3. भेसज्जसिक्खापदवण्णना
620. सा अहोसि सुवण्णमालाति वचनतो ठपेत्वा सहधम्मिके अञ्ञेसं यथासुखंरूपियं दातुं वट्टति उग्गण्हापेतुं, सब्योहारापेभुञ्चाति आचरियो, वीमंसितब्बंइद्धिमस्स इद्धिविसयत्ता. 622. येसं मंसं कप्पतीति वचनेन येसं मंसं न कप्पति, तेसं सप्पि-आदिकिञ्चापि न कप्पति, न पन निस्सग्गियवत्थूति वेदितब्बं. तथा न पणीतभोजनवत्थूति.उग्गहितकं कत्वा निक्खित्तन्ति अज्झोहरणत्थं निक्खित्तं. इतरञ्हि पटिग्गहेत्वाअज्झोहरितुं वट्टति. उभयेसम्पीति पच्छाभत्तं पटिग्गहितेहि, पुरेभत्तं पटिग्गहितेहिच कतानं. मंसस्स अकप्पियत्ताति कारणपतिरूपकं वत्वा. खादिंसूति विकाले केवलं नवनीतमेव खादितुकामेन दधितक्कगतानि अपनेतब्बानि, पचितुकामस्ससामंपाकं न होतीति थेरस्स अधिप्पायोति वुत्तं. खयं गमिस्सतीतिवचनतो खीरं पक्खिपित्वा पक्कसप्पि विकाले कप्पतीति सिद्धं. भेसज्जेहीतियावजीविकभेसज्जेहि. कततेलं पुरेभत्तन्ति अपचित्वा कतं एव. उण्होदकेनातितापनभावं दीपेतीति केचि, तं न सुन्दरं. निब्बट्टितत्ताति पिञ्ञाकादितो.तेलत्थाय पटिग्गहित
पे
दुक्कटमेवाति वचनतो अतेलत्थाय पटिग्गहितेहि,सत्ताहातिक्कन्तेहिपि कततेलं कतदिवसतो पट्ठाय सत्ताहं वट्टतीति छाया दिस्सति,करमन्दं रुक्खसारोति केचि. 623. अवसकसटे यस्मा खीरादीनि पक्खिपित्वा तेलं पचन्ति, तस्मा कसटं नवट्टति, तेलमेव वट्टति, तेन वुत्तं पक्कतेलकसटे विय कुक्कुच्चायतीति.वसाय सद्धिं पक्कत्ता न वट्टतीति चे? वदथ, भन्ते, नवनीते दधिगुळिकाति-आदिसम्बन्धो.मधुम्हि चत्तारो कालिका यथासम्भवं योजेतब्बा, उच्छुम्हि च, कथं? समक्खिकंसेळकं मधु यावकालिकं. अनेलकं उदकसम्भिन्नं यामकालिकं, असम्भिन्नंसत्ताहकालिकं, मधुसिट्ठं परिसुद्धं यावजीविकं. तथा उच्छु वा रसो वा सकसटोयावकालिको, निक्कसटो उदकसम्भिन्नो यामकालिको, असम्भिन्नो सत्ताहकालिको,सुक्खकसटं यावजीविकन्ति वेदितब्बं. कस्मा? उदकसम्भेदविसेसतो.किं वुत्तं होति? चतूसु कालिकेसु पुब्बं पुब्बं गरुकं, अपरं अपरं लहुकं.तेसु चायं उदकसम्भेदो गरुकं लहुकं करोति, लहुकञ्च गरुकं. अम्बरसादीनिहि यावकालिकत्ता गरुकानि, उदकसम्भेदो पन तानि अम्बपानादिसमञ्ञं दत्वालहुकानि यामकालिकानि करोति. फाणितं नाम उच्छुम्हा निब्बत्तन्ति उच्छुरसंउपादायाति अट्ठकथावचनतो उच्छुरसो सत्ताहकालिकोति सिद्धं. तत्थ उदकसम्भेदोतं यामकालिकं करोतीति-आदिं बहुं वत्वा योजिता.