9. सासङ्कसिक्खापदवण्णना

652. “तिण्णं चीवरानं अञ्ञतरं चीवरन्ति इदं तिचीवरे एव अयं विधि, इतरस्मिंयथासुखन्ति दस्सनत्थं वुत्तन्”ति वदन्ति. “अतिरेकछारत्तं विप्पवसन्ती”तितस्मिंयेव सेनासने वासो न विप्पवासोति कत्वा वुत्तं. कस्मा? चीवरप्पवत्तिजाननतो.एत्थ किञ्चापि “आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिमन्”तिवचनतो अतिरेकतोपि वुत्तं, आरञ्ञकमेव पन सेनासनं होति, धुतङ्गं रक्खति चीवरप्पवत्तिजाननपलिबोधसम्भवतो.
653. “गावुततो अतिरेकप्पमाणेन लभती”ति यं वुत्तं, तं कथं पञ्ञायतीतिचे? “सिया च तस्स भिक्खुनो कोचिदेव पच्चयो तेन चीवरेन विप्पवासाया”तिवचनतो. योजनप्पमाणेपि सियाति चे? न, “पुन गामसीमं ओक्कमित्वा वसित्वापक्कमती”ति अनापत्तिवारे अनुञ्ञातत्ता. यदि एवं “योजनप्पमाणे न लभती”tiida½ किन्ति? इदं निबद्धावासवसेनेव वुत्तं. तत्थ धुतङ्गं भिज्जतीति? न भिज्जति,किन्तु न इध धुतङ्गाधिकारो अत्थीति. अथ कस्मा “अयं धुतङ्गचोरोति वेदितब्बो”तिवुत्तन्ति? असम्भवतो. कथं पञ्ञायतीति? अङ्गेसु अभावतो. धुतङ्गधरस्स पतिरूपसेनासनदीपनतोधुतङ्गधरता तस्स सिद्धा. वचनप्पमाणतोति चे? न, वचनप्पमाणतो च पाळियेव पमाणं.“अनापत्ति पुन गामसीमं ओक्कमित्वा वसित्वा पक्कमती”ति हि vutta½.गामसीमा निक्खमित्वा कित्तकं कालं वसित्वा पक्कमितब्बन्ति चे? पुनदिवसेयेव,तस्मा अट्ठमो अरुणो निबद्धावासे वा गन्तब्बट्ठाने वा उट्ठेतब्बोति एके. अन्तोछारत्तन्तिएके. याव निबद्धावासं न कप्पेतीति एके. याव मग्गपरिस्समविनोदनाति एके.सति अन्तराये अन्तोछारत्तं वसति, अनापत्ति. निबद्धावासकप्पने सति अरुणुग्गमनेआपत्ति. सचे तंसत्तमो दिवसो, तदहेव निक्खित्तचीवरं गहेतब्बं, पच्चुद्धरितब्बंवाति एके. सचे अन्तरा नवमग्गपातुभावेन वा नवगामसन्निवेसेन वा, तं सेनासनंअङ्गसम्पत्तितो परिहायति. तदहेव चीवरं गहेतब्बं वा पच्चुद्धरितब्बं वा. छारत्तंविप्पवसन्तस्स चे परिहायति, अनापत्ति अनुञ्ञातदिवसत्ताति एके. आपत्ति evaanaªgasampattitoti एके. युत्ततरं पनेत्थ विचारेत्वा गहेतब्बं. सचे धुतङ्गधरोहोति, गामसीमायं अवसित्वा पच्छिमप्पमाणयुत्ते ठाने वसित्वा पक्कमितब्बं. पठमंबद्ध-अविप्पवाससीमो चे गामो होति, अञ्ञस्मिम्पि मासे अन्तोसीमाय वसतो अनापत्ति.पोराणगण्ठिपदे “यथावुत्तसेनासने वसन्तेनापि छारत्तमेव चीवरं गामे निक्खिपितब्बन्तिअधिप्पायेन अञ्ञं अन्तोछारत्तम्पि अञ्ञम्पि वसतो आपत्तियेवा”ति वुत्तं.

सासङ्कसिक्खापदवण्णना निट्ठिता.