4. वस्सिकसाटिकसिक्खापदवण्णना
627. “एकमेव कत्वा”ति वचनेन वस्सिकसाटिकलक्खणेन ञातकानम्पि सतुप्पादंकरोन्तेन एकमेव गहेतब्बन्ति धम्मसिरित्थेरो. चतुब्बिधं खेत्तन्ति एत्थकिञ्चापि तिविधं दिस्सति, तं पन एवं गहेतब्बं, यस्मिं खेत्ते परियेसितुं लभति,तं परियेसनखेत्तं नाम, “एवं करणनिवासनाधिट्ठानखेत्तानिपी”ति वुत्तं.एत्थ पच्छिमेन पुरिमग्गाहो वेदितब्बो, न पुरिमेन पच्छिमग्गाहो, यथालाभन्ति आचरियो.तस्सत्थो– अधिट्ठानखेत्तेन पच्छिमेन पुरिमानं तिण्णं गाहो होति, तथा निवासनखेत्तेनद्विन्नं पुरिमानं. करणखेत्तेन पन एकस्सेव पुरिमस्स गाहो होतीति. एत्थ पनकिञ्चापि करणखेत्तनिवासनखेत्तानं कालतो नानत्तं नत्थि, किरियतो पन “अट्ठिंकत्वा निवासेतब्बन्”ति पाळिवचनतो, तस्मा द्विधा कत्वा वुत्तं अञ्ञतराभावेन,तदत्थसिद्धितो च, कथं पनेत्थ नानत्तं नत्थीति पञ्ञायतीति चे? पाळितो, “अड्ढमासोसेसो गिम्हानन्ति कत्वा निवासेतब्बन्”ति हि पाळि, तथा मातिकाट्ठकथातो(कङ्खा. अट्ठ. वस्सिकसाटिकसिक्खापदवण्णना) च.तथाह “पच्छिमो अड्ढमासो करणनिवासनखेत्तम्पी”ति, इमिना नयेनतिविधमेव खेत्तन्तिपि सिद्धं. समन्तपासादिकायं पन कत्थचि पोत्थके “जेट्ठमूलपुण्णमासियापच्छिमपाटिपददिवसतो पट्ठाय याव काळपक्खुपोसथो, अयमेको अद्धमासो परियेसनखेत्तञ्चेवकरणखेत्तञ्च. एतस्मिञ्हि अन्तरे वस्सिकसाटिकं अलद्धं परियेसितुं, लद्धं कातुञ्चवट्टति, निवासेतुं, अधिट्ठातुञ्च न वट्टती”ति पाठो दिस्सति, सो अपाठो यथावुत्तपाळिमातिकाट्ठकथाविरोधतो,तस्मा तत्थ “अलद्धं परियेसितुं वट्टति, कातुं, निवासेतुं, अधिट्ठातुञ्च न वट्टती”तिपाठो वेदितब्बो. एवं ताव पच्छिमेन पुरिमग्गाहसिद्धि वेदितब्बा, न पुरिमेनकरणखेत्तादीनं गाहो सम्भवति. “मासो सेसो गिम्हानन्ति वस्सिकसाटिकचीवरं परियेसितब्बन्”तिएत्तकमेव हि वुत्तं, न, अट्ठकथायं “अयमेको अद्धमासो परियेसनखेत्तञ्चेवकरणखेत्तञ्चा”ति वुत्तत्ताति चे? न, तस्स लेखनदोसत्ता तथा साधितं. करणखेत्तेनपन निवासनखेत्तग्गाहो अत्थि कालनानत्ताभावतो, तेनेव पुब्बे यथालाभग्गहणं कतं,तथा च साधितमेव, न भेदो पनत्थि, पयोजनं वुत्तमेव. निवासनक्खेत्तेन अधिट्ठानक्खेत्तग्गाहोनत्थि एव, न हि पुरिमेन पच्छिमग्गाहो वेदितब्बो. न पाळिविरोधतोति चे? न,तदत्थाजाननतो. “मासो सेसो गिम्हानन्ति अद्धमासो सेसो गिम्हानन्”ति एत्थ इति-सद्दस्सहि इतो पट्ठायाति अत्थो. परतो आपत्तिखेत्तदस्सनतो इतरस्स अनापत्तिखेत्तभावो दस्सितोवहोति. दिन्नपुब्बतोपि ञातकपवारितट्ठानतो निप्फादेन्तस्स निस्सग्गियं पिट्ठिसमयत्ता,पकतिया वस्सिकसाटिकदायका नाम सङ्घस्स वा पुग्गलस्स वा अपवारेत्वा अनुसंवच्छरंदेन्ता, तत्थ सतुप्पादोव वट्टति. वत्तभेदे दुक्कटन्ति तदञ्ञेसु.