10. कयविक्कयसिक्खापदवण्णना
593. पटपिलोतिकानन्ति पटपिलोतिकेहि. अज्झाचरति, आपत्ति dukkaµass±tiida½ पुरिमसिक्खापदेपि वेदितब्बं. कयितञ्च होति विक्कयितञ्चाति एतेसं पदानंविपरीततो अत्तनो भण्डन्ति-आदि वुत्तं. कस्मा? इमिना इमन्ति वचनानुरूपतो.सद्धादेय्यविनिपातनं पनेत्थ अट्ठानपदानं वसेन वेदितब्बं.
कयविक्कयसिक्खापदवण्णना निट्ठिता.
निट्ठितो कोसियवग्गो दुतियो.
3. पत्तवग्गो
1. पत्तसिक्खापदवण्णना
598. बहू पत्ते सन्निचयन्ति एत्थ सन्निचयन्ति भावनपुंसकं,बहू पत्ते वा गहेत्वा सन्निचयं करिस्सन्तीति अत्थो. अड्ढतेरसपलमासानं गाहिकातिलिखितं. एत्थ
कुडुवो चतुपलेय्यो, कुडुवानं चतुग्गुणं;
पत्थं चतुग्गुणो मासा-ति कमाहु चतुग्गुणन्ति.
आदिं लोकवोहारं दस्सेत्वाव केचि पपञ्चेन्ति.
602. खादनन्ति खादनीयं सूपादि. ब्यञ्जनस्स मत्ता नाम ओदनतो चतुत्थो भागोति(म. नि. अट्ठ. 2.387) ब्रह्मायुसुत्तट्ठकथायं वुत्तत्ता आलोपस्स चतुत्थभागं ब्यञ्जनंअनुरूपन्ति गहेतब्बं. भिक्खुनिया पत्तसन्निचयस्स वारितत्ता तदनुलोमतो भिक्खूनम्पिदुतियो वारितोति वुत्तं, तं न युत्तं, पाळियञ्हि सन्निचयं करेय्याति अनधिट्ठितोअविकप्पितोति (पाचि. 735) वुत्तं. सो हि कथिनक्खन्धके (महाव. 306 आदयो)निचयसन्निधि विय एकोपि पुनदिवसे सन्निचयोति वुच्चति. अनन्तरसिक्खापदेपन दुतियो वारितोति अधिट्ठानं नियतं, तस्मा द्वे पत्ते अधिट्ठातुं न लभति. सचेएकतो अधिट्ठाति, द्वेपि न अधिट्ठिता होन्ति. विसुं विसुं अधिट्ठाति, दुतियोअनधिट्ठितोति वदन्ति. विकप्पेतुं पन बहूपि लभति. इदानि वत्तब्बं सन्धायनाममत्ते विसेसोति वुत्तं. तत्थ नामन्ति मज्झिमो मज्झिमोमको मज्झिमुक्कट्ठोति-आदि. 608. पाकस्स हि ऊनत्ता पत्तसङ्ख्यं न गच्छतीति वचनतो अधिट्ठितपत्तोपि खरपाकेनसेतत्ता अधिट्ठानं विजहतीति चे? न, अधिट्ठानविजहनेसु नवसु अनागतत्ता, तस्मा पठमपाकानंएव ऊनत्ता पत्तसङ्ख्यं न गच्छति, तस्मिं सति अञ्ञं विञ्ञापेतुं न वट्टति. ञ्नपञ्चबन्धनेनातिहि वुत्तं. छिद्दे, राजिया वा हि सति तेहि अधिट्ठानं विजहतीति विजहिते नायंपटिसेधो, तस्मा पच्चुद्धरित्वा, विकप्पेत्वापि अञ्ञं विञ्ञापेतुं न लभति.एवं पत्तकारको मूलं लभित्वाति एत्थ पचित्वा ठपितदिवसतो पट्ठाय. दातुकामोहुत्वाति एत्थ दिन्नदिवसतो, सुतदिवसतो वा पट्ठाय दसाहं वेदितब्बं.लिङ्गपरिवत्तेन पन दसाहातिक्कमे पत्तसामिकस्स भिक्खुस्स, भिक्खुनिया पन रत्तातिक्कमेनिस्सग्गियं.
पत्तसिक्खापदवण्णना निट्ठिता.