7. महापेसकारसिक्खापदवण्णना

642. विसिट्ठं कप्पञ्च तस्स वचनेन विसिट्ठं कतञ्च पमाणं, न आमिसदानं. केसुचिपोत्थकेसु “चीवरन्”ति उद्धरित्वा विभागो वुत्तो, तं न समेतीति.

महापेसकारसिक्खापदवण्णना निट्ठिता.

8. अच्चेकचीवरसिक्खापदवण्णना

646. “अनुजानामि, भिक्खवे, अच्चेकचीवरं पटिग्गहेत्वा निक्खिपितुन्”ति, “यावपवारणा पवारिता”ति च यं वुत्तं, ते पन भिक्खू तस्स वचनस्स अत्थं मिच्छागहेत्वा अच्चेकचीवरं निक्खिपन्ता चीवरकालसमयं अतिक्कामेसुं. किमिदं विभत्तं,उदाहु अविभत्तन्ति? विभत्तं, पुग्गलिकं वा. तेनेव परतो “अम्हाकं, आवुसो,अच्चेकचीवरानी”ति वुत्तं, अविभत्तं पन सङ्घिकत्ता न कस्सचि निस्सग्गियं करोति.
अपिच “अच्चेकचीवरं पटिग्गहेत्वा निक्खिपितुन्”ति इमिना सामञ्ञवचनेन वस्सूपनायिकदिवसतोपट्ठाय, पिट्ठिसमयतो पट्ठाय वा याव पवारणा निक्खिपितुं वट्टति एवसङ्घिकत्ता, पुग्गलिकम्पि “वस्संवुत्थकाले गण्हथा”ति दिन्नत्ता. तादिसञ्हि याववस्संवुत्थो होति, ताव न तस्सेव, दायकस्स सन्तकं होति, तथा इतो ततियवस्से,चतुत्थवस्से वा “पवारणाय गण्हथा”ति-आदिना दिन्नम्पि निक्खिपित्वा यथादानमेवगहेतब्बं. अयमत्थो अट्ठकथायं (पारा. अट्ठ. 2.646-9 आदयो) पाकटो. तानिचीवरकालसमयातिक्कमे न निस्सग्गियानीति चे? न, उद्दिस्स दिन्नत्ता. यस्मा अयंसमयो “कालेपि आदिस्स दिन्नन्”ति एत्थ “कालो”ति आगतो, गणभोजनसिक्खापदादीसु“समयो”त्वेव आगतो, तस्मा इध तेसं एकत्थतादस्सनत्थं एकतो “चीवरकालसमयो”तिवुत्तन्ति वेदितब्बं. मातिकायं पनेत्थ तादिसं चीवरं अत्तनो सन्तकभावंउपगतं पुग्गलिकं सन्धाय वुत्तं, तेनेवाह “भिक्खुनो पनेव अच्चेकचीवरं उप्पज्जेय्या”ति.अत्तनो कुटिया वस्संवुत्थस्स भिक्खुनो हि दातुं अलभन्तो अन्तोवस्से एव दानकिच्चंपरिनिट्ठापेत्वा गच्छति, तथा सङ्घस्स. तस्मा इदं अच्चेकचीवरं अत्थि उप्पन्नकालतोपट्ठाय सङ्घस्स वा पुग्गलस्स वा सन्तकभावं उपगच्छन्तं, यं न वस्सावासिकभावेन दिन्नं,अत्थि उप्पन्नकालतो पट्ठाय अनुपगन्त्वा वस्संवुत्थकालेयेव पुग्गलस्स वा सङ्घस्स वा उपगच्छन्तं,यं वस्सावासिकभावेन उप्पज्जित्वा समये दिन्नं, अत्थि समये दिन्नम्पि पुग्गलस्ससन्तकभावं अनुपगच्छन्तं, सङ्घसन्तकभावं वा दायकसन्तकभावं वा उपगच्छन्तं, ईदिसंसन्धाय “सञ्ञाणं कत्वा निक्खिपितब्बन्”ति वुत्तं. इदं अतिरेकसंवच्छरम्पि निक्खिपितुंलभति अत्तनो सन्तकभावं अनुपगतत्ता, तस्मा “दसाहानागतन्”ति इतो अञ्ञं सन्धायवुत्तन्ति सिद्धमेतन्ति. दसाहतो पुरेतरं लभित्वा याव पवारणा निक्खिपितुं नलभति, तस्मा सकभावूपगतमेव अधिट्ठातब्बं, तंयेव सन्धाय “दसाहानागतन्”ति वुत्तं,यतो “अन्तोसमये अधिट्ठेति, विकप्पेती”ति अनापत्तिवारे वुत्तं. सञ्ञाणंकत्वा निक्खिपितब्बकं पन परस्स दातब्बताय सकभावं अनुपगतं, न हि तं सन्धाय“अधिट्ठेति, विकप्पेती”ति सक्का वत्तुं, न च तं इमस्मिं अत्थे निस्सग्गियं होतिसङ्घस्स निस्सग्गियाभावतो, अट्ठकथायम्पि अयमत्थो सुट्ठु पाकटोव. कतमं सञ्ञाणंकत्वा निक्खिपितब्बन्ति चे? परसन्तकं चीवरं सङ्घिकमेव होति, ततो“सल्लक्खेत्वा सुखं दातुं भविस्सती”ति इमिना हि परस्स सन्तकभावो दस्सितो.
