6. सुत्तविञ्ञत्तिसिक्खापदवण्णना

637. छट्ठे किञ्चापि “सामं सुत्तं विञ्ञापेत्वा”ति वुत्तं, मातिकाट्ठकथायंपन “चीवरत्थाय सामं विञ्ञत्तं सुत्तन्”ति अवत्वा केवलं “चीवरत्थाय विञ्ञापितसुत्तन्”तिअङ्गेसु वुत्तत्ता अञ्ञेन चीवरत्थाय विञ्ञत्तं सुत्तम्पि सङ्गहं गच्छतीति veditabba½.सामन्ति चेत्थ कस्सचि नियमनं. “सामं विञ्ञापेत्वा”ति किञ्चापिवुत्तं, तथापि “सामं वायापेय्या”ति अत्तनो अत्थाय वायापेय्याति एवं सम्बन्धो,अत्थो च वेदितब्बो, पाळियं पन आसन्नपदेन योजना कता, तस्मा सामं विञ्ञत्तंसुत्तन्ति अञ्ञविञ्ञत्तं कप्पियं आपज्जति, हत्थकम्मयाचनवसेन लद्धतन्तवायोपि कप्पियो.विकप्पनुपगपच्छिमप्पमाणं चे, तन्ते वीतंयेव सकिं अधिट्ठातब्बं, पुन अधिट्ठानकिच्चंनत्थि अधिट्ठितेन एकीभावूपगमनतो. “सचे पन परिच्छेदं दस्सेत्वाव चिनसाटकंविय, अन्तरन्तरा अधिट्ठितं होति, पुन अधिट्ठातब्बन्”ति वुत्तं. “पटिलाभेनातिवचनेन वायापेत्वा ठपेस्सामीति-आदि एकस्मिं अन्तोगधं होती”ति वदन्ति.

सुत्तविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.