अपिचेत्थ उच्छुरसो अनुजानामि, भिक्खवे, उच्छुरसन्ति (महाव. 300) अनुञ्ञातत्तागुळोदकं विय उच्छुरससामञ्ञतो उदकेन असम्भिन्नोपि अगिलानस्स वट्टति,तेनेवाह अट्ठकथायं उच्छुरसो निकसटो पच्छाभत्तं वट्टतीति (महा. अट्ठ. 300).अयं सब्बो नो तक्कोति आचरियो. केचि पनाहु फाणितं नाम उच्छुम्हा निब्बत्तन्तिवचनतो, उच्छुरसं उपादायाति अट्ठकथावचनतो च उच्छुरसो फाणितमेव, तस्मा गुळेविय पटिपज्जितब्बन्ति. केचि वुत्तनयेन सत्ताहकालिकोव समानो अनुजानामि,भिक्खवे, उच्छुरसन्ति विसुं अनुञ्ञातत्ता असम्भिन्नोपि अगिलानस्स वट्टतीति वदन्ति.केचि वुत्तनयेन विसुं अनुञ्ञातत्ता एव सम्भिन्नो वा असम्भिन्नो वा यामकालिकोव,गुळोदकं पन सत्ताहकालिकमेवाति वदन्ति. केचि गुळोदकं विय सो दुविधोपिसत्ताहकालिकोयेवाति वदन्ति.तत्थायं पठमाचरियवादे विचारणा फाणितानुमतियायेव उच्छुरसानुमतिया सिद्धितोविसुं उच्छुरसन्ति उद्धरित्वा अनुमति निरत्थिकाति आपज्जति, तथा उच्छुरसोनिकसटो पच्छाभत्तं वट्टतीति अट्ठकथापि निरत्थिका. सत्ताहं वट्टतीति वत्तब्बंसियाति, न च तथा सक्का वत्तुं. पच्छाभत्तं वट्टनकरसाधिकारत्ताति चे? न,तस्मिं अधिकारे सत्ताहकालिकस्स अवत्तब्बप्पसङ्गतो. कालभेदं अनपेक्खित्वा रसाधिकारेओतिण्णत्ता वुत्तोति चे? न सक्का निकसटो सत्ताहं वट्टतीति वत्तुं. पच्छाभत्तंवट्टनकरसाधिकारत्ता न वत्तब्बन्ति चे? न, एवञ्हि वुत्ते तदञ्ञरसो विय अयम्पि पच्छाभत्तमेववट्टति, न ततो परन्ति आपज्जति. ततो परं अपरिभोगत्ता पच्छाभत्तं वट्टतीतिवुत्तन्ति चे? न, यावकालिकभावप्पसङ्गतो. न सो पसङ्गो आभिदोसिकस्सापि उच्छुरसस्सपाकेन फाणितादिभावप्पसङ्गतो. अयमेव ततियचतुत्थाचरियवादेसु विचारणा. दुतियवादेविचारणा वुत्ता, विमद्दो पनेत्थ भेसज्जक्खन्धके (महाव. 300) आवि भविस्सति.फाणितं नाम उच्छुम्हा निब्बत्तन्ति मधुकतालनाळिकेरफाणितादितो उक्कटवत्थुतोनिस्सग्गियवत्थुफाणितस्स विसेसवचनं, तेनेतं पञ्ञायति निस्सग्गियवत्थुभूतं इधफाणितं नाम उच्छुम्हा निब्बत्तमेव, न मधुकादितो निब्बत्तन्ति. एत्तावता यंकिञ्चिउच्छुम्हा निब्बत्तं न तं सब्बं फाणितमेव नामाति साधितं होति. तेनेव खन्धकेफाणितं पठमं अनुजानित्वाव पच्छा उच्छुरसो अनुञ्ञातो, तथा तत्थेव गुळं, गुळोदकञ्च.उच्छुरसं उपादाय अपक्का वाति-आदिम्हि पन येसं लद्धि उच्छुरसोयामकालिकोति. ते अपक्का वाति सामं भिक्खुना अपक्का वा.