7. एळकलोमधोवापनसिक्खापदवण्णना

581. किञ्चापि पुराणचीवरधोवनसिक्खापदे चीवरं ठपेत्वा “अञ्ञं परिक्खारंधोवापेती”ति (पारा. 507) अनापत्तिवारे वुत्तं. इमस्स पन सिक्खापदस्स उप्पन्नकालतोपट्ठाय एळकलोमधोवापनादिना आपत्तीति एके. सा वा अनापत्ति मूलापत्तितो एव,न इमम्हाति एके. एळकलोमानं अपरिक्खारत्ता भट्ठं अग्गहणमेवाति एके. Imassaantimanayassa अत्थप्पकासनत्थं इदं पञ्हाकम्मं– “धोवापेती”ति इदं रजापनविजटापनग्गहणेननिप्पदेसवाचिपदं, उदाहु अग्गहणेन सप्पदेसवाचिपदं. किञ्चेत्थ यदि निप्पदेसवाचिपदं,सब्बत्थ इदमेव वत्तब्बं, न इतरानि. अथ सप्पदेसवाचिपदं, “अवुत्ता धोवति, अपरिभुत्तंधोवापेती”ति एत्थ विरोधो. “अवुत्ता रजति विजटेति, निस्सग्गियन्”ति अनिट्ठप्पसङ्गतोति?देसनाविलासमत्तं भगवतो वचनं, कत्थचि तिकपदवचनं, कत्थचि एकपदवचनं,निप्पदेसपदमेव ते वदन्तीति. सचे “कतभण्डं धोवापेती”ति एत्थ पटिविरोधो,“कतभण्डं विजटापेति, अनापत्ती”ति अनिट्ठप्पसङ्गतो अनापत्ति एवाति चे? न,अकतभण्डस्स सुद्धलोमस्स विजटापनं इतो वा दातब्बं. उदकादिधोवनवसेन पिण्डेत्वाठितानं विजटापनं लब्भतीति चे? पुराणसन्थतस्स विजटापने अनापत्तिया भवितब्बं,न च तं युत्तं “अपरिभुत्तं धोवापेती”ति वचनतो. तेन परिभुत्तं धोवापेतिरजापेति विजटापेति, निस्सग्गियमेवाति सिद्धं होति, तञ्च परिभुत्तं नाम कतभण्डमेवहोति. न हि सक्का एळकलोमानि परिभुञ्जितुं, अञ्ञथा “परिभुत्तं धोवापेती”तिवचनं निरत्थकं होति. न हि एत्थ “पुराणानि एळकलोमानि धोवापेय्य वा”तिवचनं अत्थि पुराणचीवरसिक्खापदे विय. तत्थ आदिन्नकप्पवसेन, इध तं लिखितं.लेखदोसोति चे? न, विसेसहेतुनो अभावा, पुराणचीवरसिक्खापदे अपरिभुत्तं कतभण्डंनाम, “कम्बलकोजवसन्थतादिन्”ति वचनतो च. किञ्चापि इमिना सद्देन अयमत्थो सिद्धो,“धोवापेती”ति इदं पन सिया निप्पदेसं. सिया सप्पदेसं. तञ्हि “अवुत्ता धोवती”ति-आदीसुनिप्पदेसं. “कतभण्डं धोवापेती”ति एत्थ सप्पदेसं. “अकतभण्डं धोवापेतिरजापेति, अनापत्ती”ति “विजटापेति, अनापत्ती”ति वचनप्पमाणतो अनापत्ति एवातिचे? न, वचनप्पमाणतो एव आपत्तीति आपज्जनतो. “अपरिभुत्तं धोवापेती”तिवचनमेव हि तं अपरिभुत्तं सन्थतं विजटापेन्तस्स अनापत्तीति दीपेति चे? सिद्धं परिभुत्तंविजटापेन्तस्स आपत्ति एवाति.

एळकलोमधोवापनसिक्खापदवण्णना निट्ठिता.