“सचे कत…पे… वस्सूपनायिकदिवसे अधिट्ठातब्बा…पे… छ मासे परिहारंलभती”ति वचनतो अन्तोवस्सेपि याव वस्सानस्स पच्छिमदिवसा अकता परिहारं लभतीतिदीपितं होति. कस्मा न विचारितन्ति चे? अत्थापत्तिसिद्धत्ता. “छ मासे परिहारंलभती”ति वचनेन अकता लभतीति सिद्धमेव, तं किञ्चापि सिद्धं, सरूपेन पन अनागतत्तासरूपेन दस्सेतुं, दुस्सद्धापयत्ता उपपत्तितो दस्सेतुञ्च इदमारद्धं आचरियेन,“यथा चेत्थ, एवं कथिनब्भन्तरे उप्पन्नचीवरम्पि हेट्ठा वुत्तनयेनेव पटिपज्जितब्बन्”तिअनुगण्ठिपदे वुत्तं, तं दुवुत्तं तत्थेव पुब्बापरविरोधतो. यञ्चेत्थ अट्ठकथावचनंसाधकत्तेन वुत्तं, तं तमत्थं न साधेति. “यदि नप्पहोति याव कत्तिकपुण्णमा परिहारंलभती”ति वचनं अप्पहोन्तस्स याव कत्तिकपुण्णमा ताव परिहारखेत्तं, ततो परंएकदिवसोपि न होतीति दीपेति, तस्मा अप्पहोनकभावेन अकताव याव कत्तिकपुण्णमापरिहारं लभति, ततो परं न लभतीति सिद्धं. तथा तदेव वचनं कतपरिहारं नलभतीति दीपेति, तस्मा कत्तिकपुण्णमदिवसेयेव अधिट्ठातब्बा. “अप्पहोन्ते दसाहेअन्तोवस्से करणपरियोसानंयेव पमाणन्”ति लिखितं.एत्थाह– “एकाहद्वीहादिवसेना”ति-आदि न वत्तब्बं. कस्मा? गिम्हदिवसानं अनधिट्ठानकालत्ता,तस्मा एव “अन्तोदसाहे वा तदहेयेव वा अधिट्ठातब्बा’ति च सामञ्ञतो न वत्तब्बंगिम्हदिवसानं अधिट्ठानखेत्तभावप्पसङ्गतो”ति. एत्थ वुच्चति– न, तदत्थाजाननतो.दसाहानागताय वस्सूपनायिकाय गिम्हदिवसा दसाहा होन्ति, पठमदिवसे च लद्धा निट्ठितावस्सिकसाटिका दसाहातिक्कन्तापि वस्सूपनायिकदिवसं अधिट्ठानखेत्तं अप्पत्तत्ता न च ताव निस्सग्गियं होति, वुत्तञ्चेतं “वस्सूपनायिकतो पुब्बे दसाहातिक्कमेपिअनापत्ती”ति.अन्तोदसाहे अधिट्ठातब्बाति इदं न अविसेसेन एतस्मिं अन्तरे गिम्हदिवसेपि adhiµµh±tabbantiimamattha½ दीपेतुं वुत्तं, किन्तु गिम्हदिवसे चे उप्पन्ना, अधिट्ठानखेत्ते च अन्तोदसाहंहोति, अन्तोदसाहे खेत्तेयेव अधिट्ठातब्बा, न खेत्तन्ति कत्वा दसाहं अतिक्कमितब्बन्तिदीपेतुं वुत्तं. कस्मा? गिम्हदिवसानम्पि गणनूपगत्ता, तस्मा अखेत्तदिवसेपिगणेत्वा खेत्ते एव “अन्तोदसाहे अधिट्ठातब्बा”ति वुत्तं होतीति.
वस्सिकसाटिकसिक्खापदवण्णना निट्ठिता.