“ततो परं एकदिवसम्पि परिहारो नत्थीति दसाहपरमतो उद्धं अनुपगतत्ता”ति लिखितं,इतो समयतो उद्धमेव दसाहस्स अनुपगतत्ता समयतो परं दसाहं न लभतीति किरस्स अधिप्पायो.“एतं परिहारं लभतियेवा”ति एत्थ “एकादसमं अरुणं चीवरमासे उट्ठेती”तिकारणं लिखितं. अनुगण्ठिपदे पन “अनधिट्ठहित्वा एकादसदिवसे निक्खिपितुंलभती’ति वदन्तो भगवा इतरम्पि अनच्चेकचीवरादिं अनुजानाति, अच्चेकचीवरमुखेनातिअपरे”ति वुत्तं. एत्थ कतरं सुभासितं? उभयम्पीति एके. कथं? पठमं“अच्चेकचीवरस्स अनत्थते कथिने दसदिवसाधिको मासो, अत्थते कथिने दसदिवसाधिकापञ्चमासा”ति इमिना समेति, अनुगण्ठिपदलद्धिया हि एत्थ “एकादसदिवसाधिको”तिवत्तब्बतं आपज्जति, दुतियं “दसाहानागतन्ति…पे… दसाहेन असम्पत्ताति अत्थो”tiimin± समेति. इमस्स नयस्स वसेन “पञ्चमितो पट्ठाय उप्पन्नस्स चीवरस्स निधानकालोदस्सितो होती”ति पाठो युज्जति. तथा गण्ठिपदलद्धिया “नवाहानागतं कत्तिकतेमासिकपुण्णमन्”तिवत्तब्बतं आपज्जति, तस्स वसेन “कामञ्चेस दसाहपरमं अतिरेकचीवरं dh±retabbantiimin±va सिद्धो, अट्ठुप्पत्तिवसेन पन अपुब्बं विय अत्थं दस्सेत्वा सिक्खापदं ठपितन्”तिअयं पाठो युज्जति. को पनेत्थ सारोति? यो पच्छा वुत्तो, सोव सारो. Tenevaaµµhakath±cariyena “पञ्चमितो पट्ठाया”ति वुत्तं. पोराणगण्ठिपदेहि अट्ठकथाय च सद्धिंसंसन्दनतो, “दसाहानागतन्”ति पाळिया संसन्दनतो च एत्थ गण्ठिपदलद्धिपि पाळियासमेति.
कथं? यस्मा पवारणादिवसे अरुणुग्गमने भिक्खु वस्संवुत्थो होति, तस्मा इमिनादसमेन अहेन सद्धिं छट्ठितो पट्ठाय नवदिवसा दस अहानीति दसाहं, तेन दसाहेन,सहयोगत्थे करणवचनं. कत्तिकतेमासिकपुण्णमा चीवरसमयं असम्पत्ताति कत्वा“अनागता”ति वुच्चति. यथा अपरकत्तिकपुण्णमाय वस्सिकसाटिकं पच्चुद्धरित्वाविकप्पेन्तो “चातुमासं अधिट्ठातुं ततो परं विकप्पेतुन्”ति वुच्चति एवंसम्पदमिदन्ति. एत्थ वुच्चतीति चे? न, इमस्स निप्पयोजनभावप्पसङ्गतो. अच्चेकचीवरपटिग्गहणकालंनियमितन्ति चे? न, “छट्ठितो पट्ठाय उप्पन्नचीवरं अच्चेकमेव न होति. पठमकथिनेनसिद्धत्ता”ति पोराणट्ठकथागण्ठिपदेसु वुत्तत्ता ततो उपरि “अच्चेकचीवरन्”तिवुच्चति, पटिग्गण्हन्तस्स आपत्तिसङ्गहो च. न च सा आपत्ति पाळिया, अट्ठकथाय,युत्तितो वा सम्भवति. अट्ठुप्पत्तिमत्तवसेन वुत्तन्ति चे? न, दसाहाधिच्चकारिकाअट्ठुप्पत्तिपायं न दिस्सति. “भिक्खू अच्चेकचीवरं पटिग्गहेत्वा चीवरकालसमयंअतिक्कामेन्ती”ति एत्थ एत्तिका एव हि अट्ठुप्पत्ति. तथा हि परिवारे (परि.47-53) “किस्मिं वत्थुस्मिन्”ति आरभित्वा एत्तकमेव वुत्तन्ति वेदितब्बं.अच्चेकचीवरं चीवरकालं नातिक्कामेतब्बं, इतरं अतिक्कामेतब्बन्ति दस्सनत्थंइदं पञ्ञत्तन्ति चे? न, अच्चेकचीवरस्सेव अपराधदस्सनतो, विसेसकारणाभावा “कामञ्चेस दसाहपरमं अतिरेकचीवरं धारेतब्बन्ति इमिनाव सिद्धो”ति-आदिवचनविरोधतोच यथावुत्तवचनासम्भवतो च.
