5. पठमसहसेय्यसिक्खापदवण्णना
50. न सहसेय्यं कप्पेतब्बन्ति भाववसेन वुत्तं, केसुचि नसहसेय्या कप्पेतब्बाति पाठो, न कप्पेतब्बा भिक्खुनाति पञ्ञत्तन्ति अधिप्पायो.अपस्सेनं वाति वायिममञ्चकमेव होतीति लिखितं. यं एतेसं न कप्पति,तं तेसम्पीति उपज्झायादीनं सन्तिकं अगन्त्वा सहसेय्यं कप्पेय्याति पाठसेसो. 52. अनुपसम्पन्नो नाम भिक्खुं ठपेत्वा अवसेसोति वुत्तत्ता मातुगामो अनुपसम्पन्नोतिचतुत्थरत्तियं मातुगामो द्वेपि सहसेय्यापत्तियो जनेतीति अपरेति वुत्तं, भिक्खुंठपेत्वा
पे
पन्नोति पाराजिकवत्थुभूतो तिरच्छानपुरिसो अधिप्पेतोति च,उभयम्पि वीमंसितब्बं. दुतियसिक्खापदे मातुगामो नामाति मनुस्सित्थिंयेव गहेत्वायक्खी पेती तिरच्छानगता पाराजिकवत्थुभूता न गहिता तेसु दुक्कटत्ता. सचेपन अत्तनोपि सिक्खापदे दुक्कटं भवेय्य, अथ कस्मा पठमसिक्खापदे पाचित्तियन्तिच वुत्तं. अपरिक्खित्ते पमुखे अनापत्तीति सीहळट्ठकथावचनं, तस्सत्थं दीपेतुंअन्धकट्ठकथायं भूमियं विना जगतिया पमुखं सन्धाय कथितन्ति वुत्तं. पुनवसतीति चतुत्थदिवसे वसति. भिक्खुनिपन्नेति भिक्खुम्हि निपन्ने. सन्निपतितमण्डपंनाम महाविहारे सन्निपातट्ठानं. तीणि च दिवसानि दुक्कटखेत्ते वसित्वा चतुत्थेदिवसे सहसेय्यापत्तिपहोनके सयति, पाचित्तियेवाति एकच्चे वदन्ति किर,तं न युत्तं.
पठमसहसेय्यसिक्खापदवण्णना निट्ठिता.