अवत्थुकपक्का वाति विना वत्थुना पक्का वाति अत्थं वण्णयन्ति, तं न युत्तंउच्छुरसं उपादायाति इमस्स वचनस्स पयोजनाभावप्पसङ्गतो, भिक्खुनो pacan±dhik±r±bh±v±.सामपाको इधाधिप्पेतोति चे? सामं अपक्कस्स उच्छुरसस्स तेसं अत्तनोमतियाफाणितभावसिद्धितो च परतो पुरेभत्तं पटिग्गहितेन अपरिस्सावित-उच्छुरसेन कतफाणितन्ति-आदिनयदस्सनतोच तं अयुत्तं, तत्थ अपरिस्सावित-उच्छुरसेन सयंकतं निरामिसमेव वट्टतीति वचनंयं तत्थ कसटं सामपाकं न जनेति, सवत्थुकपटिग्गहितकतंयेव तं करोतीतिदीपेति, तस्मा पटिग्गहेतुं न वट्टति विकालेति पोराणा. कोट्टित-उच्छुफाणितंरजनपाकं विय ओळारिकं सवत्थुकपक्कं नाम होतीति सञ्ञाय पुरेभत्तमेववट्टतीति वुत्तं. महा-अट्ठकथाचरिया एवं फाणितग्गहणं अमधुरं, तस्मा पच्छाभत्तंन वट्टतीति वदिंसु. किं मधुरताय, अमधुरताय वाति? अत्थमेव दस्सेतुं महापच्चरियंतथा वुत्तन्ति उपतिस्सत्थेरो आह किर. तं युत्तन्ति उच्छुतो निब्बत्तत्ता वुत्तं,तेनेवाह खण्डसक्खरं पन
पे
वट्टतीति. तं खीरघटे पक्खिपित्वा पचन्तीतिलिखितं. जल्लिका नाम फेणादि.भेसज्जोदिसं वदन्तेन इतरे अत्थुद्धारवसेन वुत्ता. आहारत्थं फरितुं समत्थानीतिखन्धके (महाव. 260) यं भेसज्जञ्चेव अस्स भेसज्जसम्मतञ्च लोकस्स, आहारत्थञ्चफरेय्याति वुत्तत्ता वुत्तं. एत्थ विचारणा भेसज्जक्खन्धके आवि भविस्सति. 624. द्वारवातपानकवाटानीति द्वारस्स च वातपानानञ्च कवाटानि. कसावपक्खेपमत्तेनहि तानि अत्तनो सभावं परिच्चजितानि होन्ति, तस्मा मक्खेतब्बानीति वुत्तं.कसावो नाम कनकलम्बादीनिपीति वदन्ति. अधिट्ठेतीति इदानि अज्झोहरणीयंन भविस्सति, बाहिरपरिभोगो भविस्सतीति चित्तं उप्पादेति. इध विकप्पेतीतिपदं नत्थि. अधिट्ठानम्पि मुखारुळ्हिया वुत्तं इमं नवनीतं अधिट्ठामीति अवत्तब्बतो. 625. परिभुञ्जितुं पन न वट्टतीति विस्सासाभावं सन्धाय वुत्तं.सचे सविस्सासो, वट्टतीति परिभुञ्ज त्वन्ति एत्तावता विस्सज्जितं होति, तस्माउभिन्नं अनापत्तीति सम्बन्धो. सचे न विस्सज्जितं, आपत्ति होतीति सिद्धं.तस्मा उभिन्नं सन्तकं चीवरं अञ्ञतरेन सम्मुखीभूतेन अधिट्ठातब्बं. नो चे अधिट्ठाति,निस्सग्गियं होतीतिपि युज्जति. काकनिकमत्तञ्चे मूलं अदिन्नं, न अधिट्ठानुपगं
पे
