9. रूपियसंवोहारसिक्खापदवण्णना
587. “जातरूपरजतपरिवत्तनन्”ति उक्कट्ठपरिच्छेदेन वुत्तं, तथा “रूपियंनाम सत्थुवण्णो कहापणो”ति-आदि पाळिवचनञ्च. “अरूपिये रूपियसञ्ञी रूपियं चेतापेती”ति-आदितिकवचनतो, “दुक्कटवत्थुना पन निस्सग्गियवत्थुं चेतापेन्तस्स…पे… निस्सग्गियंपाचित्तियं गरुकस्स चेतापितत्ता”ति अट्ठकथावचनतो च पन अनुक्कट्ठपरिच्छेदोपेत्थलब्भतीति सिद्धं. सत्थुवण्णो च कहापणो च ततो ये चञ्ञे वोहारं गच्छन्तीतिएवमेत्थ समुच्चयो वेदितब्बो. इमस्मिं पन सिक्खापदे “नानप्पकारकं नाम कतम्पिअकतम्पि कताकतम्पी”ति एत्थ विभत्तानं तिण्णं रूपियारूपियानञ्च द्विन्नं वसेनपञ्च तिका वुत्ता, अट्ठकथाचरियेहि तदनुलोमतो एको तिको दस्सितोति सब्बेछ होन्ति.एत्थाह– अञ्ञस्मिं सिक्खापदे एकस्मिं तिकच्छेदे दस्सिते सतिपि सम्भवे इतरे नदस्सीयन्ति इधेव कस्मा दस्सितोति? “नानप्पकारकन्”ति मातिकायं वुत्तत्ताइधेव नानप्पकारभावदस्सनत्थन्ति. न कयविक्कयसिक्खापदेपि वत्तब्बप्पसङ्गतोति चे?न, इध दस्सितनयत्ता. अथ च रूपियस्स विभङ्गे “ये वोहारं गच्छन्ती”ति अन्तेवुत्तत्ता सत्थुवण्णादयो वळञ्जनुपगा एवाति सिद्धं. ततो अवळञ्जनुपगेहि जातरूपरजतेहिवोहारेन न निस्सग्गियन्ति आपज्जति, तस्मा तं आपज्जनत्थन्ति दस्सेन्तेन “कतेनकतं चेतापेती”ति-आदयो तिका वुत्ताति, एवं सन्ते रूपियविभङ्गे “ये च वोहारंगच्छन्ती”ति न वत्तब्बं, तस्मिं पदे अवुत्ते अवळञ्जनुपगापि सङ्गहं गताव होन्तीतिकतादीहि तिकत्तयस्स वत्तब्बपयोजनं न भविस्सतीति चे? न, कप्पियभण्डेन कप्पियभण्डप-अवत्तनस्सापिरूपियसंवोहारभावप्पसङ्गतो. “ये वोहारं गच्छन्ती”ति वचनेनपि कमुक कथलकंसभाजन साटकादिपरिवत्तनस्सपि रूपियसंवोहारभावप्पसङ्गो एवाति चे? न, कतादिवचनेनजातरूपादि-अकप्पियवत्थूनञ्ञेव अधिप्पेतभावदीपनतो, तस्मा उभयेनपि यदेतं कताकतादिभेदंपाकतिकरूपियं यञ्च कहापणमासकसङ्खेपं, यञ्च कहापणादिवोहारूपगं, उभयम्पेतंइध च अनन्तरातीतसिक्खापदे च रूपियं नामाति अधिप्पेतत्थसिद्धि होति, न तण्डुलादीनि,तत्थ कतादिवोहारासम्भवतो. एत्तावता कतादितिकत्तयप्पयोजनं वुत्तं.इदानि सेसत्तिकानि वुच्चति– एत्थ हि यथावुत्तप्पभेदं निस्सग्गियवत्थुरूपियं नाम, सेसं दुक्कटवत्थुपि कप्पियवत्थुपि न रूपियन्ति अरूपियं नाम होतीतिकत्वा “अरूपिये अरूपियसञ्ञी पञ्चन्नं सहधम्मिकानं अनापत्ती”ति इदं न एकंसिकंआपज्जति दुक्कटवत्थुम्हि दुक्कटापज्जनतो. इध वचनप्पमाणतो निस्सग्गियवत्थुतो अञ्ञंअन्तमसो मुत्तादिपि अरूपियमेव नाम. तत्थ पञ्चन्नं सहधम्मिकानं अनापत्तीतिचे? न, राजसिक्खापदविरोधतो. तत्थ हि “मुत्ता वा मणि वा”ति वुत्तं, तस्मामुत्तादि अकप्पियं दुक्कटवत्थूति च सिद्धं निस्सग्गियवत्थूसु अभावा. एवं सन्ते“अरूपिये अरूपियसञ्ञी पञ्चन्नं सहधम्मिकानं अनापत्ती”ति सुद्धकप्पियभण्डं सन्धायवुत्तं, न सब्बं अरूपियं. ततो अञ्ञत्थ पन “अरूपिये रूपियसञ्ञी”ति-आदितिकदुक्कटेच अट्ठकथायं दस्सिततिके च सब्बं अरूपियं नामाति वेदितब्बं, तस्मा अरूपियभावदीपनत्थंदुतियो तिको वुत्तो. तदत्थमेव अट्ठकथायं दस्सितो एको तिको. कस्मा नपाळियं सो वुत्तोति चे? तत्थ चेतापित-अरूपिये रूपियछड्डनकसम्मुतिकिच्चाभावतो.