8. रूपियसिक्खापदवण्णना
583-4. सब्बम्पीति तिविधम्पि. “मुत्ता मणि वेळुरियो सङ्खो’ति-आदि पन किञ्चापिराजसिक्खापदे ‘न वट्टती’ति पसङ्गतो वुत्तं, सरूपतो पन आपत्तिदस्सनवसेन सकट्ठानेपिवत्तुमारद्धन्”ति वुत्तं. कथमेतं? मुत्तादीनं सकट्ठानं जातं, न हि तानि इधपाळियं दिस्सन्तीति इमस्स अट्ठकथायं वुत्तानि, राजसिक्खापदस्सपि अट्ठकथायं वुत्तानीति.न केवलं हिरञ्ञसुवण्णमेव, अञ्ञम्पि खेत्तवत्थादिकं “अकप्पियं नसम्पटिच्छितब्बन्”ति सामञ्ञेन, न सरूपतो. पाळियं पन सरूपतो “चीवरचेतापन्नंनाम हिरञ्ञं वा सुवण्णं वा मुत्ता वा मणि वा”ति एत्तकमेव वुत्तं, तस्माराजसिक्खापदमेवस्स सकट्ठानं. मुत्तामणिग्गहणेन चेत्थ तज्जातियग्गहणं सिद्धमेवातिनागतो इमस्स पठममेव पञ्ञत्तत्ता. यदि एवं इध अनागतत्ता कतरं नेसं सकट्ठानन्ति?इदमेव अत्थतो, नो सरूपतो.कथं? एतानि हि रतनसिक्खापदे निस्सग्गियवत्थूनि, दुक्कटवत्थूनि च एकतो “रतनन्”तिआगतानि, “रतनसम्मतन्”ति कप्पियवत्थु आगतं. तेसु च दससु रतनेसुरजतजातरूपद्वयं इध निस्सग्गियवत्थु, अवसेसं दुक्कटवत्थूति सिद्धं. इध च सिद्धत्ता एवरतनसिक्खापदस्स अनापत्तिवारे “रतनसम्मतं विस्सासं गण्हाति, तावकालिकं गण्हाति,पंसुकूलसञ्ञिस्सा”ति वुत्तं, न रतनं वुत्तं. सत्तविधधञ्ञदासिदासखेत्तादि पनब्रह्मजालादिसुत्तवसेन (दी. नि. 1.1 आदयो) अकप्पियन्ति सिद्धं, तस्मा इध दुक्कटवत्थूतिसिद्धं, तेनेव अनुयोगवत्ते “धम्मं जानाति, धम्मानुलोमं, विनयं, विनयानुलोमंजानाती”ति (परि. 442) वुत्तं. तथा आमकमंसम्पि दुक्कटवत्थुं आपज्जतीति?न, इध विनये अनुञ्ञातत्ता “अनुजानामि, भिक्खवे, अमनुस्सिकाबाधे आमकमंसन्”ति-आदिना(महाव. 264), तस्मा न आमकमंसं सुत्ते आगतम्पि दुक्कटवत्थु होति, तथापिअत्तनो परिभोगत्थाय पटिग्गहणे दुक्कटमेवाति नो तक्कोति आचरियो. “इध निक्खिपाही’तिवुत्ते उपनिक्खित्तसादियनमेव होती”ति वदन्ति. “अकप्पियविचारणा एव न वट्टतीतिचे? कप्पियञ्च अकप्पियञ्च निस्साय ठितन्ति एत्थ तं सयं अपरिभोगारहं हुत्वातदग्घनकं कप्पियभण्डं परिभोगारहं हुत्वा ठितन्ति अत्थो”ति लिखितं, “पंसुकूलभावेनठितत्ता, गुत्तट्ठानाचिक्खनस्स कप्पियत्ता च कप्पियं निस्साय ठितं. ‘इदं गण्हा’ति-आदिनावदन्तस्स अकप्पियत्ता अकप्पियं निस्साय ठितन्”ति च. एवम्पि कप्पियञ्च अकप्पियञ्चाति“इमस्मिं ओकासे ठपितं, किं न पस्ससीति छेकतरे इमेव कहापणे”ति-आदिवचनस्सकप्पियत्ता कप्पियं निस्साय ठितं. “इदं गण्हा”ति वुत्ते दुब्बिचारितत्ताअत्तनो अकप्पियत्ता ततो आगतं अकप्पियं निस्साय ठितमेव होति. “इदं गण्हा’तिवुत्ते तेन गहिते ‘उग्गण्हापेय्य वा’ति वुत्तविधिं न पापुणाति, केवलंदुब्बिचारितत्ता तस्सेव तं अकप्पियं होति, मूलपटिग्गहणस्स सुद्धत्ता परतो पत्तचतुक्केततियपत्तो वियाति च एवं उपतिस्सत्थेरो वदती”ति अनुगण्ठिपदे वुत्तं.