10. राजसिक्खापदवण्णना

537. “न खो मयं, आवुसो, चीवरचेतापन्नं पटिग्गण्हाम…पे…कालेन कप्पियन्”ति इतो पुब्बे एव रूपियपटिग्गहणसिक्खापदस्स पञ्ञत्तत्ता वुत्तं.अञ्ञथा आयस्मा उपनन्दो मंसस्स चेतापन्नं एकम्पि कहापणं हत्थेन पटिग्गण्हन्तोततो महन्ततरं चीवरचेतापन्नं कथं न पटिग्गण्हिस्सति, एवं सन्तेपि चीवरपटिसंयुत्तत्ताचीवरवग्गे सङ्गायिंसूति.
538-9. “आगतकारणं भञ्जती”ति वुत्तत्ता ननु पुन चोदेतुं न लभतीति एके.आगमनस्स सात्थकं न होति, चीवरं न लभिस्सति पटिसन्थारस्स कतत्ताति एके.चोदनालक्खणं न होतीति कत्वा वुत्तन्ति एके. “Ýhatv± चोदेमी”ति आगतोतं ठानं भञ्जति, करोति चेकं, तीणिपि चे करोति, एकमेव, एकवचनत्तातिएके. तीणि ठानानि भञ्जतीति एके. उपतिस्सत्थेरो “न चोदनादिं भञ्जति,चोदेतुकामो अकत्तब्बं अकासि, तेन वत्तभेदे दुक्कटन्”ति वदति. धम्मसिरित्थेरोपन “आसने चे निसीदति, एकाय निसज्जाय द्वे ठानानि भञ्जति. आमिसं चेपटिग्गण्हाति, एकेन पटिग्गहेन द्वे ठानानि भञ्जति. धम्मं चे भासति, धम्मदेसनसिक्खापदेवुत्तपरिच्छेदाय एकाय वाचाय द्वे ठानानि भञ्जति, तं सन्धाय वुत्तन्”ति वदति.“यत्था”ति वुत्ते अत्तनो एव सन्तिकं गन्तब्बन्ति वुत्तं विय होति. तेन वुत्तं“ब्यञ्जनं पन न समेती”ति. उपासकेहि आणत्ता तं. मूलं असादियन्तेनातिमूलस्स अकप्पियभावे सति असादियन्तेन. तञ्च खो चित्तेन न मुखेन. सचे एवंवुत्ते अकप्पियं दस्सेतीति कत्वा चित्तेन अकप्पियं इच्छन्तोव मुखेन कप्पियंनिद्दिसति “चीवरं मे देथा”ति, न वट्टति. पटिलाभे रूपियपटिग्गहणसिक्खापदेनआपत्ति.
तत्रायं विचारणा– चित्तेन सादियन्तोपि मुखेन कप्पियवोहारेन चे वोहरति “कहापणारहेन,पादारहेन वा कप्पियभण्डेन इदञ्चिदञ्च आहरा”ति. किञ्चापि रूपियं सन्धाय वदति,वट्टति एव. कस्मा? कञ्चि सस्सुट्ठानकं भूमिपदेसं सन्धाय “सीमं देमातिवदन्ति, वट्टती”ति वचनतो, “विहारस्स देमा”ति वुत्ते “पटिक्खिपितुं न वट्टती”तिवचनतो च. अनुगण्ठिपदे पन वुत्तं “सङ्घं सन्धाय ‘विहारस्स देमा’ति दिन्नंगरुभण्डं न होति, दक्खिणोदकं सम्पटिच्छितुं, ‘साधू’ति च वत्तुं, अनुमोदेतुञ्चवट्टति. कस्मा? सङ्घस्स ‘विहारो’ति नामाभावतो, खेत्तस्सेव ‘सीमा’तिनामभावतो च, चित्तेन आरम्मणं कतं अप्पमाणं, कप्पियवोहारोव पमाणं. कप्पियमेवाचिक्खितत्ता‘न त्वेवाहं, भिक्खवे, केनचि परियायेन जातरूपरजतं सादितब्बं परियेसितब्बन्तिवदामी’ति (महाव. 299) वचनेनपि न विरुज्झति. कप्पियवचनपच्चया दायको सयमेवकत्तब्बयुत्तकं जानिस्सतीति अधिप्पायतो दायकेन एतस्स अधिप्पायं ञत्वा कप्पियकारकस्सहत्थे ठपितं भिक्खुस्स सन्तकमेव होती”ति. इदं सब्बमयुत्तं, कस्मा? सीमाविहारवचनस्सदायकवचनत्ता. इध च भिक्खुनो वचनं पमाणं. तेनेवाह “अथापि ‘मम तळाकंवा पोक्खरणिं वा सङ्घस्स दम्मी’ति वुत्ते ‘साधु, उपासक, सङ्घो पानीयं पिविस्सती’ति-आदीनिवत्वा परिभुञ्जितुं वट्टति एवा”ति. अञ्ञथा खेत्तं सन्धाय भिक्खुनो खेत्तपटिबद्धवचनानिसीमावचनेन कप्पन्तीति आपज्जति. अविहारस्स च भिक्खुस्स रूपियं दस्सेत्वा “इदंविहारस्स दम्मी”ति वुत्ते अत्तनो अत्थाय दिय्यमानं जानन्तेनापि तं अप्पटिक्खिपितब्बं.