तस्मिञ्हि तिके वुत्ते कप्पियवत्थुनोपि अरूपियछड्डनकसम्मुति दातब्बाति आपज्जति,तस्स वसेन रूपियछड्डनकसम्मुति एव न वत्तब्बाति? न, रूपियस्सपि सम्मुतिकिच्चाभावप्पसङ्गतो,तस्मा रूपिये रूपियसञ्ञी कप्पियवत्थुं चेतापेति पत्तचतुक्के ततियपत्तं विय,तं सङ्घादीनं निस्सज्जितब्बं, निस्सट्ठं पन अञ्ञेसं कप्पति ततियपत्तो विय. अथसम्पटिच्छितरूपियेन चेतापितं होति दुतियपत्तो विय, तं विनापि सम्मुतिया योकोचि भिक्खु छड्डेति, वट्टति. ततो परं “सचे तत्थ आगच्छति आरामिको वा”ति-आदिनावुत्तनयेनेव पटिपज्जितब्बं. तत्थ “रूपिये”ति वा “अरूपिये”ति वा सब्बत्थ भुम्मप्पत्तेअत्तनो सन्तकं, उपयोगप्पत्ते परसन्तकन्ति वेदितब्बं. एत्थाह– उपतिस्सत्थेरोपुरिमसिक्खापदेन रूपियपटिग्गहणं वारितं, इमिना सुद्धागमेन कप्पियकारकस्स हत्थेकप्पियं निस्साय ठितेन संवोहारो वारितोति. 589. निस्सग्गियवत्थुना निस्सग्गियवत्थुं…पे… अपरापरपरिवत्तने इमिनातिएत्थ एकस्मिं एव वत्थुस्मिं द्विन्नं सिक्खापदानं वसेन एकतो आपत्ति वुत्ता,तं पन पच्छिमस्स वसेन निस्सज्जितब्बं. एतेन निस्सग्गियं आपन्नम्पि आपज्जतीतिएके. परस्स रूपियग्गहणं परिवत्तनन्ति रूपिये अग्गहिते तस्स अभावतो इमिनाव आपत्ति,न पुरिमेन ओमसवादो विय. मुसावादेन मुसा वदन्तस्सापि हि ओमसवादेनेवआपत्ति. निस्सग्गियवत्थुना दुक्कट…पे… एसेव नयोति एतस्स युत्तिं दस्सेन्तो“यो हि अयन्”ति आह.वड्ढिं पयोजेन्तस्साति एत्थ इदं गहेत्वा सति मासे, सति संवच्छरे “एत्तकंदेही”ति चे वदति. रूपियसंवोहारो होति. विना कप्पियकारकेन “एत्तका वुड्ढिहोतु, एत्तकं गण्हा”ति वदतो दुक्कटं कयविक्कयलक्खणाभावतो. “मूलेमूलसामिकानन्”ति-आदि कप्पियकरणूपायदस्सनत्थं वुत्तं, न केवलं निस्सट्ठंअपरिभोगं होति, पुन एवं कते परिभुञ्जितुं वट्टति. तस्सपि परिभोगे मूलस्सकप्पियकरणूपायो चे न होति, कप्पियं आचिक्खितब्बन्ति यथा पाळिया चेत्थ कप्पियकरणूपायो,सो च ततियपत्तेपि, “यथा च अत्तनो अत्थाय गहिते एवरूपुपायो, तथा सङ्घादि-अत्थायगहितेपि एसो वा”ति वुत्तं. इमे किर पठमदुतियपत्ते याव गहट्ठेन परिवत्तेति,ताव न कप्पियकरणूपायो, अनेकपुरिसयुगम्पि “अकप्पिया एवा”ति अट्ठकथायंवुत्तं. अनुगण्ठिपदे पन “सङ्घसन्तकं कप्पियभण्डं विक्किणित्वा आगतकहापणानिपिपटिग्गहणं मोचेत्वाव सम्पटिच्छितब्बानि, तस्मा कप्पियकारको चे इमानि तानिकहापणानीति वदति, न वट्टतियेव, पटिक्खिपितब्बं, न विचारेतब्बं, विचारेति चे?सब्बेसं न कप्पति. पटिग्गहणं मोचेत्वा सम्पटिच्छितानि चे विचारेति, तस्सेव नवट्टती”ति अभिक्खणं वुत्तं.
रूपियसंवोहारसिक्खापदवण्णना निट्ठिता.