सकभावं न उपेतीति इमिना एतं सदिसं न होति, आभिधम्मिकगणानं दिन्नंविय च न होति. कस्मा? आभिधम्मिका हि अनुपसम्पन्नापि होन्ति, पच्छा आभिधम्मिकभूतानम्पितं साधारणं होतीति. एत्थ द्वेपि उपसम्पन्ना एव, द्विन्नम्पि तत्थ यथाकामकरणीयताअत्थि ममत्तञ्च, न एवं तदञ्ञेसं साधारणं, न च द्वे तयो भिक्खू एकतो वस्सिस्सामातिकरोन्ति, रक्खति ताव. अविभत्तत्ता अनापत्तीति इमिना च इदं सदिसं, येनमूलेन पटिग्गहितं, तस्स सचे इतरो देति, सो वा तं इतरस्स देति, सति पटिग्गहणेसत्ताहातिक्कमे निस्सग्गियत्ता, तस्मा तं चीवरं द्वीसु सम्मुखीभूतेन एकेन अधिट्ठातब्बं.किञ्चापि एत्थ पयोगो न दिस्सति समानपरिक्खारानं द्विन्नं अधिट्ठानपयोगाभावतो, तथापिसमानसब्बभण्डकानं द्विन्नं तेलादि येन पटिग्गहितं, तस्स कालातिक्कमे आपत्तिसम्भवतो,अनधिट्ठाने दुल्लभविसेसहेतुत्ता च अधिट्ठातब्बन्ति वुत्तं. तं अयुत्तं पत्तचीवरसत्ताहकालिकानंअसदिसविधानत्ता. एत्थ पत्तचीवरञ्हि अत्तनो सन्तकभावं उपगतमेव अनधिट्ठहन्तस्सकालातिक्कमे आपत्ति, सत्ताहकालिकं पन परसन्तकसाधारणम्पि पटिग्गहितं पटिग्गाहकस्सकालातिक्कमे आपत्तिकरं. पटिग्गहणञ्चेत्थ पमाणं, न तत्थ सकसन्तकता, सत्ताहकालिकञ्चनिस्सग्गियं, सब्बेसम्पि अनज्झोहरणीयं. पत्तचीवरं अञ्ञस्स परिभुञ्जतो अनापत्ति.इदञ्च कालातिक्कन्तम्पि निस्सज्जित्वा पच्छा लद्धं कप्पति. पत्तचीवरं पन तंतस्स विनयकम्मन्ति कप्पतीति. अविभत्तस्सपि इमस्स दानं रुहति, न पत्तचीवरस्स.वुत्तञ्हेतं अट्ठकथायं द्विन्नं सन्तकं होति
पे
सचेपि अविभजित्वा सद्धिविहारिकादीनंदेन्ति, अदिन्नमेव होतीति. यस्स दानमेव न रुहति, तस्स कुतो अधिट्ठानं.एको चे पत्तचीवरं दसमे दिवसे इतरस्स देति. ततो पट्ठाय सो दस दिवसे परिहरितुंलभति न तथा सत्ताहकालिकन्ति सब्बथा उपपरिक्खियमानं सरिक्खं नक्खमतीतिन तं सारतो दट्ठब्बन्ति आचरियस्स तक्को. विनयकम्मवसेन पन अनिस्सज्जित्वा सहसाविरुज्झित्वा कस्सचि परिच्चत्तम्पि पुन पटिलभित्वा परिभुञ्जितुं न वट्टतीतिवुत्तं, सचे देसन्तरितं, समुद्दन्तरितं वा चीवरं निस्सग्गियं जातं, तं इध ठितेनभिक्खुना एकस्स वन्तेन चित्तेन चत्तं कत्वा अनपेक्खित्वा आपत्तिं देसेत्वा तस्सविस्सासेन पुन गहेत्वा अधिट्ठातब्बं, पत्तादीसु च अयमेव नयोति च वुत्तं,तालनाळिकेरफाणितम्पि सत्ताहकालिकं एवाति च. द्विन्नं सन्तकं एकेनपटिग्गहितं सत्ताहकालिकं सत्ताहातिक्कमे आपत्तिं न करोति परिभुञ्जितुंपन द्विन्नम्पि न वट्टतीति च परसन्तकं पटिग्गहेत्वा ठपितेपि एसेव नयोतिच केचि वदन्ति. दुक्कटवत्थुभूतं सप्पि-आदि निस्सज्जितब्बं पुन परिभुञ्जितुंवट्टतीति विधानं न दिस्सतीति.
भेसज्जसिक्खापदवण्णना निट्ठिता.