कथं? दसाहेन सह कत्तिकपुण्णमा “अनागता”ति हि वुत्ते दसाहतो अञ्ञा सापुण्णमाति आपज्जति. अनञ्ञा चे, सह-सद्दो न सम्भवति, न हि अत्तनाव अत्तनो योगोसम्भवति, अनागत-सद्दो च न सम्भवति. आगता सम्पत्ता एव हि सा पुण्णमा. C²varasamayassaanantaratt± एकीभावं अनागतत्ता अनागतायेवाति चे? न, तथापि अनागत-सद्दस्ससम्भवतो, आगमनसम्भवे सतियेव हि अनागत-सद्दो सम्भवति, न हि निब्बानं, पञ्ञत्तिवा “अनागता”ति वुच्चति. निब्बानं विय खणत्तयं, सा च पुण्णमा न कदाचिसमयभावं पापुणातीति अयुत्तमेव. “ततो परं विकप्पेतुन्”ति पन वचनं पिट्ठिसमयंगहेत्वा ठितत्ता सम्भवति. अपिच पवारणायं अरुणे च उट्ठिते सा पुण्णमा चीवरसमयंएकाहानागता एवापज्जति पुब्बे सहयोगपत्तत्ता. एवं सन्ते एकीभावगतापि सा चीवरसमयंअनागता एव जाताति सब्बदा न तथाविग्गहकरणवचनत्थं कोचिदेव वचनतो दीपेतीतिवेदितब्बं.
किमत्थं पनेत्थ “दसदिवसाधिको मासो”ति-आदि वुत्तन्ति? तं पारिपूरिसम्भवतो.पञ्चमियञ्हि पुरे अरुणं उप्पन्न-अच्चेकचीवरस्स दसदिवसाधिको मासोयेव परिपूरोतिकत्वा तथा वुत्तं. अपिच तस्सा पञ्चमिया दिवसभागोपि सम्पत्ताय रत्तिया “हिय्यो”तिवुच्चति, पगेव पुरे अरुणं, तेनेवाह “हिय्यो खो, आवुसो, अम्हाकन्”ति-आदि.“एवं सन्ते ‘छट्ठितो पट्ठाया’ति वुत्तपठमपाठस्स वसेन ‘अनच्चेकचीवरम्पि पच्चुद्धरित्वाठपितं तिचीवरम्पि एतं परिहारं लभतियेवा”’ति च “दसदिवसाधिको मासो”ति-आदिच यं लिखितं. तं न, “पञ्चमितो पट्ठाया”ति पाठे सज्जितेव एतेन परियायेनयथावुत्त-अत्थसम्भवतो, न तानि ठानानि पुन सज्जितानि. यथाठितवसेनेव अज्झुपेक्खितब्बानीतिनो तक्कोति आचरियो. इदं सिक्खापदं पुण्णमायं अनिस्सग्गियत्थमेवाति उपतिस्सत्थेरो.“पवारणामासस्स जुण्हपक्खपञ्चमितो पट्ठाया”ति पाठे सज्जिते एतेन परियायेन यथावुत्तोउप्पन्नस्स चीवरस्स निधानकालो दस्सितो होति, “अच्चेकचीवरन्ति अच्चायिकचीवरंवुच्चती”ति-आदि पाठो. “छट्ठितो पट्ठाया”ति च “कामञ्चेस दसाहपरमन्”ति-आदिच यं लिखितं, तं न पाठो, तस्मा एकादसदिवसं परिहारं लभतीति कत्वा आचरियेन“पञ्चमितो पट्ठाया”ति लिखापितो किर. “पवारणामासस्स जुण्हपक्खछट्ठितो पट्ठायपन उप्पन्नं अनच्चेकचीवरम्पि पच्चुद्धरित्वा ठपितं तिचीवरम्पि एतं परिहारं लभतियेवातिपाठो”ति च “अच्चेकचीवरस्स अनत्थते कथिने एकादसदिवसाधिको मासो, अत्थतेकथिने एकादसदिवसाधिका पञ्चमासाति पाठो”ति च एत्थ पपञ्चेन्ति, तस्मा सुट्ठु सल्लक्खेत्वाकथेतब्बं, तुण्हीभूतेन वा भवितब्बं.

अच्चेकचीवरसिक्खापदवण्णना निट्ठिता.