किं बहुना, विसुद्धागमत्ता कप्पियं. दुब्बिचारणाय सति अकप्पियं निस्साय ठितंहोतीति नो तक्कोति आचरियो. “एवं सङ्घगणादीनम्पि अत्थाय परिच्चत्तेपि तेनसमानगतिकत्ता ठपेत्वा आपत्तिविसेसन्”ति वुत्तं.न किञ्चि कप्पियभण्डं चेतापितन्ति चेतापितञ्चे, उपायाभावं दस्सेति. “उपनिक्खेपंठपेत्वाति सचे सो उपासको ‘अतिबहुं एतं हिरञ्ञं, इदं भन्ते अज्जेव नविनासेतब्बन्’ति वत्वा सयं उपनिक्खेपदेसे ठपेति, अञ्ञेन वा ठपापेति, एतंउपनिक्खेपं ठपेत्वा ततो लद्धं उदयं परिभुञ्जन्तो सङ्घो पच्चये परिभुञ्जति नामा”तिवुत्तं. 585. अयं किर इत्थंलक्खणसम्पन्नो उक्कंसतो. एवं अङ्गसम्पन्नोपि अपरभागे लोभवसेनवा अञ्ञेन वा कारणेन सचे निमित्तं कत्वा पातेति, आपत्ति दुक्कटस्स.सेनासनम्पि परिभोगे परिभोगेति पवेसे पवेसे. सो हि कारणन्तरेन रुक्खमूलिकस्स,अब्भोकासिकस्सपि वट्टति एव, ठाननिसज्जादिवसेन निवासाधिप्पाये सति परिभोगेपरिभोगे पच्चवेक्खितब्बं. भेसज्जस्स सतिपच्चयता सब्बकालम्पीति एके. असन्निहितस्सपच्छाभत्तमेव, सन्निहितस्स पुरेभत्तम्पीति नो तक्कोति आचरियो. “यामकालिकंसत्ताहकालिकं यावजीविकं आहारत्थाय…पे… पटिग्गण्हाति, आपत्ति दुक्कटस्स.अज्झोहारे अज्झोहारे आपत्ति दुक्कटस्सा”ति (पाचि. 244) हि वुत्तं. दुक्कटञ्हिविकालभोजनसिक्खापदे आगतं विकाले आपज्जति, नो काले आहारकालत्ता, सन्निधिसिक्खापदेआगतं पन कालेपि सन्निधिजातत्ता, तेनेव तत्थ सत्ताहकालिकयावजीविकद्वयमेववुत्तन्ति. “सति पच्चये”ति वचनतो नायं विसेसो लब्भतीति चे? न, अनिट्ठप्पसङ्गतो,वचनानियमतो च. सन्निधिसिक्खापदे हि “अनापत्ति यावकालिकं यावकालं निदहित्वाभुञ्जति. यामकालिकं यामे निदहित्वा भुञ्जती”ति (पाचि. 256) एत्थ वचनप्पमाणतोयामकालिकं न पुरेभत्ते, न पच्छाभत्ते, न दिवसे, न रत्तियं याममेव निदहित्वाभुञ्जन्तस्स अनापत्तीति अनिट्ठप्पसङ्गो. तथा तत्थेव “यामकालिकं यामंनिदहित्वा भुञ्जति, सत्ताहकालिकं सत्ताहं निदहित्वा भुञ्जती”ति एत्तकमेव वुत्तं,न वुत्तं “सति पच्चये”ति, तस्मा सतिपच्चय-वचनं कत्थचि होति, कत्थचि नहोतीति वचनानियमतो आपत्तियापि अनियमो सिया. एवं सन्तेपि यथावुत्तदुक्कटंआपज्जति एव. न अनाहारप्पयोजनत्ता यामकालिकादीनन्ति चे? न, सप्पि-आदिमिस्सभोजनस्सपणीतभोजनभावप्पत्तितो. अपिच सब्बकालिकेसु यावकालिकं ओळारिकं, तंआहारत्थाय पटिग्गण्हन्तस्स काले अनापत्ति, पगेव अनोळारिकं यामकालिकादिं,आहारत्थाय एव अनुञ्ञातत्ता. यावकालिके एव अनापत्तीति चे? न, अनाहारत्थायगण्हन्तस्स आपत्तिसम्भवतो इतरं आहारत्थाय गण्हन्तस्स विय, तस्मा यथावुत्तमेवेत्थसन्निट्ठानं पाळिं, युत्तिञ्च अनुलोमेतीति.