5. चीवर-अच्छिन्दनसिक्खापदवण्णना
632. सामन्ति सकसञ्ञितानियमनत्थं वुत्तं. सकसञ्ञितायेव हि अच्छिन्दापन-अच्छिन्दनेसुनिस्सग्गियं, तस्मा निस्सग्गियमूलङ्गनिदस्सनमेतं. “चीवरन्”ति वुत्तत्ता “अचीवरंअच्छिन्दन्तस्स न निस्सग्गियन्”ति वुत्तमेव होति. “दत्वाति दत्वा वा दापेत्वावा”ति किञ्चापि पदभाजनं युज्जति, अञ्ञस्स पन सन्तकं अञ्ञस्स भिक्खुनो दापेत्वातं सयं वा अच्छिन्देय्य, तेनेव वा अच्छिन्दापेय्याति अनिट्ठप्पसङ्गभया न वुत्तं,अत्थतो पन अत्तनो सन्तकं अञ्ञेन सद्धिविहारिकादिना दापेत्वा, अञ्ञस्स सन्तकंवा तस्स विस्सासा दापेत्वा तं अच्छिन्देय्य वा अच्छिन्दापेय्य वा निस्सग्गियन्ति वेदितब्बं,तञ्च खो अनपेक्खो दत्वा. यदि एवं “चजित्वा दिन्नं अच्छिन्दित्वा गण्हन्तो भण्डग्घेनकारेतब्बो”ति इदं किन्ति चे? सकसञ्ञाय अग्गहेत्वा अञ्ञाय थेय्याय गण्हन्तंसन्धाय वुत्तं, तेनेव वुत्तं “सकसञ्ञाय गहितत्ता पनस्स पाराजिकं नत्थी”ति,अपिच “अनापत्ति सो वा देति, तस्स वा विस्ससन्तो गण्हाती”ति वचनतोपि तंसिद्धमेव. एत्तावता तावकालिकं कत्वा दिन्नं अच्छिन्दन्तस्स अनापत्ति साधिताहोति. “अम्हाकं सन्तिके उपज्झं गण्हिस्सती”ति-आदिवचनं सामणेरस्स दानं दीपेति,तञ्च इध नाधिप्पेतं. पाळियं (पारा. 633-634) उपसम्पन्ने तिकपाचित्तियं viyaanupasampanne तिकदुक्कटम्पि आगतन्ति चे? न, तदधिप्पायाजाननतो. अनुपसम्पन्नकालेएवं दत्वा अञ्ञस्स सन्तिके उपसम्पन्नं दिस्वा कुपितो चे अच्छिन्दति, उपसम्पन्नस्सेववा “सिक्खं पच्चक्खाय तुम्हाकं सन्तिके उपसम्पज्जिस्सामी”ति वदन्तस्स दत्वा punaacchindati चे, निस्सग्गियन्ति अयमेत्थ अधिप्पायो. 633. सकिं आणत्तो बहुकम्पि अच्छिन्दति, निस्सग्गियन्ति एकबद्धत्ता एकं पाचित्तियं,तं सन्धायेतं वुत्तं “आणत्तो बहूनि गण्हाति, एकं पाचित्तियन्”ति. मातिकाट्ठकथायंपन “वत्थुगणनाय आपत्तियो”ति वुत्तं, तं आणत्तिया बहुत्ता “सब्बानि गण्हा”तिवदन्तस्स गाहं सन्धाय वुत्तं, तेनेव तत्थ वुत्तं “एकवाचाय सम्बहुला आपत्तियो”ति.एवं सन्ते पाळिवचनं, अट्ठकथावचनद्वयञ्च अञ्ञमञ्ञं समेति, परसन्तकम्पि निस्सग्गियंहोति पंसुकूलञ्च, तेन “दुस्सन्ते बद्धरूपियं विया”ति वुत्तं, तं अदत्थनियमदस्सनत्थं वुत्तं, यथावछादितं अच्छिन्दनचित्तेन सचित्तकं, वचीकम्मंपन केवलं अच्छिन्दापेन्तस्सेव “देही”ति बलक्कारेन गण्हतोपि वेदितब्बं, तंन युत्तं “अनापत्ति सो वा देती”ति वचनतो. “तुट्ठो वा दुट्ठो वा देति,अनापत्तियेवा”ति मातिकाट्ठकथावचनतो वाति चे? न, उभयत्थ अत्तनो रुचिया दानंसन्धाय वुत्तत्ता, पसय्हावहारे अनापत्तिप्पसङ्गतो च. “भिक्खुस्स सामं चीवरंदत्वा’ति पाळिवचनतो च मातिकाट्ठकथाय अङ्गववत्थाने ‘उपसम्पन्नता’ति वुत्तत्ताच उभयत्थ दानहरणेसु भिक्खुभावो इच्छितब्बोति दीपेती”ति वदन्ति, इदमयुत्तन्तिनो तक्कोति आचरियो. कस्मा? अनुपसम्पन्नस्स चीवरं दत्वा तं उपसम्पन्नकालेअच्छिन्दन्तस्स अनापत्तिप्पसङ्गतो. “अनुपसम्पन्नस्स चीवरं वा अञ्ञं वा परिक्खारंदत्वा…पे… आपत्ति दुक्कटस्सा”ति वचनतो दुक्कटं तत्थ होतीति चे?नासिद्धत्ता, दानकाले एव उपसम्पन्नता पमाणन्ति असिद्धमेतं अट्ठकथाय वा पाळियावा युत्तितो वा, तस्मा तं न युत्तन्ति अत्थो. अनुपसम्पन्नस्स चीवरं दत्वा tassevaanupasampannak±leyeva चीवरं अच्छिन्दन्तस्स दुक्कटं, उपसम्पन्नकाले वा दत्वाअनुपसम्पन्नकाले अच्छिन्दन्तस्स दुक्कटन्ति तस्स वचनस्स इदं विकप्पन्तरञ्च सम्भवति,तस्मा (पारा. 631 आदयो) विकप्पन्तरस्स सम्भवतो च न युत्तं, यस्मा अनुपसम्पन्नकालेदत्वा उपसम्पन्नकाले अच्छिन्दन्तस्स विसुं दुक्कटं न पञ्ञत्तं, तस्मा पुराणचीवरधोवापनादिसिक्खापदेसुविय अपरभागे उपसम्पन्नता चेत्थ पमाणं, तस्मा “उपसम्पन्नता”ति अङ्गेसु वुत्तत्ताच तं न युत्तन्ति अत्थो. एत्थ “पच्चासीसन्तस्सेव दानमधिप्पेतं, न निस्सट्ठदानन्”तिधम्मसिरित्थेरो वदति किर, वीमंसितब्बं.
चीवर-अच्छिन्दनसिक्खापदवण्णना निट्ठिता.