3. पेसुञ्ञसिक्खापदवण्णना

36-7. “इमस्स सुत्वा अमुस्सा”ति पाठो. “इमेसं सुत्वा”ति नसुन्दरं. भेदायपीति भेदाय. तिण्णम्पि भिक्खुभावतोयेव निपज्जनतो “भिक्खूनंपेसुञ्ञे”ति बहुवचनं कतं.
38-9. “इत्थन्नामो आयस्मा चण्डालो…पे… पुक्कुसोति भणती”ति वत्वापेसुञ्ञं उपसंहरतीति योजना. अञ्ञथा “पुक्कुसोति भणती”ति वत्तब्बता आपज्जति.एत्थ अनुपसम्पन्नवारो लब्भमानोपि न उद्धटो ओमसवादे दस्सितनयत्ता, सङ्खेपतो अन्तेदस्सेतुकामताय वा. तथा हि अन्ते तीणि दुक्कटानि दस्सितानि. तानि पन दस्सेन्तोभगवा यस्मा “उपसम्पन्नस्स सुत्वा उपसम्पन्नस्स पेसुञ्ञं उपसंहरती”ति वुत्तानंद्विन्नं पदानं अञ्ञतरविपल्लासवसेन वा उभयविपल्लासवसेन वा पाचित्तियन्ति कत्वाद्वेपि तानि एकतो वुत्तानीति दस्सेतुकामो, तस्मा सब्बपठमंयेव “उपसम्पन्नो उपसम्पन्नस्ससुत्वा उपसम्पन्नस्स पेसुञ्ञं उपसंहरति, आपत्ति पाचित्तियस्सा”ति आह.“द्वीसु पनेतेसु यस्मा पाराजिकं अज्झापन्नोपि उपसम्पन्नो तादिसंयेव उपसम्पन्नंखुंसेतुकामो ओमसति, तादिसस्स सुत्वा तादिसस्स पेसुञ्ञं उपसंहरति, आपत्तिपाचित्तियस्स, तस्मा ‘उपसम्पन्नो’ति इदं आदिपदं सब्बत्थ वुत्तन्”ति केचि वदन्ति,तं न युत्तं, अनवसेस-आपत्तिं आपन्नस्स पुन आपत्तिया असम्भवतो, तस्मा केवलंमातिकायं भिक्खुपदाभावतोयेव “भणति उपसंहरती”ति पदानं कारकनिद्देसाभावेअसम्भवतो एव तं आदिपदं वुत्तन्ति वेदितब्बं. इदं पाळिलेसाभावतो अनाणत्तिकमेव.“न पियकम्यस्स, न भेदाधिप्पायस्सा”ति उपसंहरणापेक्खं सामिवचनं तुण्हीभूतस्सवचनप्पयोजनाभावतो, तेन वुत्तं “पापगरहिताय भणन्तस्स अनापत्ती”ति.

पेसुञ्ञसिक्खापदवण्णना निट्ठिता.