2. ओमसवादसिक्खापदवण्णना

13. “पुन अरे पत्तेति पुन तं ठानं परिवट्टेत्वा आगते अञ्ञस्मिं अरे”तिलिखितं. पतिट्ठितारप्पदेसन्ति भूमिं. पुन अरेति पुन तस्मिंयेव अरेभूमिं पत्तेति अत्थोति केचि, तं न सुन्दरं विय. जापितोति पराजितो, “पराजितो”तिवा पाठो. पापेसीति अभिभवसि. मनापं भासमानस्स ब्राह्मणस्स गरुं भारं.उदब्बहीति आकड्ढीति अत्थो, अनादरत्थे वा सामिवचनं. धनञ्च नं अलाभेसीतियथा सो धनं अलभि, तथा अकासीति अधिप्पायो.
15. पुब्बेति निदाने. अवकण्णकन्ति छिन्नकण्णकनामं. जवकण्णकन्तिवङ्ककण्णकनामं. धनिट्ठकं धनवड्ढकनामं, सिरिवड्ढकनामं कुलवड्ढकस्सेवनामं. तच्छककम्मन्ति खणनकम्मकारा कोट्ठका, पासाणकम्मकाराति केचि.“मुद्दाति पब्बगणना. गणनाति महागणना”ति पोराणगण्ठिपदे वुत्तं.“मधुमेहं ओमेहन्”ति लिखितं. थूलकायस्स मंसूपचयोति एके. यभ methune.वीतरागतादीहि अक्कोसन्तोपि किलेसेहेव किर अक्कोसति नाम, तथा “सोतापन्नो”तिअक्कोसन्तो आपत्तिया अक्कोसति नामाति एके. लिङ्गायत्तत्ता अच्चोदातादिपि लिङ्गमेवजातं.
16. सब्बत्थ वदेतीति उद्देसो. भणतीति वित्थारो. वदेतीति वा इमिनापरविञ्ञापनं दीपेति.
26. अञ्ञापदेसवारेसु पन “एवं वदेती”ति वुत्तं. कस्मा? पुब्बेदस्सित-उद्देसक्कमनिदस्सनत्थं. पुब्बेपि “हीनेन हीनं, हीनेन उक्कट्ठं, उक्कट्ठेनहीनं, उक्कट्ठेन उक्कट्ठन्”ति जात्यादीसु एकेकस्मिं चतुधा चतुधा दस्सित-उद्देसक्कमस्सनिदस्सनं “एवन्”ति इमिना करोति. “हीनेन हीनं वदेती”ति वुत्तट्ठानेयेवहि “एवं वदेती”ति वुत्ते सो आकारो निदस्सितो होतीति अधिप्पायो. अञ्ञथाअञ्ञापदेसेन सो आकारो न सम्भवतीति आपज्जति. न सम्भवति एवाति चे? न,विसेसकारणाभावा, तत्थ अनापत्तिप्पसङ्गतो, अनियमनिद्देसेन अनियमत्थसम्भवतो च.“सन्ति इधेकच्चे चण्डाला”ति-आदिना हि अनियमनिद्देसेन चण्डालं वा अचण्डालंवा सन्धाय भणन्तस्स आपत्तीति अनियमत्थो सम्भवतीति अधिप्पायो. यदि एवं एत्तकमेववत्तब्बं तावता पुब्बे दस्सित-उद्देसक्कमनिदस्सनसिद्धितोति? न, “वदेती”ति इमिनाअयोजिते “एवन्”ति पदे इमं नाम आकारं दस्सेतीति अनवबोधतो. अञ्ञापदेसनयेपिपरविञ्ञापनेयेव दुक्कटपाचित्तियं वियाति नियमनपयोजनं वा “वदेती”ति पदन्तिवेदितब्बं. अथ वा अत्तनो समीपे ठत्वा अञ्ञं भिक्खुं आणापेन्तो हीनेन हीनंवदेति भणति, आपत्ति पाचित्तियस्स. सचे सयं हीनो हीनेन हीनं चण्डालं…पे…पुक्कुसं “पुक्कुसो”ति भणति आपत्ति वाचाय वाचाय पाचित्तियस्स, एसनयो अञ्ञापदेसवारेसुपीति योजना वेदितब्बा. अयमत्थो दुट्ठदोसेसु परियेसितब्बो.अञ्ञथा “वदेति भणती”ति एतेसं अञ्ञतरं उभयत्थ अनञ्ञापदेसवार-अञ्ञापदेसवारेसु,विसेसेन वा अञ्ञापदेसवारेसु निरत्थकं आपज्जति विनायेव तेन वचनसिलिट्ठतासम्भवतो.अत्ततो पाळियं अवुत्तत्ता पनेत्थ “साणत्तिकन्”ति वुत्तन्ति वेदितब्बं. तत्रायंपदसन्धि वदेतीति वद इतीति. असम्मुखा वदन्तस्स दुक्कटं “सम्मुखा पन सत्तहिपिआपत्तिक्खन्धेहि वदन्तस्स दुक्कटन्”ति अन्धकट्ठकथायं वुत्तत्ता. दवकम्यतानाम केळि, तं दस्सेतुं “हसाधिप्पायता”ति वुत्तं. “असम्मुखापि दवकम्यतायवदन्तस्स दुब्भासितमेवा”ति आचरिया वदन्ति. पापगरहिताय कुज्झित्वापि वदन्तस्सदुक्कटं, असम्मुखा अनापत्तीति.

ओमसवादसिक्खापदवण्णना निट्ठिता.