तथा कहापणारहादिनो अकप्पियभण्डभावं, कहापणादिभावमेव वा जानन्तमेव सन्धायतथावोहरन्तस्स च अनापत्तीति आपज्जति. “न त्वेवाहं, भिक्खवे, केनचि परियायेना”तिनिप्पदेसतो वुत्तत्ता न सक्का लेसं ओड्डेतुन्ति नो तक्को, विचारेत्वा पन गहेतब्बं.“नो चे इच्छति, न कथेतब्बन्”ति वचनतो यथावुत्तसामिचिया अकरणे अनापत्तिदुक्कटस्साति दस्सेति.
“अञ्ञातक-अप्पवारितेसु विय पटिपज्जितब्बन्”ति वचनतो यथावुत्तसामिचिम्पि न कत्वाचे निप्फादेति, अञ्ञातकविञ्ञत्तिसिक्खापदेन कारेतब्बोति दस्सेति. कप्पियकारकासयमेव चोदेत्वा देन्ति, वट्टति. “सयं करणमेव पटिक्खित्तन्”ति च वदन्ति.पिण्डपातादीनं …पे… एसेव नयोति एत्थ “दुक्कटन्”ति वदन्ति, तं न सुन्दरं,ददन्तेसुपीति अपि-सद्देन सङ्गहितत्ता निस्सग्गियपाचित्तियमेव. जातरूपरजतं“सङ्घे सादिते दुक्कटन्”ति च विकप्पेन्ति. तं विसेसेत्वा नवुत्तत्ता पाचित्तियमेवातिदस्सेति. “निस्सग्गियमेवाति येवापनकसिक्खापदेसु सिया”ति वदन्ति, उपपरिक्खितब्बं.“यस्स कस्सचि हि अञ्ञस्स…पे… महापच्चरियं वुत्तन्”ति वचनतो अपब्बजितानंअन्तमसो मातापितूनम्पि अत्थाय सम्पटिच्छन्तस्स दुक्कटमेवाति दस्सेति.
सब्बत्थ सम्पटिच्छनं नाम “उग्गण्हेय्य वा उग्गण्हापेय्यवा उपनिक्खित्तंवा सादियेय्या”ति एवं वुत्तलक्खणमेव. एवं सन्तेपि कत्थचि पटिक्खिपितब्बं,कत्थचि न पटिक्खिपितब्बं, कत्थचि पटिक्खित्तं सादितुं वट्टति, एवं अप्पटिक्खित्तंकिञ्चि वट्टति, इदं सब्बम्पि दस्सेतुं “सचे पना”ति वित्थारो आरद्धो. तत्थ“चेतियस्स…पे… न वट्टती”ति वचनतो अप्पटिक्खित्तं विहारस्स दिन्नं सादितुंवट्टतीति सिद्धं. तथा थेरस्स “मातुया देमा”ति-आदिना वुत्तेपि पटिग्गहणे आपत्तिपाचित्तियमेव. सापत्तिको होतीति एत्थ काय आपत्तिया सापत्तिको होतीति?दुक्कटापत्तियाति एके. न याय कायचि, केवलं अट्ठाने चोदेतीति कत्वा “सापत्तिको”तिवुत्तं. यथा कथन्ति? “पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो सद्धिविहारिको पणामेतब्बो…पे…पणामेन्तो अनतिसारो”ति (महाव. 68) एत्थ न सम्मावत्तन्तंयेव अपणामेन्तस्स दुक्कटंवुत्तं. यथाह– “न च, भिक्खवे, असम्मावत्तन्तो न पणामेतब्बो, यो न पणामेय्य,आपत्तिदुक्कटस्सा”ति (महाव. 68), तस्मा अधिमत्तपेमादि-अभावेपि apaº±mentassaan±patti दिस्सति. अपिच “सातिसारो होती”ति वुत्तं. एवंसम्पदमिदं दट्ठब्बं.अट्ठकथाय “सातिसारो होतीति सदोसो होति, आपत्तिं आपज्जती”ति (महाव.अट्ठ. 68) वुत्तत्ता न युत्तन्ति चे? न, तदनन्तरमेव तंमिच्छागाहनिवत्तनत्थं, तस्मा“न सम्मावत्तन्तो पणामेतब्बो”ति वुत्तत्ता अनापत्तिका कताति. दुक्कटापत्तिहोतीति आचरियो, वीमंसितब्बं. “कप्पियभण्डम्पि अकप्पियमेवाति तळाकतोनिप्फन्नधञ्ञेन परिवत्तेत्वा लद्धं गोरसम्पि न वट्टती”ति वुत्तं.
