2. Kosiyavaggo

1. कोसियसिक्खापदवण्णना

542. कोसियकारकोति एत्थ कोसं करोन्तीति “कोसकारा”ति लद्धवोहारानंपाणकानं कोसतो निब्बत्तं कोसियं नाम. अत्तना कतं चे? निस्सज्जनकाले“सयं कतं निस्सग्गियन्”ति वत्तब्बं. उभोहि चे कतं, यथापाठमेववत्तब्बं. अत्तना च परेहि च विप्पकतं अत्तना परियोसापेतीति-आदिचतुक्कम्पिसम्भवन्तं न दस्सितं. विनयधम्मता हेसा, यदिदं एकस्मिं तिके वा चतुक्के वादस्सिते इतरं सम्भवन्तम्पि न वुच्चतीति.

कोसियसिक्खापदवण्णना निट्ठिता.