2. ञ्नपञ्चबन्धनसिक्खापदवण्णना
612-3. बहू पत्ते विञ्ञापेन्तीति एकमेकं विञ्ञापेन्ता बहू भिक्खू बहूपत्ते विञ्ञापेन्ति, बहू वा भिक्खू पत्ते विञ्ञापेन्तीति अत्थो. “न, भिक्खवे,पत्तो विञ्ञापेतब्बो, यो विञ्ञापेय्य, आपत्ति दुक्कटस्सा”ति इदं सिक्खापदं ऊनपञ्चबन्धनेनसमूहतं होति न होतीति? न होति तमेव गहेत्वा “विञ्ञापेति, पयोगे दुक्कटन्”तिवुत्तत्ताति एके. पटिलाभम्पि परियादियित्वा तं दुक्कटं वुत्तं, तस्मा तं “पटिलाभेननिस्सग्गियो होती”ति इमिना समूहतं होति. अञ्ञथा सदुक्कटं निस्सग्गियं आपज्जतिअनापत्तिवारविरोधो च. या काचि पन अकतविञ्ञत्ति अननुञ्ञातकाले दुक्कटमेव.भिन्नेनाति इत्थम्भूतलक्खणे, भेदेनाति वा अत्थो, हेत्वत्थे करणवचनं.
ञ्नपञ्चबन्धनसिक्खापदवण्णना निट्ठिता.