पाचित्तियवण्णना

. पाचित्तियकण्डो

1. मुसावादवग्गो

1. मुसावादसिक्खापदवण्णना

1. वादक्खित्तोति एत्थ अविसेसेन वादजप्पवितण्डसङ्खातो तिविधोपिकथामग्गो “वादो” इच्चेव वुत्तोति वेदितब्बो. तेसु “तित्थियेहि सद्धिन्”तिवचनतो ठपेत्वा वादं “सेसा”ति वदन्ति. छलजातिनिग्गहट्ठानकुसलताय कदाचिकत्थचि अवजानित्वा पटिजानाति, तथा पुब्बे किञ्चि वचनं पटिजानित्वापच्छा अवजानाति. एवं वा अञ्ञथा वा अञ्ञेनञ्ञं पटिचरति. एवं पवत्तोसम्पजानमुसा भासं पटिस्सुणित्वा असच्चायन्तो सङ्केतं कत्वा विसंवादेन्तो एवं सोवादक्खित्तो समानो पाचित्तियवत्थुञ्च परिपूरेन्तो विचरतीति एवमधिप्पायो वेदितब्बो.अत्तनो वादेति एत्थ “सब्बे धम्मा अनत्ता”ति (ध. प. 279; चूळनि. अजितमाणवपुच्छानिद्देस7; नेत्ति. 5; महानि. 27) पठममारद्धे अत्तनो वादे. “यं दुक्खं तदनत्ता”ति(सं. नि. 3.15) नो समयो. “सब्बे धम्मा”ति वुत्ते निब्बानम्पि सङ्गहं गच्छति.“निब्बानं परमं सुखन्”ति (ध. प. 203-204; म. नि. 2.215) वुत्तत्ता पन तंन दुक्खं. नो ठानमेतं विज्जति. अयं परवादी “यं दुक्खं तदनत्ता”ति सुत्तंदस्सेत्वा सिद्धन्तं सम्भमेत्वा “विरोधि विरुद्धो”ति वुत्तं दोसं आरोपेस्सतीतितस्मिं पठमवादे कञ्चि दोसं सल्लक्खेन्तो आरोपिते वा दोसे अनारोपिते वा “नायंमम वादो”ति तं अवजानित्वा “निब्बानन्त्वेव सस्सतन्”ति, “अनत्ता इति निच्छया”ति च सुत्तं दिस्वा तस्स पठमवादस्स निद्दोसतं सल्लक्खेत्वा “ममेव अयं वादो”तितमेव पच्छा पटिजानाति. एवं तत्थ यथावुत्तमानिसंसं सल्लक्खेन्तो तं पटिजानित्वायदि अनत्ता सब्बे धम्मा, धम्मा एव न ते भवन्ति. सभावं धारेन्तीति हि “धम्मा”तिवुच्चन्ति.
अयञ्च अत्त-सद्दो सभाववाचीति एवं आरोपिते वा दोसे अनारोपिते वा दोसोतिसल्लक्खेत्वा “नायं मम वादो”ति तमेव पठमवादं पच्छा अवजानाति. अथ सोपरवादी सपक्खं पटिसेधे पटिजाननत्तापनयनं पटिजानाति पत्यास्स इति वचनतो“पटिञ्ञा अञ्ञा सो नाम ते निग्गहो”ति वुत्तो. सभावातिरित्तं अत्थं पटिसेधाधिप्पायतोसभावतो अतिरित्तं बालपरिकप्पितमत्तानं सन्धाय “अनत्ता सब्बे धम्मा”ति मे पटिञ्ञातकथा,सा च तदवत्थायेवाति न मे तं पटिञ्ञातत्तापनयनं अत्थि, “नायं मम वादो”तिअवजाननं पन सभावसङ्खातं अत्तानं सन्धाय “अनत्ता सब्बे धम्मा”ति न वदामीति अधिप्पायेनकतन्ति इमिना अञ्ञेन कारणेन तं पुब्बे पटिञ्ञातत्तापनयनं कारणं पटिच्छादेति.“अनत्ता सब्बेव धम्मा”ति न वत्तब्बं “अत्त-सद्दस्स सभाववाचित्ता”ति इदं कारणंपटिच्च तेन पुब्बे पटिञ्ञातत्तापनयनं कतं. तमञ्ञकारणं पच्छा दस्सितेन अञ्ञेनकारणेन पटिच्छादेतीति अधिप्पायो.
यस्मा न केवलं यथादस्सितनयेन सो अत्थमेव अवजानाति, पटिजानाति च, किन्तुवचनम्पि, तस्मा अट्ठकथायं (पाचि. अट्ठ. 1) “जानितब्बतो”ति पठमं कारणंवत्वा परवादिना “यदि जानितब्बतो अनिच्चं, निब्बानं ते अनिच्चं सिया”तिवुत्ते “न मया ‘जानितब्बतो’ति कारणं वुत्तं, ‘जातिधम्मतो’ति मया वुत्तं,तं तया बधिरताय अञ्ञेन सल्लक्खितन्ति-आदीनि वदतीति अधिप्पायो. ‘जानितब्बतो’तिवत्वा पुन ‘जातिधम्मतो’ति-आदीनि वदती”ति वुत्तं. “अवजानित्वा पुन पटिजानन्तोतं अवजाननं इमिना पटिच्छादेति नामा”ति लिखितं.
2. जानित्वा जानन्तस्स चाति जानित्वा वा जानन्तस्स वाति अत्थद्वयं दीपेतीति.
3. अपिच मिच्छावाचापरियापन्नाति चतुब्बिधमिच्छावाचापरियापन्ना. सीहळादिनामभेदगतातिकेचि, तस्मा एवं वदतो वचनं, तंसमुट्ठापिका चेतनाति उभयं वुत्तन्ति मातिकायंउभिन्नं सङ्गहितत्ता. विभङ्गे तं वचनं यस्मा विना विञ्ञत्तिया नत्थि, तस्मा “वाचसिकाविञ्ञत्ती”ति विञ्ञत्ति च दस्सिता. “एवं वदतो वचनन्”ति लोकवोहारेन वत्वापरमत्थतो दस्सेन्तो “तंसमुट्ठापिका वा चेतनाति वुत्तन्”ति च वदति. ओळारिकेनेवातिचेतनासमुट्ठानवाचानं सुखुमत्ता विसयवसेनेव कताति.
9. दिट्ठस्स होतीति दिट्ठो अस्स, अनेन वा उपचारज्झानवसेनन मया अब्यावटो मतो, “न मया पवन्तो पटो दिट्ठो”ति-आदिं भणन्तस्स च परमत्थसुञ्ञतंउपादाय एव “इत्थिं न पस्सामि, न च पुरिसन्”ति भणन्तस्स च न मुसावादो.
11. आपत्तिं आपज्जतियेवाति एत्थ “दुब्भासितापत्ती”ति वदन्ति. कस्मा?“केळिं कुरुमानो”ति वुत्तत्ता. “वाचा गिरा…पे… वाचसिका विञ्ञत्ती”तिउजुकं सन्धाय, कायो न उजुको.

मुसावादसिक्खापदवण्णना निट्ठिता.