कप्पियवोहारेपि विधानं वक्खाम, सेय्यथिदं– “उदकवसेना”ति-आदि. दुब्बिनिब्भोगंहोतीति इदं परतो “तस्सेव अकप्पियं. कस्मा? धञ्ञस्स विचारितत्ता”tiimin± असदिसं, तस्मा सुवुत्तं. इदञ्हि भिक्खुस्स पयोगवसेन आदितो पट्ठाय उप्पन्नेनमिस्सन्ति. अकतपुब्बं नवसस्सं नाम. खले वा ठत्वा रक्खतीति “इदंवा एत्तकं वा मा गण्ह, इदं गहेतुं लब्भती”ति वा “इतो अपनेहि, इध पुञ्जंकरोही”ति एवमादिना वा पयोगेन चे रक्खति, तं अकप्पियं. “सचे ‘मयिठितेरक्खितं होती’ति रक्खति, गण्हन्ते वा पस्सित्वा ‘किं करोथा’ति, भणति वट्टती”तिवुत्तं, तं युत्तं. रूपियपटिग्गहणसिक्खापदे “द्वारं पिदहित्वा रक्खन्तेन वसितब्बन्”तिहि वुत्तं. तस्सेव तं अकप्पियं. कस्मा? अपुब्बस्स अनुप्पादितत्ता.हेट्ठा “सस्सं कत्वा आहरथा”ति वत्तुं पन न वट्टतीति. पण्णेपि एसेव नयो.“पकतिया सयमेव करोन्तानं उस्साहजननतो”ति वुत्तं. कस्मा? “कहापणानंविचारितत्ता”ति वचनतो, पगेव उट्ठापितत्ताति सिद्धं होति. सचे दायका वा सङ्घस्सगामखेत्तारामादिं केणिया गहितमनुस्सा वा तत्थ कुटुम्बिनो “इमे सङ्घस्स कहापणाआहटा”ति वदन्ति, “न कप्पती”ति एत्तकमेव वत्तब्बं. कप्पियकारकाव चेवदन्ति, “सङ्घस्स कहापणा न कप्पन्ति, सप्पि-आदीनि वट्टन्ती”ति वत्तब्बं, तस्मा“सङ्घस्स कप्पियकारके वा गुत्तट्ठानं वा आचिक्खथा”ति वत्वा तेहि सम्पादितंकेनचि अकत्तब्बताय “इमिना सप्पिं आहराही”ति विचारेति निट्ठापेत्वा इतरेसंकप्पियं परतो पत्तचतुक्के चतुत्थपत्तो विय. वुत्तञ्हि तत्थ “इमे कहापणेगहेत्वा इमं देही’ति कहापणे दापेत्वा गहितो, अयं पत्तो एतस्सेव भिक्खुनो नवट्टति, दुब्बिचारितत्ता, अञ्ञेसं पन वट्टति, मूलस्स असम्पटिच्छितत्ता”ति-आदि.यदि एवं सब्बेसं अकप्पियं. कस्मा? कहापणानं विचारितत्ताति. इदं दुवुत्तन्तिचे? न, मूलस्स सम्पटिच्छितट्ठानं सन्धाय इमस्स वुत्तत्ता पत्तचतुक्के दुतियततियपत्ताविय, तेनेव वुत्तं सयंकारिवारे “न कप्पती”ति एत्तकमेव वत्तब्बन्’ति.ततो परं मूलं सम्पटिच्छति नाम.
महाविसयसिक्खत्ता, राजसिक्खापदं इदं;
रञ्ञो विय दुविञ्ञेय्यं, चित्ताधिप्पायतोपि वा.

राजसिक्खापदवण्णना निट्ठिता.

निट्ठितो चीवरवग्गो पठमो.