अधिप्पाये वुत्ते अतियुत्तंवाति अत्थो. अक्खरत्थो ब्यञ्जनत्थो.किञ्चापि “यञ्च पदं यञ्च अनुपदं यञ्च अन्वक्खरं यञ्च अनुब्यञ्जनं, सब्बमेतं पदसोधम्मोनामा”ति वुत्तं, तथापि “पदेन वाचेति, पदे पदे आपत्ति पाचित्तियस्स, अक्खरायवाचेति, अक्खरक्खराय आपत्ति पाचित्तियस्सा”ति इदमेव द्वयं योजितं, तं कस्मातिचे? पदेन अनुपद-अनुब्यञ्जनानं सङ्गहितत्ता. वुत्तञ्हेतं “अनुपदन्ति दुतियपादो.अनुब्यञ्जनन्ति पुरिमब्यञ्जनेन सदिसं पच्छाब्यञ्जनन्”ति (पाचि. अट्ठ. 45), तस्माअनुपदेकदेसमत्तमेव अनुब्यञ्जनन्ति सिद्धं. “अक्खरानुब्यञ्जनसमूहो पदन्”ति चवुत्तत्ता पदमत्तमेव वत्तब्बं तेन अनुपदादित्तयग्गहणतोति चे? न वत्तब्बं वचनविसेसतो.पदेन वाचेन्तो हि पदे वा अनुपदे वा अनुब्यञ्जने वा आपत्तिं आपज्जति. Naakkharena. अक्खरेन वाचेन्तो पन पदादीसु अञ्ञतरस्मिं आपज्जति. न हि “वरो वरञ्ञूवरदो वराहरो”ति-आदिम्हि पठमं व-कारं वाचेन्तो दुतियादिव-कारे ओपातेति,पठमं रो-कारं वाचेन्तो दुतियरो-कारे ओपातेति, पठमं र-कारं वाचेन्तोदुतियर-कारे ओपातेति, आपत्ति पाचित्तियस्साति सम्भवति. अनुब्यञ्जनानुलोमतोसम्भवति एवाति चे? न, “पदे पदे आपत्ति पाचित्तियस्सा”ति इमिना विरुद्धत्ता.इदञ्हि वचनं एकस्मिं पदे एका आपत्तीति दीपेति. “रूपं अनिच्चन्ति वुच्चमानोरूति ओपातेती”ति वचनतो सकलं पादं वाचेन्तस्स पठम-अक्खरमत्ते एकतो वुत्तेआपत्तीति सिद्धन्ति चे? न, “अक्खरक्खराय आपत्ति पाचित्तियस्सा”ति इमिना विरुद्धत्ता,तस्मा रूति ओपातेतीति वत्तुं असम्भवतो रू-कारस्स यथावुत्तधम्मपरियापन्नभावसिद्धितोतं अवत्वा केवलं अक्खराय वाचेन्तस्स यथावुत्तधम्मपरियापन्न-अक्खरभावदस्सनत्थं “रूपंअनिच्चन्ति वुच्चमानो”ति वुत्तं, वचनसिलिट्ठतावसेन वा अनुब्यञ्जने वेदनावचनंवियाति वेदितब्बं.
पदसोधम्मसिक्खापदवण्णना निट्ठिता.