10. परिणतसिक्खापदवण्णना
657. देथावुसो अम्हाकन्ति एत्थ अकतविञ्ञत्ति होति न होतीति?होति, यदि एवं अञ्ञातकविञ्ञत्तिसिक्खापदस्स च इमस्स च किं नानाकरणन्ति? तंअञ्ञातक-अप्पवारितेयेव विञ्ञापेन्तस्स, इदं ञातकपवारितेपि, तं अनच्छिन्नचीवरस्सेव,इदं तस्सपि, तं चीवरंयेव विञ्ञापेन्तस्स, इदं अचीवरम्पि. एवं सन्ते इदं तंअन्तोकत्वा ठितं होति, तस्मा द्विन्नम्पि अङ्गसम्पत्तिया सति केन भवितब्बन्ति? इमिनाभवितब्बं इमस्स निप्पदेसतोति एके. द्वीहिपि भवितब्बं उभिन्नम्पि अङ्गसिद्धितोति एके.इमानि तस्स अङ्गानि विकप्पनुपगचीवरता, समयाभावो, अञ्ञातकविञ्ञत्ति, तायच पटिलाभोति चत्तारि. इमस्स पन सङ्घे परिणतभावो, ञत्वा अत्तनो परिणामनं, पटिलाभोतितीणि. एत्थ पठमो वादो अयुत्तो कत्वापि ओकासं अट्ठकथायं, परिवारे caavic±ritatt±. यदि एवं तत्थ अङ्गेसु “अनञ्ञपरिणतता”ति वत्तब्बन्ति चे? न वत्तब्बं,अत्थतो सिद्धत्ता. परिणतसिक्खापदद्वयसिद्धितो, परिणतसञ्ञितो, आपत्तिसम्भवतो च “मय्हम्पिदेथा”ति वदति, “वट्टती”ति अनुद्दिट्ठं, “अम्हाकम्पि अत्थी”ति वुत्तत्ता वट्टति.“सङ्घस्स परिणतं…पे… आपत्ति दुक्कटस्सा”ति एत्थ “पुग्गलस्सा”ति न वुत्तं,यतो सुद्धपाचित्तियवसेन आगतत्ता. “अञ्ञचेतियस्सा”ति न वुत्तं सङ्घस्स अचेतियत्ता,तस्मायेव “चेतियस्स परिणतं…पे… आपत्ति दुक्कटस्सा”ति एत्थापि “aññasaªghassaaññapuggalass±”ति न वुत्तं. “यतो तथा इध च ‘पुग्गलस्स परिणतं…पे… आपत्तिदुक्कटस्सा’ति एत्थ च ‘अत्तनोपी’ति किञ्चापि न वुत्तं, तथापि सम्भवती”ति वदन्ति.तं पन इध अत्तनो परिणामनाधिकारत्ता इमस्स सिक्खापदस्स न वुत्तन्ति एके. ततुत्तरिसिक्खापदे“अञ्ञस्सत्थाया”ति (पारा. अट्ठ. 2.526) पदं वियाति एके. तं न, एत्थ पुग्गलपरिणामनसिक्खापदेअवुत्तत्ता. धम्मसिरित्थेरो पनाह–
“अत्तनो अञ्ञतो लाभं, सङ्घस्सञ्ञस्स वा नतं;
परिणामेय्य निस्सग्गि, पाचित्तियम्पि दुक्कटन्”ति.
तस्सत्थो– सङ्घस्स परिणतं अत्तनो परिणामेय्य निस्सग्गियं. तदेव अञ्ञतो परिणामेय्यपाचित्तियं. अञ्ञस्स परिणतं अत्तनो वा परस्स वा परिणामेय्य दुक्कटन्ति,तस्मा अञ्ञातकविञ्ञत्ति-आदीसु वुत्तापत्तिसम्भवतो इध परिणतद्वये “अत्तनो”तिपदं न वुत्तं. तस्मिञ्हि वुत्ते दुक्कटमत्तप्पसङ्गो सिया, अवुत्ते पनेतेसु वुत्तापत्तीनंयथागममञ्ञतरा च इध अवुत्तसिद्धि दुक्कटञ्चाति द्वे आपत्तियो एकतो होन्तीति विनयधरानंअनवसेसञाणस्स ओकासो कतो होतीति.
इति तिंसककण्डं सारमण्डं,
अलमेतं विनयस्स सारमण्डे;
इध निट्ठितसब्बसारमण्डं,
विनयवसेन पुनाति सारमण्डन्ति.
परिणतसिक्खापदवण्णना निट्ठिता.
निट्ठितो पत्तवग्गो ततियो.
निस्सग्गियवण्णना निट्ठिता.