4. छब्बस्ससिक्खापदवण्णना

562. नवं नाम करणं उपादायाति इदं आदिकरणतो पट्ठाय वस्सगणनंदीपेति. करित्वा वाति वचनं निट्ठानदिवसतो पट्ठायाति दीपेति. धारेतब्बन्तिवचनं पन परिभोगतो पट्ठायाति दीपेति, यस्मा लद्धसम्मुतिकस्स गतगतट्ठाने छन्नं छन्नंवस्सानं ओरतोव कतानि बहूनिपि होन्ति, तस्मा अञ्ञं नवन्ति किं कततो अञ्ञं,उदाहु धारिततो अञ्ञन्ति? किञ्चेत्थ यदि कततो अञ्ञं, तेसु अञ्ञतरं दुक्कतंवा परिभोगजिण्णं वा पुन कातुं वट्टति, तञ्च खो विनापि पुराणसन्थतस्स सुगतविदत्थिंअप्पटिसिद्धपरियापन्नत्ता. कततो हि अञ्ञं पटिसिद्धं, इदञ्च पुब्बकतन्ति ततो अनन्तरसिक्खापदविरोधोहोति. अथ धारिततो अञ्ञं नाम, सम्मुति निरत्थिका आपज्जति, पठमकतं चेअपरिभुत्तं, सतियापि सम्मुतिया अञ्ञं नवं न वट्टतीति अधिप्पायो? तत्रिदं सन्निट्ठाननिदस्सनं–निट्ठानदिवसतो पट्ठाय छन्नं छन्नं वस्सानं परिच्छेदो वेदितब्बो. तत्थ च सत्तमे वस्सेसम्पत्ते छब्बस्सानि परिपुण्णानि होन्ति. तञ्च खो मासपरिच्छेदवसेन, न वस्सपरिच्छेदवसेन.सत्तमे परिपुण्णञ्च ऊनकञ्च वस्सं नाम, तस्मा विप्पकतस्सेव सचे छब्बस्सानि पूरेन्ति,पुन निट्ठानदिवसतो पट्ठाय छब्बस्सानि लभन्ति. तञ्च खो परिभुत्तं वा होतु अपरिभुत्तंवा, धारितमेव नाम. यस्मा “नवं नाम करणं उपादाय वुच्चती”ति वुत्तं, तस्माछन्नं वस्सानं परतो तमेव पुब्बकतं दुक्कतभावेन, परिभोगजिण्णताय वा विजटेत्वापुन करोति, निट्ठानदिवसतो पट्ठाय छब्बस्सपरमता धारेतब्बं, अतिरेकं वा. अन्तोचे करोति, तदेव अञ्ञं नवं नाम होति करणं उपादाय, तस्मा निस्सग्गियं.अञ्ञथा “नवं नाम करणं उपादाया”ति इमिना न कोचि विसेसो अत्थि. एवं सन्तेकिं होति? अट्ठुप्पत्तीति. “याचनबहुला विञ्ञत्तिबहुला विहरन्ती”ति हि तत्थवुत्तं, तञ्च अञ्ञस्स करणं दीपेति. यदि एवं तं निब्बिसेसमेव आपज्जतीति? नापज्जति.अयं पनस्स विसेसो, यस्मा “अञ्ञेन कतं पटिलभित्वा परिभुञ्जति, अनापत्ती”तिवुत्तत्थो विसेसोति. किं वुत्तं होति “नवं नाम करणं उपादाय वुच्चती”तिवुत्ते अतिरेकचीवरस्स उप्पत्ति विय पटिलाभेनस्स उप्पत्ति नवता आपज्जति. ततोपटिलद्धदिवसतो पट्ठाय छब्बस्सपरमता धारेतब्बं. ओरेन चे छन्नं वस्सानं…पे…कारापेय्य, निस्सग्गियन्ति आपज्जति, तस्मा नवं नाम करणमेव उपादाय वुच्चति, नपटिलाभं. ओरेन छन्नं वस्सानं अत्तनो अनुप्पन्नत्ता “नवन्”ति सङ्ख्यं गतं, अप्पटिलद्धंचे कारापेय्य, यथा लाभो, तथा करेय्य वा कारापेय्य वाति च न होति. कस्मा?यस्मा अञ्ञेन कतं पटिलभित्वा परिभुञ्जति, अनापत्तीति विसेसोति.

छब्बस्ससिक्खापदवण्णना निट्ठिता.