6. एळकलोमसिक्खापदवण्णना

572-3. अद्धानमग्गप्पटिपन्नस्साति इमिना पकतिया दीघमग्गप्पटिपन्नस्स उप्पन्नानिपितियोजनपरममेव हरितब्बानि, पगेव अप्पटिपन्नस्साति दस्सेति. अद्धानमग्गप्पटिपन्नस्सनिस्सग्गियन्ति वा सम्बन्धो. तेनेव वासाधिप्पायस्स पटिप्पस्सद्धगमनुस्साहत्ता “अप्पटिपन्नो”तिसङ्ख्यं गतस्स अनापत्तीति सिद्धा. इमस्मिं अत्थविकप्पे हि भिक्खुनो पनेवएळकलोमानि उप्पज्जेय्युं…पे… असन्तेपि हारके अद्धानं मग्गप्पटिपन्नस्स निस्सग्गियंपाचित्तियन्ति योजना वेदितब्बा. आकङ्खमानेन भिक्खुना पटिग्गहेतब्बानीतिअत्तनो सन्तकानंयेव तियोजनातिक्कमे आपत्तिं दस्सेति. तेन अनाकङ्खमानेनपरसन्तकानि पटिग्गहितानि अतिरेकतियोजनं हरन्तस्स अनापत्ति सिद्धा. अयमत्थो “भिक्खुनोउप्पज्जेय्युन्”ति इमिना, “अच्छिन्नं पटिलभित्वा”ति इमिना च दीपितोव होतीति.पोराणगण्ठिपदे च “अञ्ञं भिक्खुं हरापेन्तो गच्छति चे, द्विन्नं अनापत्तीतिवुत्तं, तस्मा द्वे भिक्खू तियोजनपरमं पत्वा अञ्ञमञ्ञस्स भण्डं परिवत्तेत्वा चे हरन्ति,अनापत्तीति सिद्धं, तेनेव अनापत्तिवारे “अञ्ञं हरापेती”ति वुत्तं. किंहरापेति? जानन्तं अजानन्तं. किञ्चेत्थ यदि जानन्तं, “अञ्ञो हरिस्सतीति ठपेति,तेन हरितेपि आपत्तियेवा”ति एकंसतो न वत्तब्बं. जानन्तोपि हि एकच्चो हरतीति.ततो अट्ठकथाय विरुज्झति. अथ अजानन्तं, “अञ्ञस्स याने वा भण्डे वा अजानन्तस्सपक्खिपित्वा तियोजनं अतिक्कामेति, निस्सग्गियानी”ति पाळिया विरुज्झति,अथ उभोपि एकतो एकं भण्डं हरापेन्ति, तम्पि निस्सग्गियं सिया. अनिस्सग्गियन्तियुत्तिया विरुज्झति “तियोजनपरमं सहत्था हरितब्बानि असन्ते हारके”ति अविसेसेनच पाळि वुत्ता. हारकोपि सचेतनो अचेतनोति दुविधो. सचेतनोपि एळकलोमभावंवा “अहमिदं हरामी”ति वा “मं एस इदं हरापेती”ति वा जाननाजाननवसेन दुविधोहोति. तत्थ अचेतनो नाम हारको नदीसोतो वा नावा वा अस्सामिकयानं वा होति.सचेतनो पाकटोव. तत्थ “मं एस इदं हरापेती”ति एत्तकं जानन्तं मनुस्संवा तिरच्छानगतं वा अञ्ञं हरापेति, अनापत्तीति अनुगण्ठिपदनयो. अयं पाळिया,अट्ठकथाय च एकरसो विनिच्छयो, “असन्ते हारके”ति किञ्चापि इदं अविसेसतोवुत्तं, “अञ्ञस्स याने वा भण्डे वा अजानन्तस्सा”ति वचनतो पन सचेतनोव हारकोतत्थ अधिप्पेतोति पञ्ञायति, सो च एळकलोमभावञ्च “इदं हरामी”ति च जानन्तोनाधिप्पेतो. तेन वुत्तं “अञ्ञो हरिस्सतीति ठपेति, तेन हरितेपि आपत्तियेवा”ति-आदि.तत्थ हेतुकत्तुनो अभावतोव. पाळियञ्हि “अञ्ञं हरापेती”ति हेतुकत्तुवसेनवुत्ता इतरे द्वे जानन्ता इध सम्भवन्ति. “अजानन्तस्स पक्खिपित्वा”तिपाळियं “एस हरापेती”ति वा “इदं ठानं अतिक्कमापेती”ति वा जानन्तस्सयाने वा भण्डे वा पक्खिपित्वा तियोजनं अतिक्कमापेति, न निस्सग्गिया होन्तीति दीपेति.