देसनासुद्धीति एत्थ देसना नाम विनयकम्मं, तेन वुट्ठानम्पि देसना एव नामहोतीति. “पटिग्गण्हाती”ति अवत्वा “पटिसेवती”ति वुत्तत्ता पटिग्गहणेपन सतिं अकत्वा परिभोगे करोन्तस्स अनापत्ति. खीणासवा कतकिच्चत्ताविभत्तदायादा विय होन्ति, तेन तेसं सामिपरिभोगा होन्ति. अञ्ञथा यावकालिकभावंअनतिक्कन्तत्ता विरुज्झति. इणपरिभोगो न वट्टति, भेसज्जे आपत्तितो, इतरस्मिंअयुत्तपरिभोगतो, इणं विय अननुञ्ञातभुत्तत्ता च. “आदितो पट्ठाय हि अलज्जीनाम नत्थि, तस्मा न कोचि सङ्कितब्बो”ति लिखितं. भारभूता सद्धिविहारिकादयो.यथादानमेव गहितत्ताति एत्थ “अत्तनो हत्थेन चे देति, न वट्टती”ति वुत्तं,“अतिरेकभागं गहेत्वा पुनदिवसे अत्तनो अत्थाय उद्धटभागं तत्थेव दापेति, वट्टती”तिच. परिवत्तकं देति, धम्मियञ्चे, वट्टति. नो अधम्मियं. “तं धम्मानुग्गहेनउग्गण्हितुं वट्टती”ति वुत्तं. केन लेसेनाति चे? “अलब्भमानाय सामग्गियाअनापत्ति सम्भोगे संवासे”ति (महाव. 130) इमिना उपसम्पदक्खन्धकवचनलेसेन. 586. अस्सतिया दिन्नन्ति एत्थ “अस्सतिया दिन्नं नाम अपरिच्चत्तं होति, तस्मादुस्सन्ते बद्धकहापणादीनि सतिं पटिलभित्वा दायका चे पुन गण्हन्ति,निस्सग्गियमेव देसेतब्बं. तेन अकप्पियभण्डेन ते चे दायका सप्पि-आदीनि किणित्वासङ्घस्स देन्ति, तस्सपि भिक्खुनो कप्पति दायकानंयेव सन्तकत्ता. भिक्खुना हि‘वत्थं गण्हामी’ति वत्थसञ्ञाय एव गहितं, न रूपियसञ्ञाय. इदञ्च सिक्खापदं अत्तनोअत्थाय उग्गहणं सन्धाय वुत्तं, न च तेन तं अत्तनो अत्थाय परेसं वा अत्थाय गहितं.अथ ते दायका नो चे आगन्त्वा गण्हन्ति, दायके पुच्छित्वा अत्तनो अत्थाय चे परिच्चत्तं,सङ्घे निस्सज्जित्वा आपत्ति देसेतब्बा. नो चे, आपत्ति एव देसेतब्बा”ति वुत्तं,तं पुब्बापरविरुद्धं. आपत्तिदेसनाय हि सति रूपियं पटिग्गहितन्ति सिद्धं, तस्मिंसिद्धे “ततो उप्पन्नं तस्सपि कप्पती”ति इदं न युज्जतीति. कप्पति एवातिचे? न, वत्थुं अनिस्सज्जित्वा आपत्ति देसेतब्बाति न युज्जति. अचित्तकत्तासिक्खापदस्स युज्जतीति चे? न, सब्बत्थ “रूपियं पटिग्गण्हाती”ति वचनतो. “रूपियंपटिग्गण्हाती”ति हि वुत्तं, अञ्ञथा सब्बत्थ “रूपियन्”ति पदं निरत्थकं होतिविनापि तेन तदत्थसिद्धितो. अनेन च वत्थं पटिग्गहितं, दायकेन च वत्थमेव दिन्नं,वत्थगतम्पि रूपियं थेय्यचित्तेन गण्हन्तो पदवारेन कारेतब्बो. अट्ठकथायञ्च “रूपियेअरूपियसञ्ञीति सुवण्णादीसु खरपत्तादिसञ्ञी”ति वुत्तं “रूपियं पटिग्गण्हाती”तिवचनवसेन.“अपिच पुञ्ञकामा”ति-आदि पन विधानन्तरदस्सनत्थं वुत्तं, तेनेव हि “इमस्मिंगेहे इदं लद्धन्ति सल्लक्खेतब्बन्”ति वुत्तं. अञ्ञथा सल्लक्खणे विमतिवसेन, विमतियाच सति निस्सग्गियमेव “रूपिये वेमतिको”ति-आदि वचनतोति. इदं विधानं निरत्थकमेवआपज्जति, न च निरत्थकं. कस्मा? दुस्सन्ते बद्धकहापणादि अस्सतिया दिन्नं वत्थसञ्ञायपटिग्गहितञ्च, ततो न रूपियं दिन्नञ्च होति पटिग्गहितञ्चाति. एत्थ आपत्तिदेसनाकिच्चंनत्थि, तं पन दायकानमेव पटिदातब्बं. ततो उप्पन्नं कप्पियभण्डञ्च सब्बेसंकप्पतीति इमस्स विधानन्तरदस्सनत्थं “अपिच पुञ्ञकामा”ति-आदीति नो तक्कोतिआचरियो.
रूपियसिक्खापदवण्णना निट्ठिता.