8. पठम-उपक्खटसिक्खापदवण्णना

527-8. अपि होति चित्तन्ति अत्थो. मेय्याति पाठस्स मय्हन्ति अत्थो.न इमे सुकरा, “न इमेसं सुकरा”ति वा पाठो. “तस्स न इमेसं सुकराअच्छादेतुन्ति अत्थो”ति लिखितं. “पुब्बे अप्पवारितो”ति वचनतो तस्मिं खणेपवारितोपि अप्पवारितोव होतीति.

पठम-उपक्खटसिक्खापदवण्णना निट्ठिता.

9. दुतिय-उपक्खटसिक्खापदवण्णना

532. दुतिय-उपक्खटेन किंपयोजनन्ति? नत्थि, केवलं अट्ठुप्पत्तिवसेन पञ्ञत्तं भिक्खुनियारहोनिसज्जसिक्खापदं विय. एवं सन्ते तन्ति अनारोपेतब्बं भवेय्य विनापि तेनतदत्थसिद्धितो, अनिस्सरत्ता, अनारोपेतुं अनुञ्ञातत्ता च. वुत्तञ्हेतं “आकङ्खमानो,आनन्द, सङ्घो…पे… समूहनेय्या”ति (दी. नि. 2.216). इदं सब्बमकारणं.न हि बुद्धा अप्पयोजनं वाचं निच्छारेन्ति, पगेव सिक्खापदं, तेनेवाह अट्ठकथायं“तञ्हि इमस्स अनुपञ्ञत्तिसदिसन्”ति-आदि. अनुपञ्ञत्ति च निप्पयोजना नत्थि, तंसदिसञ्चेतं,न निप्पयोजनन्ति दस्सितं होति, एवं सन्ते को पनेत्थ विसेसोति? ततो आह“पठमसिक्खापदे एकस्स पीळा कता, दुतिये द्विन्नं, अयमेत्थ विसेसो”ति. इमिनाअत्थविसेसेन को पनञ्ञो अतिरेकत्थो दस्सितोति? पोराणगण्ठिपदे ताव वुत्तं “एकस्मिम्पिवत्थुस्मिं उभिन्नं पीळा कातुं वट्टतीति अयमतिरेकत्थो दस्सितो”ति. तेनेतंदीपेति “न केवलं पटिलद्धचीवरगणनायेव आपत्तिगणना, पीळितपुग्गलसङ्खातवत्थुगणनायपी”ति.
होन्ति चेत्थ–
“वत्थुतो गणनायापि, सिया आपत्ति नेकता;
इति सन्दस्सनत्थञ्च, दुतियूपक्खटं इध.
“कायसंसग्गसिक्खाय, विभङ्गे विय किन्तेतं;
एकित्थियापि नेकता, आपत्तीनं पयोगतो”ति.
अपिचेतं सिक्खापदं तंजातिकेसु सिक्खापदेसु सब्बेसुपि गहेतब्बविनिच्छयस्सनयदस्सनप्पयोजनन्ति वेदितब्बं. आह च–
“अञ्ञातिकाय बहुताय विमिस्सताय,
आपत्तियापि बहुता च विमिस्सता च;
इच्चेवमादिविधिसम्भवदस्सनत्थं,
सत्था उपक्खटमिदं दुतियं अवोचा”ति.
तस्सायं सङ्खेपतो अधिप्पायपुब्बङ्गमा विचारणा– पुराणचीवरं एकमेव भिक्खु भिक्खुनीहिद्वीहि, बहूहि वा धोवापेति, भिक्खुनिगणनाय पाचित्तियगणना, तथा द्विन्नं, बहूनंवा साधारणं एकमेव चीवरं अञ्ञत्र पारिवत्तका पटिग्गण्हाति, इधापि तथा द्विन्नं,बहूनं वा साधारणमेकं विञ्ञापेति, विञ्ञत्तपुग्गलगणनाय आपत्तिगणना. तथा अञ्ञेसुपिएवरूपेसु सिक्खापदेसु नयो नेतब्बो. अयं ताव बहुताय नयो. मिस्सताय पन ञातिकाय,अञ्ञातिकाय च एकं धोवापेति, एकतो निट्ठापने एकं पाचित्तियं. अथ ञातिकापठमं थोकं धोवित्वा ठिता, पुन अञ्ञातिका सुधोतं करोति, निस्सग्गियं.अथ अञ्ञातिका पठमं धोवति, पच्छा ञातिका सुधोतं करोति, अञ्ञातिकायपयोगवसेन भिक्खुनो दुक्कटमेव. अञ्ञातिकाय च ञातिकाय च अञ्ञातिकसञ्ञी, वेमतिको,ञातिकसञ्ञी वा धोवापेति, यथावुत्तनयेन निस्सग्गियदुक्कटादि-आपत्तिभेदगणना वेदितब्बा.तथा अञ्ञातिकाय च ञातिकाय च सन्तकं चीवरं उभोहि एकतो दिय्यमानं पटिग्गण्हन्तस्स अञ्ञातिकाय एव हत्थतो पटिग्गण्हन्तस्स च निस्सग्गियमेव. अथ ञातिकाय अनापत्ति.अथ उभोसु अञ्ञातिकादिसञ्ञी वुत्तनयेनेव निस्सग्गियदुक्कटादि-आपत्तिभेदगणनावेदितब्बा. तथा अञ्ञातकविञ्ञत्तिसिक्खापदेसुपि यथासम्भवं नयो नेतब्बो. अयंमिस्सताय नयो. आदि-सद्देन पन अनेके अञ्ञातिका विञ्ञत्ताविञ्ञत्तपुग्गलगणनायदुक्कटं. एको देति, एको न देति, निस्सग्गियं. अथ अविञ्ञत्तो देति, ननिस्सग्गियं. अथ विञ्ञत्ताविञ्ञत्तानं साधारणं विञ्ञत्तो देति, निस्सग्गियमेव.उभो देन्ति, निस्सग्गियमेव. अविञ्ञत्तो देति, निस्सग्गियेन अनापत्ति. विञ्ञत्तस्सवचनेन अविञ्ञत्तो देति, अनापत्ति एव. तथा उपक्खटादीसुपि यथासम्भवं नयोनेतब्बो.

दुतिय-उपक्खटसिक्खापदवण्णना निट्ठिता.