“हरापेती”ति इदं हेतुकत्तुवचनतं साधेति, तस्मा अट्ठकथायं “सामिकस्स अजानन्तस्सेवा”tiida½ “मं एस हरापेती”ति एवं अजानन्तं सन्धाय वुत्तं. “सारेति चोदेति अनुबन्धापेती”tiida½ “मं एस इदं ठानं अतिक्कमापेती”ति एवं जानन्तं सन्धाय वुत्तं. अजानन्तोपिसारणादीहि ठितट्ठानं नातिक्कमति, न वा अनुबन्धति. अथ सारणादीहि अनतिक्कमित्वाअत्तनो रुचिया अतिक्कमति आपत्ति एव भिक्खुनो हेतुकत्तुभावासम्भवतो.
इदानि यथाठितट्ठानतो पट्ठाय वक्खाम, “असन्तेपि हारके”ति हारकालाभपच्चयापि सयं हरणतो निस्सग्गियमेव, पगेव सति हारकेति अयमेको अत्थो. अवधारणत्थं अपि-सद्दंगहेत्वा असन्ते एव हारके निस्सग्गियं, सति पन हारके न तेन हरापेन्तस्सनिस्सग्गियन्ति अयं दुतियो अत्थो. “सङ्घतो वा…पे… अत्तनो वा धनेना”tiimin± किञ्चापि अचित्तकमिदं सिक्खापदं, सङ्घादितो पन अत्तना आकङ्खमानेन पटिग्गहितस्सेवएळकलोमस्स तियोजनातिक्कमे आपत्ति, न अजानतो अप्पटिग्गहितस्स चीवरादीसु कुतोचिलग्गस्स अतिक्कमनेति दीपेति. अनुगण्ठिपदे पन “कम्बलस्स उपरि निपज्जित्वा गच्छन्तस्ससचे एकम्पि लोमं चीवरे लग्गं होति, आपत्ति एव कम्बलतो विजटितत्ता”ति वुत्तं,तं कम्बलस्स पटिग्गहितत्ता अत्तनो इच्छाय पटिग्गहितमेव होतीति युत्तं. यस्मा “अनापत्तिकतभण्डे”ति वुत्तं, तस्मा तं अनेकम्पि कतभण्डट्ठानियमेव होति. तञ्हिअनेन पटिग्गहितं, न लोमं. अथ लोमम्पि अग्गहितमेव होति, कतभण्डं दुप्परिहारियलोमविनिब्भोगकतभण्डोनियमो. एवं सन्ते अकतभण्डे तिकपाचित्तियं, कतभण्डे तिकदुक्कटञ्च नयतोदस्सेतब्बं भवेय्य, अञ्ञथा तिकस्स दस्सितत्ता. स-उस्साहत्ताति अप्पटिप्पस्सद्धगमनत्ता.अचित्तकत्ता चाति भिक्खुनो उस्साहानुरूपं लोमानं तियोजनातिक्कमनतो विनापिपयोगचित्तेन हरणचित्तेन आपज्जति एवाति अधिप्पायो. सा अनापत्ति पाळियान समेतीति अन्तो पन पयोगेन तियोजनपरमं अतिक्कमितत्ता अनापत्ति.“तियोजनं हरती”ति इमिना तियोजनं पदसा नेतुकामोपि अन्तोतियोजने पदेपदे दुक्कटं नापज्जतीति दस्सेति, तं युत्तं “तियोजनं वासाधिप्पायो गन्त्वा ततोपरं हरती’ति वचनस्सत्थिताया”ति वुत्तं. पुनपि वुत्तं “अञ्ञं हरापेतीति‘इदं हरिस्सामी’ति स-उस्साहमेव अञ्ञं हरापेतीति अत्थो. इतरथा गच्छन्तस्स सीसेठपेसि, तस्मिं अजानन्तेपि अनापत्ति सिया”ति. सचे पन “अगच्छन्ते याने वा”ति-आदिनानयेन वुत्तत्ता हरणादीहि जनित-उस्साहानं हत्थि-आदीनं ‘इदं करिस्सामा’ति वा‘हरिस्सामा’ति वा आभोगे जनिते एव अनापत्ति, न अजनितेति उपतिस्सत्थेरोआहा”ति च वुत्तं. परिवत्तेत्वा ठपितेति द्विन्नम्पि बहि निक्खिपितत्तातिउपतिस्सत्थेरो. बहिसीमाय ठपितं भण्डिकं अन्तो अन्तोसीमायं ठपितं बहिकरोतो अनापत्तीति केचि, न सुन्दरं विय.
575. पटिलभित्वा हरतीति पठमतियोजनतो परं हरति, न दुतियादितोति अत्थो.कतभण्डे उप्पन्नोकासाभावा अनापत्ति.

एळकलोमसिक्खापदवण्णना निट्ठिता.