2. सुद्धकाळकसिक्खापदवण्णना
547. सुद्धकाळकानन्ति एत्थ यथा पठमे “एकेनपि कोसियंसुना”ति वुत्तं,तथा इध “एकेनपि अञ्ञेन अमिस्सेत्वा”ति वचनाभावतो अञ्ञेहि मिस्सभावे सतिपिअपञ्ञायमानरूपकं “सुद्धकाळक”मिच्चेव वुच्चतीति वेदितब्बं.
सुद्धकाळकसिक्खापदवण्णना निट्ठिता.
3. द्वेभागसिक्खापदवण्णना
552. “धारयित्वा द्वे तुला आदातब्बा”ति वचनतो यथा तुलाधारणाय काळका अधिकान होन्ति, तथा काळकानं द्वे भावा गहेतब्बा उक्कट्ठपरिच्छेदेन. कथं पञ्ञायतीति?सुद्धकाळकपटिसेधननिदानेन. ततियं ओदातानं चतुत्थं गोचरियानन्ति heµµhimaparicchedo.मातिकाट्ठकथायं पन “एकस्सपि काळकलोमस्स अतिरेकभावे निस्सग्गियन्”ति(कङ्खा. अट्ठ. द्वेभागसिक्खापदवण्णना) वुत्तं, तं तुलाधारणाय किञ्चापि न समेति,अचित्तकत्ता पन सिक्खापदस्स पुब्बे तुलाय धारयित्वा ठपितेसु एकम्पि लोमं तत्थ पतेय्य निस्सग्गियन्ति अधिप्पायोति नो तक्को. अञ्ञथा द्वे तुला नादातब्बा, ऊनकतराआदातब्बा सियुं. न हि लोमं गणेत्वा तुलाधारणा करीयति. अथ गणेत्वाव कातब्बं.किं तुलाधारणाय पयोजनन्ति केचि. “गोचरिय-ओदातेसु एकमेव दिगुणं कत्वागहेतुं वट्टती”ति वदन्ति, अट्ठकथायं अविचारितत्ता वीमंसितब्बं.
द्वेभागसिक्खापदवण्णना निट्ठिता.